श्रीकृष्णस्तोत्रं ब्रह्मवैवर्तपुराणे सरस्वतीकृतम्

श्रीकृष्णस्तोत्रं ब्रह्मवैवर्तपुराणे सरस्वतीकृतम्

सरस्वत्युवाच । रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् । रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥ १॥ रासेश्वरं ऱासकरं वरं ऱासेश्वरीश्वरम् । ऱसाधिष्ठातृदेवं च वन्दे ऱासविनोदिनम् ॥ २॥ रासायासपरिश्रान्तं रासरासविहारिणम् । रासोत्सुकानां गोपीनां कान्तं शान्तं मनोहरम् ॥ ३॥ प्रणम्य च तमित्युक्त्वा प्रह्यष्टवदना सती । उवास सा सकामा च रत्नसिंहासने वरे ॥ ४॥ इति वाणीकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् । बुद्धिमान्धनवान्सोऽपि विद्यावान्पुत्रवान्सदा ॥ ५॥ इति ब्रह्मावैवर्ते सरस्वतीकृतं श्रीकृष्णस्तोत्रम् ।
brahmavaivartapurANa brahmakhaNDam adhyAya 3 shloka 60-64 Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com
% Text title            : sarasvatIkRitaM shrIkRiShNastotra brahmavaivartapurANe
% File name             : krishnastotrasarasvatIBVP.itx
% itxtitle              : kRiShNastotram (sarasvatIkRitam, brahmavaivartapurANAntargatam)
% engtitle              : Krishna stotra by Saraswati from brahmavaivartapurANa
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Proofread by          : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Description-comments  : brahmavaivartapurANa brahmakhaNDam adhyAya 3 shloka 60-64
% Latest update         : January 19, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org