% Text title : mukundamAlAstotra kulashekhara % File name : mukundamAlA.itx % Category : vishhnu, krishna, stotra, vishnu % Location : doc\_vishhnu % Author : kulashekhara % Transliterated by : GM original modified and proofread as per mukundamAlA by Ravindra Seth in Hindi available at DLI. % Proofread by : Proofread by Madhavi U mupadrasta at gmail.com, KSR % Description-comments : There are two variants to this stotra found in % Latest update : December 1, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. MukundamAlAstotram by Kulashekhara Versions 1 and 2 ..}## \itxtitle{.. मुकुन्दमालास्तोत्रम् कुलशेखरविरचितम् संस्करण् 1 अथवा 2 ..}##\endtitles ## संस्करण् \- 1 श्लोक संख्या 40 श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति । नाथेति नागशयनेति जगन्निवासेत्य् आलापिनं प्रतिदिनं कुरु मां मुकुन्द ॥ 1॥ जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ 2॥ ॥ का 2॥ मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् । अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ 3॥ ॥ का 3॥ नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् । रम्यारामामृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ 4॥ ॥ का 5॥ नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद् भाव्यं तद् भवतु भगवन्पूर्वकर्मानुरूपम् । एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ 5॥ ॥ का 6॥ दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ 6॥ ॥ का 7॥ कृष्ण त्वदीयपदपङ्कजपञ्जरान्तं अद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ 7॥ चिन्तयामि हरिमेव सन्ततं मन्दहासमुदिताननाम्बुजं नन्दगोपतनयं परात् परं नारदादिमुनिवृन्दवन्दितम् ॥ 8॥ करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे । हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः क्लेशमद्य त्यजामि ॥ 9॥ सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् । ## वर् ## विरमेह सुखतरमपरं न जातु जाने ## वर् ## सुखकर हरिचरणस्मरणामृतेन तुल्यम् ॥ 10॥ ॥ का 8॥ माभीर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः ## वर् ## माभैर्मन्दमनो नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ 11॥ ॥ का 9॥ भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जतामप्लवानां भवतु शरणमेको विष्णुपोतो नराणाम् ॥ 12॥ भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मा स्म गाः कातरत्वम् । सरसिजदृशि देवे तारकी भक्तिरेका ## वर् ## तावकी नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ 13॥ ॥ का 10॥ तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च । संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ 14॥ ॥ का 11॥ माद्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे माश्रौषं श्राव्यबन्धं तव चरितमपास्यान्यदाख्यानजातम् । ## वर् ## श्राव्यबद्धं मास्मार्षं माधव त्वामपि भुवनपते चेतसापह्नुवानान् ## वर् ## मास्प्राक्षं माभूवं त्वत्सपर्यापरिकररहितो जन्मजन्मान्तरेऽपि ॥ 15॥ ॥ का 23॥ ## वर् ## त्वत्सपर्याव्यतिकररहितो जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु । कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन् नमाधोक्षजम् ॥ 16॥ ॥ का 26॥ हे लोकाः श्रुणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां ## वर् ## भो लोकाः योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः । अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां तत्पीतं परमौषधं वितनुते निर्वानमत्यन्तिकम् ॥ 17॥ ॥ का 18॥ ## वर् ## यत्पितं हे मर्त्याः परमं हितं श्रुणुत वो वक्ष्यामि सङ्क्षेपतः संसारार्णवमापदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः । नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ 18॥ पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुस्फुलिङ्गोऽनल \- स्तेजो निःश्वसनं मरुत् तनुतरं रन्ध्रं सुसूक्ष्मं नभः । क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा दृष्टे यत्र स तावको विजयते "भूमावधूतावधिः ॥ 19॥ ॥ का 12॥ बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना । नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनां अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥ 20॥ ॥ का 19॥ हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव । हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ 21॥ भक्तापायभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणिर् ## वर् ## भक्ताद्वेषि गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः ## वर् ## श्री कान्ता श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ 22॥ ॥ का 28॥ ## वर् ## श्रेयो ध्येय शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुचिततमसः सङ्घनिर्याणमन्त्रम् । ## वर् ## समुदितमनसां सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ 23॥ ॥ का 29 ॥ व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं ## वर् ## व्यामोहोद्दलनौषधं दैत्येन्द्रार्तिकरौषधं त्रिजगतां सञ्जीवनैकौषधम् । ## वर् ## दैत्यानर्थकरौषधं भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं ## वर् ## भक्तार्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ 24॥ ॥ का 30 ॥ ## वर् ## श्रीकृष्णनामौषधम् आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं ## वर् ## कृच्छूव्रतान्यन्वहं मेदश्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि । ## वर् ## मेदच्छेदपदानि तीर्थानामवगाहनानि च गजस्नानं विना यत्पद \- द्वन्द्वाम्भोरुहसंस्मृतिं विजयते देवः स नारायणः ॥ 25॥ ॥ का 13॥ ## वर् ## द्वन्द्वाम्भोरुहसंस्तुतिं श्रीमन्नाम प्रोच्य नारायणाख्यं केन प्रापुर्वाञ्छितं पापिनोऽपि । ## वर् ## येन हा नः पूर्वं वाक्प्रवृत्ता न तस्मिं \- स्तेन प्राप्तं गर्भवासादिदुःखम् ॥ 26॥ ॥ का 22॥ मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव । त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य\- भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ 27॥ नाथे नःपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा ## वर् ## श्रीपुरुषोत्तमे सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति । यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥ 28॥ ॥ का 17॥ मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि । हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ 29॥ ॥ का 24॥ तत्त्वं ब्रुवाणानि परं परस्तान् ## वर् ## परस्मात् मधु क्षरन्तीव मुदावहानि । ## वर् ## अहो क्षरन्तीव सुधां पदानि . प्रवर्तय प्राञ्जलिरस्मि जिह्वे ## वर् ## आवर्तय नामानि नारायणगोचराणि ॥ 30॥ ॥ का 20॥ इदं शरीरं परिणामपेशलं ## वर् ## श्लथसन्धिजर्जरं पतत्यवश्यं परिणामपेशलम् । ## वर् ## पतत्यवश्यं श्लथसंधि जर्जरम् . किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ 31॥ ॥ का 21॥ दारा वाराकरवरसुता ते तनूजो विरिञ्चिः ## वर् ## तेऽङ्गजोऽयं स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः । मुक्तिर्माया जगद् अविकलं तावकी देवकी ते ## वर् ## मुक्तिर्मध्ये माता मित्रं बलरिपुसुतस्तत्त्वदन्यंन जाने ॥ 32॥ ॥ का 25॥ ## वर् ## बलरिपुसुतस्तत्त्वतोऽन्यन्न कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमध्वं सदा कृष्णेनाखिलशत्रवो विनिहताः कृष्णाय तस्मै नमः । कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णे तिष्ठति विश्वमेतद् अखिलं हे! कृष्ण रक्षस्व माम् ॥ 33॥ तत् त्वं प्रसीद भगवन् कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः खलु त्वम् । संसारसागरनिमग्नमनन्त दीनं उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ 34॥ नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ 35॥ श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे । श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥ 36॥ अनन्त वैकुण्ठ मुकुन्द कृष्ण ## वर् ## आनन्द गोविन्द मुकुन्द राम गोविन्द दामोदर माधवेति । ## वर् ## नारायणानन्त निरामयेति . वक्तुं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ॥ 37॥ ॥ का 14 ॥ ## वर् ## व्यसनानिमोक्षे ध्यायन्ति ये विष्णुमनन्तमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् । समाहितानां सतताभयप्रदं ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥ 38॥ क्षीरसागरतरङ्गशीकरा \- सारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ 39॥ ॥ का 15॥ यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ ## वर् ## कविलोकगीतौ मित्रे द्विजन्मवरपद्मशरावभूताम् । ## वर् ## द्विजन्मपरिवारशिवावभूताम् . तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण ॥ 40॥ ॥ का 34॥ ## वर् ## स्तुतिरियं ॥ इति श्रीकुलशेखरेण विरचिता मुकुन्दमाला सम्पूर्णा ॥ \medskip\hrule\medskip संस्करण् \- 2 श्लोक संख्या 54 वन्दे मुकुन्दमरविन्ददलायताक्षं कुन्देन्दुशङ्खदशनं शिशुगोपवेषम् । इन्द्रादिदेवगणवन्दितपादपीठं वृन्दावनालयमहं वसुदेवसूनुम् ॥ 1॥ ॥ का 1॥ श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति । नाथेति नागशयनेति जगन्निवासेत्य् आलापिनं प्रतिदिनं कुरु मां मुकुन्द ॥ 2॥ ॥ का ??॥ जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ 3॥ ॥ का 2॥ मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् । अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ 4॥ ॥ का 3॥ नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् । रम्यारामामृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ 5॥ ॥ का 5॥ नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद् भाव्यं तद् भवतु भगवन्पूर्वकर्मानुरूपम् । एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ 6॥ ॥ का 6॥ दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ 7॥ ॥ का 7॥ चिन्तयामि हरिमेव सन्ततं मन्दहासमुदिताननाम्बुजं नन्दगोपतनयं परात् परं नारदादिमुनिवृन्दवन्दितम् ॥ 8॥ ॥ का ??॥ करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे । हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः क्लेशमद्य त्यजामि ॥ 9॥ ॥ का ??॥ सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् । ## वर् ## विरमेह सुखतरमपरं न जातु जाने ## वर् ## सुखकर हरिचरणस्मरणामृतेन तुल्यम् ॥ 10॥ ॥ का 8॥ माभीर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः ## वर् ## माभैर्मन्दमनो नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ 11॥ ॥ का 9॥ भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जतामप्लवानां भवतु शरणमेको विष्णुपोतो नराणाम् ॥ 12॥ भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मा स्म गाः कातरत्वम् । सरसिजदृशि देवे तारकी भक्तिरेका ## वर् ## तावकी नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ 13॥ ॥ का 10॥ तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च । संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ 14॥ ॥ का 11॥ पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुस्फुलिङ्गोऽनल \- स्तेजो निःश्वसनं मरुत् तनुतरं रन्ध्रं सुसूक्ष्मं नभः । क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा दृष्टे यत्र स तावको विजयते "भूमावधूतावधिः ॥ 15॥ ॥ का 12॥ हे लोकाः श्रुणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां ## वर् ## भो लोकाः योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः । अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां तत्पीतं परमौषधं वितनुते निर्वानमत्यन्तिकम् ॥ 16॥ ॥ का 18॥ ## वर् ## यत्पितं हे मर्त्याः परमं हितं श्रुणुत वो वक्ष्यामि सङ्क्षेपतः संसारार्णवमापदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः । नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ 17॥ नाथे नःपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा ## वर् ## श्रीपुरुषोत्तमे सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति । यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥ 18॥ ॥ का 17॥ बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना । नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनां अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥ 19॥ ॥ का 19॥ यत् कृष्णप्रणिपातधूलिधवलं तद् वर्ष्म तद् वै शिरस् ## वर् ## तद्वै शिरः स्याच्छुमं ते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिर्दृश्यते । सा बुद्धिर्विमलेन्दुशङ्खधवला या माधवाध्यायिनी ## वर् ## बुद्धिर्नियमैर्यमैश्च विमला सा जिह्वामृतवर्षिणी प्रतिपदं या स्तौति नारायणम् ॥ 20॥ ॥ का 27॥ जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु । कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन् नमाधोक्षजम् ॥ 21॥ ॥ का 26॥ आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं ## वर् ## कृच्छूव्रतान्यन्वहं मेदश्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि । ## वर् ## मेदच्छेदपदानि तीर्थानामवगाहनानि च गजस्नानं विना यत्पद \- द्वन्द्वाम्भोरुहसंस्मृतिं विजयते देवः स नारायणः ॥ 22॥ ॥ का 13॥ ## वर् ## द्वन्द्वाम्भोरुहसंस्तुतिं मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि । हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ 23॥ ॥ का 24॥ नाथे धातरि भोगिभोगशयने नारायणे माधवे देवे देवकिनन्दने सुरवरे चक्रायुधे शार्ङ्गिणि । लीलाशेषजगत्प्रपञ्चजठरे विश्वेश्वरे श्रीधरे गोविन्दे कुरु चित्तवृत्तिमचलामन्यैस्तु किं वर्तनैः ॥ 24॥ माद्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे माश्रौषं श्राव्यबन्धं तव चरितमपास्यान्यदाख्यानजातम् । ## वर् ## श्राव्यबद्धं मास्मार्षं माधव त्वामपि भुवनपते चेतसापह्नुवानान् ## वर् ## मास्प्राक्षं माभूवं त्वत्सपर्यापरिकररहितो जन्मजन्मान्तरेऽपि ॥ 25॥ ॥ का 23॥ ## वर् ## त्वत्सपर्याव्यतिकररहितो मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव । त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य\- भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ 26॥ तत्त्वं ब्रुवाणानि परं परस्तान् ## वर् ## परस्मात् मधु क्षरन्तीव मुदावहानि । ## वर् ## अहो क्षरन्तीव सुधां पदानि . प्रवर्तय प्राञ्जलिरस्मि जिह्वे ## वर् ## आवर्तय नामानि नारायणगोचराणि ॥ 27॥ ॥ का 20॥ नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ 28॥ श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे । श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥ 29॥ अनन्त वैकुण्ठ मुकुन्द कृष्ण ## वर् ## आनन्द गोविन्द मुकुन्द राम गोविन्द दामोदर माधवेति । ## वर् ## नारायणानन्त निरामयेति . वक्तुं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ॥ 30॥ ॥ का 14 ॥ ## वर् ## व्यसनानिमोक्षे भक्तापायभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणिर् ## वर् ## भक्ताद्वेषि गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः ## वर् ## श्री कान्ता श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ 31॥ ॥ का 28॥ ## वर् ## श्रेयो ध्येय शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुचिततमसः सङ्घनिर्याणमन्त्रम् । ## वर् ## समुदितमनसां सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ 32॥ ॥ का 29 ॥ व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं ## वर् ## व्यामोहोद्दलनौषधं दैत्येन्द्रार्तिकरौषधं त्रिजगतां सञ्जीवनैकौषधम् । ## वर् ## दैत्यानर्थकरौषधं भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं ## वर् ## भक्तार्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ 33॥ ॥ का 30 ॥ ## वर् ## श्रीकृष्णनामौषधम् कृष्ण त्वदीयपदपङ्कजपञ्जरान्तं अद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ 34॥ चेतश्चिन्तय कीर्तयस्व रसने नम्रीभव त्वं शिरो हस्तावञ्जलिसम्पुटं रचयतं वन्दस्व दीर्घं वपुः । आत्मन् संश्रय पुण्डरीकनयनं नागाचलेन्द्रस्थितं धन्यं पुण्यतमं तदेव परमं दैवं हि संसिद्धये ॥ 35॥ शृण्वन् जनार्दनकथागुणकीर्तनानि देहे न यस्य पुलकोद्गमरोमराजिः । नोत्पद्यते नयनयोर्विमलाम्बुमाला धिक् तस्य जीवितमहो पुरुषाधमस्य ॥ 36॥ अन्धस्य मे हृतविवेकमहाधनस्य चौरैः प्रभो बलिभिरिन्द्रियनामधेयैः । मोहान्धकूपकुहरे विनिपातितस्य देवेश देहि कृपणस्य करावलम्बम् ॥ 37॥ इदं शरीरं परिणामपेशलं ## वर् ## श्लथसन्धिजर्जरं पतत्यवश्यं परिणामपेशलम् । ## वर् ## पतत्यवश्यं श्लथसंधि जर्जरम् . किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ 38॥ ॥ का 21॥ आश्चर्यमेतद् धि मनुष्यलोके सुधां परित्यज्य विषं पिबन्ति । नामानि नारायणगोचराणि त्यक्त्वान्यवाचः कुहकाः पठन्ति ॥ 39॥ ॥ का 31 ॥ त्यजन्तु बान्धवाः सर्वे निन्दन्तु गुरवो जनाः । तथापि परमानन्दो गोविन्दो मम जीवनम्ः ॥ 40॥ सत्यं ब्रवीमि मनुजाः स्वयमूर्ध्वबाहुर् यो यो मुकुन्द नरसिंह जनार्दनेति । जीवो जपत्यनुदिनं मरणे रणे वा पाषाणकाष्ठसदृशाय ददात्यभीष्टम् ॥ 41॥ नारायणाय नम इत्यमुमेव मन्त्रं संसारघोरविषनिर्हरणाय नित्यम् । शृण्वन्तु भव्यमतयो यतयोऽनुरागाद् उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः ॥ 42॥ चित्तं नैव निवर्तते क्षणमपि श्रीकृष्णपादाम्बुजा \- न्निन्दन्तु प्रियबान्धवा गुरुजना गृह्णन्तु मुञ्चन्तु वा । दुर्वादं परिघोषयन्तु मनुजा वंशे कलङ्कोऽस्तु वा तादृक्प्रेमधरानुरागमधुना मत्ताय मानं तु मे ॥ 43॥ कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमध्वं सदा कृष्णेनाखिलशत्रवो विनिहताः कृष्णाय तस्मै नमः । कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णे तिष्ठति विश्वमेतद् अखिलं हे! कृष्ण रक्षस्व माम् ॥ 44॥ हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव । हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ 45॥ दारा वाराकरवरसुता ते तनूजो विरिञ्चिः ## वर् ## तेऽङ्गजोऽयं स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः । मुक्तिर्माया जगद् अविकलं तावकी देवकी ते ## वर् ## मुक्तिर्मध्ये माता मित्रं बलरिपुसुतस्तत्त्वदन्यंन जाने ॥ 46॥ ॥ का 25॥ ## वर् ## बलरिपुसुतस्तत्त्वतोऽन्यन्न प्रणाममीशस्य शिरःफलं विदुः तदर्चनं पाणिफलं दिवौकसः । मनःफलं तद्गुणतत्त्वचिन्तनं वचःफलं तद्गुणकीर्तनं बुधाः ॥ 47॥ श्रीमन्नाम प्रोच्य नारायणाख्यं केन प्रापुर्वाञ्छितं पापिनोऽपि । ## वर् ## येन हा नः पूर्वं वाक्प्रवृत्ता न तस्मिं\- स्तेन प्राप्तं गर्भवासादिदुःखम् ॥ 48॥ ॥ का 22॥ ध्यायन्ति ये विष्णुमनन्तमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् । समाहितानां सतताभयप्रदं ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥ 49॥ तत् त्वं प्रसीद भगवन् कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः खलु त्वम् । संसारसागरनिमग्नमनन्त दीनं उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ 50॥ क्षीरसागरतरङ्गशीकरा \- सारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ 51॥ ॥ का 15॥ अलमलमलमेका प्राणिनां पातकानां निरसनविषये या कृष्ण कृष्णेति वाणी । यदि भवति मुकुन्दे भक्तिरानन्दसान्द्रा करतलकलिता सा मोक्षसम्राज्यलक्ष्मीः ॥ 52॥ यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ ## वर् ## कविलोकगीतौ मित्रे द्विजन्मवरपद्मशरावभूताम् । ## वर् ## द्विजन्मपरिवारशिवावभूताम् . तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण ॥ 53॥ ॥ का 34॥ ## वर् ## स्तुतिरियं मुकुन्दमालां पठतां नराणां अशेषसौख्यं लभते न कः स्वित् । समस्तपापक्षयमेत्य देही प्रयाति विष्णोः परमं पदं तत् ॥ 54॥ ॥ इति श्रीकुलशेखरेण विरचिता मुकुन्दमाला सम्पूर्णा ॥ ## \medskip\hrule\medskip Proofread by Madhavi U mupadrasta at gmail.com Sequence based on mukundamAlA by Ravindra Seth in Hindi available at DLI. Some pAThabehda/variations are observed in numbering of the verses. This would offset numbers stated in the reference and above. ## श्रीगोविन्दपदाम्भोजमधुनो महदद्भुतम् । ## वर् ## श्रीमुकुन्दपदाम्भोजमधुनः परमाद्भुतम् . यत्पायिनो न मुह्यन्ति मुह्यन्ति यदपायिनः ॥ 5॥ ॥ का 4॥ ## वर् ## मुञ्चन्ति मुञ्चन्ति रजसि निपतितानां मोहजालावृतानां जननमरणदोलादुर्गसंसर्गगानाम् । शरणमशरणानामेक एवातुराणां कुशलपथनियुक्तश्चक्रपाणिर्नराणाम् ॥ 16॥ अपराधसहस्रसङ्कुलं पतितं भीमभवार्णवोदरे । अगतिं शरणागतं हरे कृपया केवलमात्मसात् कुरु ॥ 17॥ मा मे स्त्रीत्वं मा च मे स्यात् कुभावो मा मूर्खत्वं मा कुदेशेषु जन्म । मिथ्यादृष्टिर्मा च मे स्यात् कदाचित् जातौ जातौ विष्णुभक्तो भवेयम् ॥ 18॥ कायेन वाचा मनसेन्द्रियैश्च बुद्ध्यात्मना वानुसृतिर्स्वभावात् । करोमि यद् यत् सकलं परस्मै नारायणायैव समर्पयामि ॥ 19॥ यत् कृतं यत् करिष्यामि तत् सर्वं न मया कृतम् । तव्या कृतं तु फलभुक् त्वमेव मधुसूदन ॥ 20॥ ## There are two variants to this stotra found in publications. Version 1 is more common, and 2 appears to be expanded by the devotees. The sequence differs and there are quite a few variations found among different prints. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}