% Text title : Lalitatribhangi Stotram % File name : lalitatribhangIstotram.itx % Category : vishhnu, viThThaleshvara, krishna, puShTimArgIya % Location : doc\_vishhnu % Author : Viththaleshvara % Proofread by : Mohan Chettoor, NA % Description/comments : puShTimArgIya % Latest update : June 21, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Lalitatribhangi Stotram ..}## \itxtitle{.. shrIlalitatribha~NgIstotram ..}##\endtitles ## नमः पितृपदाम्भोजरेणुभ्यो यन्निवेदनात् । अस्मत्कुलं निष्कलङ्कं श्रीकृष्णेनात्मसात्कृतम् ॥ 1॥ वामजान्वन्ताश्रितातिवक्रदक्षिणजानुकम् । एतत्सम्प्राप्तसौभाग्यं विचित्रमणिभूषणम् ॥ 2॥ नखचन्द्रमहः क्षिप्तभक्तसन्तापसन्ततिः । विचित्रभावसन्तानविचित्रीकृतमानसम् ॥ 3॥ दक्षिणपदतलपद्मं वामप्रपदस्य वामतः प्रकटम् । सौन्दर्यं किमपितरां प्रकटयति प्रेमवल्लभ्यम् ॥ 4॥ विकसित\-शारद\-कमलोदरमदहरणेऽपि तत्र पद्माङ्कम् । वहता निरवधिरसता निवेद्यते स्वीयभक्तेषु ॥ 5॥ भक्तार्तिहरणे काञ्चित् मर्यादां नैव मन्यते । इति ज्ञापयितुं वज्ररेखां धारयति स्फुटाम् ॥ 6॥ अनुग्रहानिलो यत्र तत्साम्मुख्यं भजन् त्यजन् । अन्याशां राजते भक्ते पदमेवमिति ध्वजम् ॥ 7॥ धारयन् ज्ञापयत्येषः त्यक्तभक्तान्यदिक् प्रभुः । अतएव हि तत्सेव्यो निर्दोषगुणविग्रहः ॥ 8॥ एतत्पदपङ्कजमधुमत्तस्याऽयं निसर्गएवाभूत् । नेतरभावं भजते यदङ्कुशो नित्यमेवाऽस्ति ॥ 9॥ कदाचिद्विविधा लीलाः कर्तुं भक्तैः सह प्रभुः । एवम्भूतो वादयति वेणुमिष्टं करोति च ॥ 10॥ प्रपदोपरि सञ्चारिचारुपीतान्तरीयकः । गुञ्जद्भ्रमद्भ्रमरयुग्वनमालातिसुन्दरः ॥ 11॥ विविधरूपसुचारुसुगन्धयुङ्मृदुलपुष्पचयैरतिसुन्दरम् । ग्रथितमध्यमदेशमतिप्रियाकरयुगेन हृदि स्र्जि कामये ॥ 12॥ ग्रीवोरःस्थलकटितटकाञ्चीजानुप्रपदयोः सततम् । विहरन्ती वनमालासक्तासीदलिकुलैर्मत्तैः ॥ 13॥ गभीरनाभिविलसत्काञ्चीदामलसन्मणीन् । स्वरुचारोचयन्नन्यानप्याकल्पान् बभौ प्रभुः ॥ 14॥ त्रिगुणानिलसञ्चारचलत्प्रान्तातिसुन्दरम् । उत्तरीयं बिभ्रदंसे शुशुभेऽतितरां हरिः ॥ 15॥ विविधमहामणिखचितैः परितो मुक्ताफलावलिग्रथितैः । वलयाङ्गदकङ्कणचयसकलाङ्गुलिभूषणैः रेजे ॥ 16॥ कट्या कुटिलया काञ्चिद्भुवनत्रयमोहिनीम् । तनोति सुषमा नाभ्यां सह साम्येऽपि दुर्लभाम् ॥ 17॥ रसभरभरितं पात्रं नामितमन्यत्र तं रसं कर्तुम् । एकत आनतमुन्नतमेकत इह दृश्यते सर्वैः ॥ 18॥ कटितटगतभावरसानां व्रजाङ्गनाहृत्सुपूरणे सापि । अभवत् तथैव हृष्टा दृष्टा परमुपपद्यते काञ्च्या ॥ 19॥ वेणुरवानुगया नवनवचापल्यं प्राप्त वत्योच्चैः । व्रजतरुणीमानसधनसम्पन्नयाभूज्जगज्जडवत् ॥ 20॥ नयनाम्बुजसौन्दर्यं मनसां वचसामगोचरं सत्यम् । व्रजसुन्दरीनयनमनोनुभवैकगतं परं हृद्यम् ॥ 21॥ तत्रापि भावगर्भं तरलतरं प्रियतमामुखाम्भोजे । स्थगितं भवदरुणतरप्रान्तं प्रकटानुरागमिव ॥ 22॥ विचित्रवेणुतानाब्धितरङ्गान्दोलिताञ्चलम् । स्थिरं वा तरलं वेति नैवाभूदवधारितम् ॥ 23॥ स्मितामृतभरेणात्मभक्तहृत्प्राणपोषकम् । तत्रैव लयहेतुर्वा तेषामिति न वेदम्यहम् ॥ 24॥ भ्रूचापः सन्धितः कर्णावध्याकृष्टः प्रियाहृदि । विद्धः प्राणानाजहार स्वस्मिन् अस्मिन् दया न हि ॥ 25॥ स्मित\-कौटिल्य\-चापल्यारुणिमामृतसिन्धुषु । मग्नाः कथञ्चिद्जीवन्ति भक्तास्तत्तत्स्वभावतः ॥ 26॥ शृङ्गाररससर्वस्वं भक्तभावामृतावृतिम् । अनुरागचयं ताराश्चैत्यापाङ्गैर्बिभर्त्यसौ ॥ 27॥ सालिकुलं कमलकुलं जितं निजाकारमात्रतो जगति । प्रकटातिगूढरसभरभरितो अभवत् कुसुमशरकोटिः ॥ 28॥ स्निग्धता मुग्धता वापि चातुरीसहजापि वा । नैव वर्णयितुं शक्यानुभवन्तीभिरप्यहो! ॥ 29॥ मन्ये गोकुलतरुणी\-नवनवभावाः स्वराससञ्जाताः । रतिरससुधाब्धिपतितप्लवे प्लवन्ते निसर्गमधुरतराः ॥ 30॥ सम्मुखप्रेक्षणेऽपाङ्गप्रेक्षणेच यथा रसः । तथारुणाभी रेखाभिर्ज्ञापयत्यम्बुजेक्षणः ॥ 31॥ विरलारुणरेखाभिः सितगर्भस्य नेत्रयोः । आविर्भवति या शोभा तां न वक्तुं क्षमा रमा ॥ 32॥ पक्ष्माणि तरुणीभावान् आनेतुं चरणाब्जयोः । कराङ्गुलिचयाभानि भासन्ते परितः बतः ॥ 33॥ अतिसारस्यतो नेत्रे सरसः परितोऽभवत् । रसाङ्कुराः पक्ष्मरूपा भासन्ते सुषमास्पदाः ॥ 34॥ आदायादाय भक्तानां भावान् अतिमनोहरान् । निमेषमिषतः स्वान्तः सञ्चयं कुरुतो मुदा ॥ 35॥ स्वतः समर्थमप्येतत् त्रिलोकीमोहने बत ! | स्मितं सहायं सम्प्राप्य यत्करोति न वेद्मि तत् ॥ 36॥ रसपूरैः प्लावयति स्वजनविवेकत्रपाधृतिरथवा । तानेव तद्रसाब्धिषु मग्नान् कुरुते तदैवैतत् ॥ 37॥ एतत्कार्यस्य भवने प्रतिबन्धेऽपि चेश्वरः । न शक्तो प्रतिबद्धो यत् तत्स्वभावस्वभावतः ॥ 38॥ तत्रापि चेत्सहायोऽभूदुदारो वेणुनिःस्वनः । त्रिभङ्गश्च त्रिजगति न जाने का दशावशा ॥ 39॥ तिष्ठत्वन्यकथैतादृक्स्वरूपं प्रतिबिम्बितम् । क्वचित् पश्येत् स्वयं नाथः कां दशां नु भजेत् तदा!॥ 40॥ प्रायो न दर्शनापेक्षा यत्स्वयं तद्रसात्मकः । प्रियाहृदयनेत्रेषु निरुद्धोऽस्ति सुनायकः ॥ 41॥ एतत्सन्दर्शने तु स्यात् प्रमदाभाव एव हि । तच्छान्तिकर्ता कोन्योऽत्र भवेत् तेनास्ति नैव तत् ॥ 42॥ अथवा तद्रसात्मा तद्दर्शनेनतितोषितः । भवति स्वप्रियावृन्दवृतोऽयं गजराडिव ॥ 43॥ कदाचिदथवा प्रेष्ठा वियोगार्त्या तदात्मकः । तासामाविर्भवेद्भावैरेव तां शामयत्यपि ॥ 44॥ दृष्ट्यापि रसरूपत्वं मयि जानन्तु मामकाः । तदर्थमाविष्कुरुते त्रिभङ्गं भक्तलोचने ॥ 45॥ रसात्मत्वं स्फुटं स्वस्मिन् भक्तैर्नैवानुभूयते । तदर्थमाविष्कुरुते त्रिभङ्गं भक्तलोचने ॥ 46॥ पुष्टिभक्तिं स्थिरीकृत्य मर्यादां च तदाश्रिताम् । कृत्वा वृन्दावनक्षोणीमयथापूर्वसंस्थिताम् ॥ 47॥ हृदयं भक्तहृदये स्थिरं लोकान् निजान् परान् । पुष्टिदिश्येव सुमुखान् कृत्वा संराजते प्रभुः ॥ 48॥ उद्बुद्धशृङ्गाररसस्वरूपो भूषणाद्यपि । तादृगेवाखिलाङ्गेषु बिभ्रत् संराजते प्रभुः ॥ 49॥ श्रुत्याद्यगम्यं यद्रूपं स्वल्पकेन मया कथम् । तन्निरूपयितुं शक्यं तदीयत्वाद्भवेदपि ॥ 50॥ तथापि श्रीगोकुलेऽस्मिन् आविर्भूतो विराजते । अनन्यभक्तैरनीशं पीयते तत्सुधासवः ॥ 51॥ (स मत्प्रभुः सदाऽहं तु तत्पादाब्जरसोस्मि वै । तत्प्रभावाद्यथाशक्ति वर्णयाम्यविचारयन् ॥ ) (अयंश्लोकः मुद्रितपाठीव अस्ति । अन्यत्र नोपलभ्यते) अहञ्च तत्पादपद्मरेणुरश्मीति मत्प्रभुः । स चास्तीति यथाशक्तिर्वर्णयाम्यविचारयन् ॥ 52॥ स्वतो मल्लोचनमनोवृत्तिः वृन्दावनप्रभुः । बृहद्वनप्रियः शश्वत् शिशिरीकुरुतात् स्वतः ॥ 53॥ अहं तदीय इत्येषा तद्वार्ता रूपिता परम् । तेन प्रसन्नो भवतु दासे श्रीविठ्ठले प्रभुः ॥ 54॥ इति श्रीमद्विट्ठलनाथविरचितो ललितत्रिभङ्गनामा ग्रन्थः सम्पूर्णतामगमत् । ## Proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}