$1
लक्ष्मीनारायणस्तोत्रम्
$1

लक्ष्मीनारायणस्तोत्रम्

ध्यानम् । चक्रं विद्यावरघटगदादर्पणं पद्मयुग्मं दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् । गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्योः एकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १॥ शङ्खचक्रगदापद्मकुम्भादर्शाब्जपुस्तकम् । बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥ २॥ विद्युत्प्रभाश्लिष्टघनोपमानौ शुद्धाशये बिम्बितसुप्रकाशौ । चित्ते चिदाभौ कलयामि लक्ष्मी- नारायणौ सत्त्वगुणप्रधानौ ॥ ३॥ स्तोत्रम् । लोकोद्भवस्थे मलयेश्वराभ्यां शोकोरुदीनस्थितिनाशकाभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ४॥ सम्पत्सुखानन्दविधायकाभ्यां भक्तावनानारतदीक्षिताभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ५॥ दृष्ट्वोपकारे गुरुतां च पञ्च- विंशावतारान् सरसं दधद्भ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ६॥ क्षीराम्बुराश्यादि विराट्भवाभ्यां नारं सदा पालयितुं पराभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ७॥ दारिद्र्यदुःखस्थितिदारकाभ्यां दययैव दूरीकृतदुर्गतिभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ८॥ भक्तव्रजाघौघविदारकाभ्यां स्वीयाशयोद्धूतरजस्तमोभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ९॥ रक्तोत्पलाभाभवपुर्धराभ्यां पद्मारिशङ्खाब्जगदाधराभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ १०॥ अङ्घ्रिद्वयाभ्यर्चककल्पकाभ्यां मोक्षप्रदप्राक्तनदम्पतीभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ११॥ इदं तु यः पठेत् स्तोत्रं लक्ष्मीनारायणाष्टकम् । ऐहिकामुष्मिकसुखं भुक्त्वा स लभतेऽमृतम् १२॥ इति श्रीकृष्णकृतं लक्ष्मीनारायणाष्टकस्तोत्रं समाप्तम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : lakShmInArAyaNastotram 1
% File name             : lakShmInArAyaNastotram.itx
% itxtitle              : lakShmInArAyaNastotram 1 (lokodbhavasthe malayeshvarAbhyAm)
% engtitle              : lakShmInArAyaNastotram 1
% Category              : vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran psaeaswaran at gmail.com
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Devi book stall, Kodumgallur, Kerala
% Source                : Sthothra Rathnaakaram, edited by N. Bappuravu, 2010
% Latest update         : August 6, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org