कुञ्जविहार्यष्टकम् १

कुञ्जविहार्यष्टकम् १

प्रथमं श्रीकुञ्जविहार्यष्टकं इन्द्रनीलमणिमञ्जुलवर्णः फुल्लनीपकुसुमाञ्चितकर्णः । कृष्णलाभिरकृशोरसिहारी सुन्दरो जयति कुञ्जविहारी ॥ १॥ राधिकावदनचन्द्रचकोरः सर्ववल्लववधूधृतिचोरः । चर्चरीचतुरताञ्चितचारी चारुतो जयति कुञ्जविहारी ॥ २॥ सर्वताः प्रतिथकौलिकपर्वध्वंसनेन हृतवासवगर्वः । गोष्ठरक्षणकृते गिरिधारी लीलया जयति कुञ्जविहारी ॥ ३॥ रागमण्डलविभूषितवंशी विभ्रमेणमदनोत्सवशंसी- स्तूयमानचरितः शुकशारिश्रोणिभिर्जयति कुञ्जविहारी ॥ ४॥ शातकुम्भरुचिहारिदुकूलः केकिचन्द्रकविराजितचूडः । नव्ययौवनलसद्व्रजनारीरञ्जनो जयति कुञ्जविहारी ॥ ५॥ स्थासकीकृतसुगन्धिपटीरः स्वर्णकाञ्चिपरिशोभिकटीरः । राधिकोन्नतपयोधरवारीकुञ्जारो जयति कुञ्जविहारी ॥ ६॥ गौरधातुतिलकोज्ज्वलफालः केलिचञ्चलितचम्पकमालः । अद्रिकन्दरगृहेष्वभिसारी सुभ्रुवां जयति कुञ्जविहारी ॥ ७॥ विभ्रमोच्चलदृगञ्चलनृत्यक्षिप्तगोपललनाखिलकृत्यः । प्रेममत्तवृषभानुकुमारीनागरो जयति कुञ्जविहारी ॥ ८॥ अष्टकं मधुरकुञ्जविहारी क्रीडया पठति यः किल हारी । स प्रयाति विलसत्परभागं तस्य पादकमलार्चनरागम् ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकुञ्जविहारिणः प्रथमाष्टकं समाप्तम् । Proofread by PSA Easwaran
% Text title            : Kunjavihari Ashtaka 1
% File name             : kunjavihAryaShTakam1.itx
% itxtitle              : kunjavihAryaShTakam 1 (rUpagosvAmivirachitam)
% engtitle              : Kunjavihari Ashtaka 1
% Category              : aShTaka, vishhnu, krishna, vishnu, rUpagosvAmin, stavamAlA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Source                : Sthothra Rathnaakaram, edited by N. Bappuravu, 2010
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Hindi, Info)
% Latest update         : August 6, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org