% Text title : Paulastyaprokto Mangalya Stava % File name : mangalyastavaHpaulastyaprokto.itx % Category : vishhnu, mangala % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 39 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Paulastyaprokto Mangalya Stava ..}## \itxtitle{.. paulastyaprokto ma~NgalyastavaH ..}##\endtitles ## दाल्भ्य उवाच \- कार्यारम्भेषु सर्वेषु दुःस्वप्नेषु च सत्तम । अमङ्गल्येषु सर्वेषु यज्जप्तव्यं तदुच्यताम् ॥ 1॥ येनारम्भाश्च सिद्ध्यन्ति दुःस्वप्नं चोपशाम्यति । अमङ्गलानां सर्वेषां प्रतिघातश्च जायते ॥ 2॥ पुलस्त्य उवाच \- जनार्दनं भूतपतिं जगद्गुरुं स्मरन्मनुष्यः सततं महामुने । दुष्टान्यशेषाण्यपहन्ति साधयत्यशेषकार्याणि तथा यदिच्छति ॥ 3॥ शृणुष्व चान्यद्वदतो ममाखिलं वदामि यत्ते द्विजवर्य मङ्गलम् । सर्वार्थसिद्धिं प्रददाति यः सदा निहन्त्यशेषाणि च पातकानि ॥ 4॥ प्रतिष्ठितं यत्र जगच्चराचरं जगच्च यो यो जगतश्च हेतुः । जगच्च पात्यत्ति च यः स सर्वदा ममास्तु मङ्गल्यविवृद्दये हरिः ॥ 5॥ व्योमाम्बुवाय्वग्निमहीस्वरूपैर्विस्तारवान्योऽणुतरोऽणुभागात् । स स्थूलसूक्ष्मः सततं सुरेश्वरो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 6॥ यस्मात्परस्तात्पुरुषादनन्तादनादिमध्यादखिलं न किञ्चित् । स हेतुहेतुः परमेश्वरेश्वरो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 7॥ हिरण्यगर्भाच्युतरुद्ररूपी सृजत्यशेषं परिपाति हन्ति । गुणाश्रयी यो भगवान्स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 8॥ परः सुराणां परमोऽसुराणां परो मुनीनां परमो यतीनाम् । परः समस्तस्य च यः स देवो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 9॥ ध्यातो यतीनामपकल्मषैर्यो ददाति मुक्तिं परमेश्वरेश्वरः । मनोभिराद्यः पुरुषः स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 10॥ सुरेन्द्र वैवस्वतवित्तपाम्बुपस्वरूपरूपी परिपाति यो जगत् । स शुद्धसत्त्वः परमेश्वरेश्वरो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 11॥ यन्नामकीर्तनतो विमुच्यते अनेकजन्मार्जितपापसञ्चयैः । पापेन्धनाग्निः स सदैव निर्मलो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 12॥ येनोद्धृतेयं धरणी रसातलादशेषसत्त्वस्थितिकारणादिदम् । बिभर्ति विश्वं जगतः स मूलवान् ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 13॥ पादेषु वेदा जठरे चराचरं रोमस्वशेषा मुनयो मुखे मखाः । यस्येश्वरेशस्य स सर्वदा प्रभुर्ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 14॥ समस्तयज्ञाङ्गमयं वपुर्विभोर्यस्याङ्गमीशेश्वरसंस्तुतस्य । वराहरूपो भगवान्स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 15॥ विक्षोभ्य सर्वोदधितोयसम्पदं दधार धात्रीं जगतश्च योद्भवः । यज्ञेश्वरो यज्ञपुमान्स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 16॥ पातालमूलेश्वरभोगिसंहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतः । यस्योपमानं न बभूव सोऽच्युतो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 17॥ विघर्घरं यस्य च बृंहतो मुहुः सनन्दनाद्यैर्जनलोकसंस्थितैः । श्रुतं जयेत्युक्तिपरैः स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 18॥ एकार्णवाद्यस्य महीयसो महीमादाय वेगेन समुत्पतिष्यतः । नुतं वपुर्योगिवरैः स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 19॥ हतो हिरण्याक्षमहासुरः पुरा पुराणपुंसा परमेण येन । वराहरूपः स पतिः प्रजापतेर्ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 20॥ दंष्ट्राकरालं सुरभीतिनाशनं कृत्वा वपुर्दिव्यनृसिंहरूपिणम् । त्रातं जगद्येन स सर्वदा प्रभुर्ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 21॥ दैत्येन्द्र वक्षःस्थलदारदारुणैः करोरुहैः शत्रुरुजानुकारिभिः । चिच्छेद लोकस्य भयानि चाव्ययो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 22॥ दन्तान्तदीप्तिद्युतिनिर्मलानि चकार सर्वाणि दिशं मुखानि । निनादवित्रासितदानवो ह्यसौ ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 23॥ यन्नामसङ्कीर्तनतो महाभयाद्विमोक्षमाप्नोति न संशयं नरः । समस्तलोकार्तिहरो नृकेसरी ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 24॥ सटाकलापभ्रमणानिलाहताः स्फुटन्ति यस्याम्बुधराः समन्ततः । स दिव्यसिंहः स्फुरिताकुलेक्षणो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 25॥ यदीक्षणज्योतिषि रश्मिमण्डलं प्रलीनमेव न रराज भास्वतः । कुतः शशाङ्कस्य स सिंहरूपधृङ्ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 26॥ द्रवन्ति दैत्याः प्रणमन्ति देवता नश्यन्ति रक्षांस्यपयान्ति चारयः । यत्कीर्तनात्सोऽद्भुतरूपकेसरी ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 27॥ अशेषदेवेशनरेश्वरेश्वरैः सदा स्तुतं यच्चरितं महाद्भुतम् । स सर्वलोकार्तिहरो महाहरिर्ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 28॥ ऋक्कारितं यो यजुषातिशान्तिमत्सामध्वनिध्वस्तसमस्तपातकम् । चक्रे जगद्वामनकः स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 29॥ यत्पादविन्यासपवित्रतां मही ययौ वियद्दृग्यजुषामुदीरणात् । स वामनो दिव्यशरीरधृक् सदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 30॥ यस्मिन्प्रयाते सुरभूभृतोऽध्वरं ननाम खेदादवनिः ससागरा । स वामनः सर्वजगन्मयः सदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 31॥ महाद्युतौ दैत्यपतेर्महाध्वरं यस्मिन्प्रविष्टे क्षुभितं महासुरैः । स वामनोऽन्तस्थितसप्तलोकधृङ्ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 32॥ समस्तदेवेष्टिमयं महाद्युतिर्दधार यो रूपमतीन्द्रियं प्रभुः । त्रिविक्रमाक्रान्तजगत्त्रयः सदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 33॥ सङ्घैः सुराणां दिवि भूतले स्थितैस्तथा मनुष्यैर्गगने स सर्वदा । स्तुतः क्रमाद्यः प्रददे स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 34॥ क्रान्त्वा धरित्रीं गगनं तथा दिवं मरुत्पतेर्यः प्रददौ त्रिविष्टपम् । स देवदेवो भुवनेश्वरेश्वरो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 35॥ अनुग्रहं चापि बलेरनुत्तमं चकार यश्चेन्द्रपदोपलक्षणम् । सुरांश्च यज्ञस्य भुजः स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 36॥ रसातलाद्येन पुरा समाहृताः समस्तवेदा वरवाजिरूपिणा । स कैटभारिर्मधुसूदनो महान् ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 37॥ निःक्षत्रियां यश्च चकार मेदिनीमनेकशो बाहुवनं तथाछिनत् । यः कार्तवीर्यस्य स भार्गवोत्तमो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 38॥ निहत्य वालिं च कपीश्वरं हि यो निबध्य सेतुं जलधौ दशाननम् । जघान चान्यान्रजनीचरानसौ ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 39॥ चिक्षेप बालः शकटं बभञ्ज यो यमलार्जुनौ कंसमरिं जघान । ममर्द चाणूरमुखं स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 40॥ प्रातः सहस्रांशुमरीचिनिर्मलं करेण बिभ्रद्भगवान्सुदर्शनम् । कौमोदकीं चापि गदामनुत्तमां ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 41॥ हिमेन्दुकुन्दस्फटिकाभ्रकोमलं मुखानिलापूरितमीश्वरेश्वरः । मध्याह्नकाले च स शङ्खमुत्तमं ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 42॥ तथापराह्ने प्रविकासिपङ्कजं वक्षःस्थलेन श्रियमुद्वहद्विभुः । विस्तारिपद्मोत्पलपत्रलोचनो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 43॥ सर्वेषु कालेषु समस्तदेशेष्वशेषकार्येषु तथेश्वरेश्वरः । सर्वैः स्वरूपैर्भगवाननादिमान् ममास्तु मङ्गल्यविवृद्धये हरिः ॥ 44॥ फलश्रुतिः \- एतत्पठन्दाल्भ्य समस्तपापैर्विमुच्यते विष्णुपरो मनुष्यः । सिध्यन्ति कार्याणि तथास्य सर्वाण्यर्थानवाप्नोति तथा यथेष्टम् ॥ 45॥ दुःस्वप्नं प्रशममुपैति पठ्यमाने स्तोत्रेऽस्मिन् श्रवणविधौ सदोत्थितस्य । प्रारम्भो द्रुतमुपयाति सिद्धिमीशः पापानि क्षपयति चास्य वासुदेवः ॥ 46॥ मङ्गल्यं परममिदं सदार्थसिद्धिं निर्विघ्नं त्वधिकफलं सदा ददाति । किं लोके तदिह परत्र चास्ति पुंसां यद्विष्णुप्रवणधिया न दाल्भ्य साध्यम् ॥ 47॥ देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः सर्वर्द्धिं त्रिभुवनगां च कार्तवीर्यः । वैदेहः परमपदं प्रसाद्य विष्णुं सम्प्राप्तः सकलफलप्रदो हि विष्णुः ॥ 48॥ सर्वारम्भेषु दाल्भ्यैतद्दुःस्वप्नेषु च पण्डितः । जपेदेकमतिर्विष्णौ तथामङ्गल्यदर्शने ॥ 49॥ शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः । कर्मारम्भाश्च सिध्यन्ति पुण्यमाप्नोति चोत्तमम् ॥ 50॥ हरिर्ददाति भद्राणि मङ्गल्यस्तुतिसंस्तुतः । करोत्यखिलरूपैश्च रक्षामक्षतशक्तिधृक् ॥ 51॥ इति विष्णुधर्मेषु एकोनचत्वारिंशोऽध्यायान्तर्गतः पौलस्त्यप्रोक्तो मङ्गल्यस्तवः सम्पूर्णः । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}