% Text title : lakShmIhayagrIvaprAbodhikastutI % File name : lakShmIhayagrIvaprAbodhikastutI.itx % Category : vishhnu, vishnu, lakShmI, suprabhAta, devii % Location : doc\_vishhnu % Transliterated by : Rujuta rujuta5879 at gmail.com % Proofread by : Rujuta rujuta5879 at gmail.com % Latest update : March 21, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Lakshmihayagriva PrabodhikastutiH ..}## \itxtitle{.. lakShmIhayagrIvaprAbodhikastutiH ..}##\endtitles ## ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ 1॥ प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा । वक्त्री वेदान्भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ 2॥ कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमान्हिकम् ॥ 3॥ वीर सौम्य विबुध्यस्व कौसल्यानन्दवर्धन । जगद्धिसर्वं स्वपिति त्वयि सुप्ते नरोत्तम ॥ 4॥ यामिन्यपैति यदुनायक मुञ्च निद्रा\- मुन्मेषपृच्छति नवोन्मिषितेन विश्वम् । जातस्स्वयं खलु जगद्धितमेव कर्तुं धर्मप्रवर्तनधिया धरणीतलेऽस्मिन् ॥ 5॥ सुखाय सुप्रातमिदं तवास्तु जगत्पते जागृहि नन्दसूनो । अम्भोजमन्तश्शयमञ्जुतारारोलम्बमुन्मीलतु लोचनं ते ॥ 6॥ करुणावरुणालयाम्बुजश्रीस्फुरणाहङ्कृतिहारिलोचनश्रीः । चरणाब्जनतार्तिभारहारिंस्तव भूयातुरगास्य सुप्रभातम् ॥ 1॥ पुरःप्रबुद्धाम्बुधिराजकन्यामुखाब्जनिश्वासमिवानुकुर्वन् । मरुत्सुगन्धिः प्रतिवाति मन्दं हयाननस्तात्तव सुप्रभातम् ॥ 2॥ त्वद्दीप्तया प्रविमलया जितः किलासावाहोस्वित्तव दयितामुखाम्बुजेन । पाश्चात्ये पतति पयोनिधौ सुधांशुर्भूयात्ते सपदि हयास्य सुप्रभातम् ॥ 3॥ वरदानकृतिन् स्मरदार्ततरद्विरदाघहृतिस्फुरदादरण । इति सन्मतयो यतयः प्रवदन्त्यधुना मधुनाशन जागृहि भोः ॥ 4॥ समर्चने ते कृतकौतुकेन सजीकृतं शोणमणीन्द्रपीठम् । हंसेन किं सान्ध्यमहो विभाति हयास्य भूयात्तव सुप्रभातम् ॥ 5॥ हरिर्हरिर्हरिरिति मञ्जुभाषितं द्विजावलेस्सपदि निशम्य कौतुकात् । द्विजव्रजोऽप्यनुवदतीव कूजितैर्हयाननानघगुण जागृहि प्रभो ॥ 6॥ प्राचीं वधू सपदि मित्रकरग्रहार्थं सन्ध्यावधूस्स्वरुचिकुङ्कुमपङ्कसान्दैः । प्रालेयमङ्गलजलैरभिषिञ्चतीव श्रीमन् हयास्य भवतात्तव सुप्रभातम् ॥ 7॥ कुमुदवनं विमुच्य नवपङ्कजषण्डमिमाः । सपदि समाश्रयन्ति मुदिता भ्रमरावलयः ॥ भुवि निखिलोऽपि चाश्रयति सश्रियमेव जनो । हयवदनाद्य जागृहि हरे करुणैकनिधे ॥ 8॥ फुल्लत्पङ्कजरत्नपात्रनिवहानासाद्य हृद्यश्रियः सौगन्ध्याढ्यमरन्ददिव्यसलिलैरापूरितानादरात् । हंसास्त्वामिव पूजयन्ति विरुतव्याजात्पठन्तो मनून् सुस्नातास्सरसीषु वाहमुख ते सुप्रातरस्तु प्रभो ॥ 9॥ उच्चलन्मधुकरौघमञ्जुलं पद्ममुल्लसति पूजनाय ते । धूपपात्रमिव हंससज्जितं सुप्रभातमिह ते हयानन ॥ 10॥ इन्दीवराणामिव कान्तिरद्य मन्दीभवन्ती व्यपयातु निद्रा । फुल्लत्विदं पद्ममिवाक्षियुग्मं हयास्य ते सम्प्रति सुप्रभातम् ॥ 11॥ एते, वेत्रहतित्रुटत्पटुमहाकोटीरकोटीमणि\- श्रेणीभिस्तव मन्दिरस्य ददतो द्वाराय नीराजनम् । काक्षन्ति प्रतिबोधकालमिह ते सर्वेऽपि लोकाधिपाः तानेतान्करुणावलोकनलवैर्धन्यान्विधेहि प्रभो ॥ 12॥ अक्षीणे मयि तिष्ठ किं विहरसे सङ्क्षीयमाणे मुहु\- र्बिम्बेऽस्मिन्निति देवदेव नितरां त्वत्प्रार्थनायागतम् । चान्द्रम्बिम्बमिदं वदन्ति हि परं मोदार्पणं दर्पणं दृष्टिं न्यस्य कृपानिधेऽत्र भगवन्प्राबोधिकीं श्रीपते ॥ 13॥ निद्राशेषकषायितैस्सुललितैरुद्यद्दयाप्यायितै\- र्दिव्यापाङ्गझरैस्त्वदर्चनकृते द्वार्यत्र बद्धाञ्जलीन् । आचार्यान्निगमान्तदेशिकमुखानाधत्स्व सुस्नापितान् । सुप्रातं तुरगास्य तेऽस्तु करुणासिन्धो दिनं श्रीपते ॥ 14॥ इदं कुम्भद्वन्द्वं घुसृणमसृणस्मेरसलिलम् प्रतीहारे लक्ष्मीस्तनयुगमनोहारि लसति । इयं गौस्सद्वत्सा परिजनसमूहोऽपि निभृतो दिनं सुप्रातं ते भवतु करुणाब्धे हयमुख ॥ 15॥ रविमण्डलीमिदानीमुदयमहीभृत्तवाभिषेकार्थम् । कनककलशीमिव वहत्यस्तु हयग्रीव सुप्रभातं ते ॥ 16॥ अनुचित इव सेवने त्वदीये प्रमदभरादिह पञ्चमं विहाय । विदधति किल वैणिकाश्च गान हयवदनाद्य तवास्तु सुप्रभातम् ॥ 17॥ पिकनिकरमदविधूननगानमनोहरमुदारसुकुमारम् । धन्यं कन्याद्वन्द्वं त्वां नीराजयति जागृहि हयास्य ॥ 18॥ काहलडिण्डिममण्डलमर्दलपणवाद्यहृद्यवाद्यानाम् । संस्पर्ध एव निनदा जृम्भन्ते तुरगवदन बुध्यस्व ॥ 19॥ तव तनुरुचिसाधर्म्यात्संहृष्टे नर्तनं किलातनुतः । द्वारभुवि चामरे द्वे हयवदन तवास्तु सुप्रभातमिह ॥ 20॥ त्वत्पादाम्भोजयुग्मं परिचरितुमना मूर्ध्नि बद्धाञ्जलिस्सन् श्रीकृष्णब्रह्मतन्त्राग्रिमपदकलिजित्संयमी त्वां स्तवीति । त्वत्सेवायै समुद्यन्निरवधिकमहानन्दथुस्तिष्ठतीह श्रीमान्कृष्णावनीन्द्रो हयवदन तव श्रीश सुप्रातरस्तु ॥ 21॥ जयजय नित्यसूक्तिललनामणिमौलिमणे जयजय भक्तसंहतिभवाब्धिमहातरणे । जयजय वेदमौलिगुरुभाग्यदयाजलधे जयजय वाजिवक्त्र परकालयतीन्द्रनिधे ॥ 22॥ इति श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रकृतिषु श्रीहयग्रीवप्राबोधिकस्तुतिस्समाप्ता ॥ ## Encoded and proofread by Rujuta rujuta5879 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}