% Text title : Mukundaprasada Stavaraja % File name : mukundaprasAdastavarAjaH.itx % Category : vishhnu, stavarAja % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal % Latest update : May 10, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mukundaprasada Stavaraja ..}## \itxtitle{.. mukundaprasAdastavarAjaH ..}##\endtitles ## अलङ्कारमोङ्कारमञ्जूषिकाया\- स्त्रिलोकीनिदानं त्रिवेदी निधानम् । मणिं कञ्चिदीडे सुमङ्गल्यशीलं यशोदानशूरं यशोदाकिशोरम् ॥ 1॥ ?? आन्द्राभमिन्द्वरश्यामगात्रं सनन्दादियोगीन्द्रवन्द्यं पवित्रम् । शरण्यं सहस्रांशुशीतांशुनेत्र प्रपद्येऽनवद्याङ्गमक्रूरमित्रम् ॥ 2॥ प्रकाशैकरूपं हृदाकाशदीपं प्रमातारविन्दप्रभाचोरपादम् । महारत्नविन्यस्तमञ्जीरभूषा\- मयूखावलीलिप्तपादाङ्गुलीकम् ॥ 3॥ समुत्तप्तचामीकराकारवस्त्रं कनद्दिव्यमाणिक्यकाञ्चीकलापम् । स्फुरत्कौस्तुभश्रीपरिव्याप्तवक्षः\- स्थलीलोलहारावलीराजमानम् ॥ 4॥ बृहत्कङ्कणाबद्धशोणाश्ममाला\- रुचिस्तोमसंरक्तहस्तारविन्दम् । सुवर्णाङ्गदज्योतिरुद्भासितांसं परिष्कारनिष्केण पर्याप्तकण्ठम् ॥ 5॥ गदाशङ्खचक्रासिकोदण्डसेव्यं भुजङ्गाधिराजाभिरामोरुबाहुम् । लसत्कम्बुबिम्बोकहृत्कन्धराभं नवीनप्रवालप्रवाहारुणोष्ठम् ॥ 6॥ सुवृत्तातिशुद्धद्युतिस्निग्धदन्त\- प्रतिक्षिप्तसम्भिन्नकुन्दप्रसूनम् । हसत्कर्णिकारस्फुरत्कर्णिकार\- प्रभामञ्जरीपिञ्जरीभूतगण्डम् ॥ 7॥ प्रबुद्धारविन्दप्रतीकारनेत्रं प्रकृष्टप्रकाशेन्दुदायादवक्त्रम् । किरीटद्युतिक्षिप्तसौवर्णगात्रं कृपालुं परं नौमि पद्माकलत्रम् ॥ 8॥ समाकर्णितोदीर्णगन्धर्वचाटु\- प्रबन्धः पतङ्गप्रधानाधिरूढः । प्रपन्नर्तिहारः प्रणोदप्रवीणः पुरस्ताददस्तात् पुराणः पुमान् नः ॥ 9॥ सुधासारसुश्वेतया देहभासा समन्तान्निषिञ्चन् स पञ्चायुधो नः । सदा सन्निधानं निधानं बुधानां विधेयादमेयागमान्ताविधेयः ॥ 10॥ जगन्नाथ जन्मादयस्ते न सन्ती\- त्यनेके गृणन्ति श्रुतीनां निगुम्भाः । असक्तस्वभक्तानुकम्पी पुरस्त्वं दरीदृश्यसे देव नन्दादिगेहे ॥ 11॥ इहाजायमानो मुहुर्जायतेऽपी\- त्यसावादिदेवः श्रुतिः काचिदिन्धे । न चेयं विरोधप्रसक्तिर्यतस्ते न खल्वीदृशं जन्मकर्मादि दिव्यम् ॥ 12॥ य एषोऽन्तरादित्य उद्यत्प्रकाशः सुवर्णारुणश्मश्रुकेशः सुपर्णः । ज्वलद्दिव्यभूषांशुदेदीप्यमानः स एवेति निश्चीयते साधुभिस्त्वम् ॥ 13॥ न तत्र प्रकाशत्यसौ तीव्रभानु\- र्न वा शीतभानुर्न ताराकुलानि । इमा विद्युतो नैव वह्निः कुतोऽयं त्वदीयेन सर्वं प्रकाशन भाति ॥ 14॥ रसोऽसि त्वमप्सु प्रभा चण्डमानौ सुगन्धोऽसि भूमौ सुधा शीतधाम्नि । भवान् पुंसि चैतन्यमूष्मा कृशानौ धनुर्व्यानि च त्वं समीरे च सत्त्वम् ॥ 15॥ नरेन्द्रं नराणां सुरेन्द्रं सुराणां धरित्रीधराणां च सौवर्णशैलम् । कवीनां च शुक्रं सुरायें गुरूणां भृगुं त्वामृषीणां बुधाः सङ्गिरन्ते ॥ 16॥ कुमारो भवान् नाथ सेनापतीनां मुनीनां भवान् व्यासनामा मुनीन्द्रः । भवान स्थावराणां तुषाराद्रिरुचै\- र्भवान् पारिजातोऽस्ति कल्पद्रुमाणाम् ॥ 17॥ भवान् शङ्करो नाम रुद्वेषु भद्रो भवान् कापिली योगसिद्धेषु मूर्तिः । भवान् वासुकिः पन्नगेषु प्रवीरो भवानुत्तमौजाः पतङ्गेषु तार्क्ष्यः ॥ 18॥ भवानक्षराणामकारः प्रतीतो भवान् पाण्डवानामपि श्वेतवाहः । भवान् पादपानां वरः पिप्पलद्रु\- र्भवान् सामवेदोऽस्ति वेदेषु शौरे ॥ 19॥ त्वमुच्चैःश्रवा वाजिनां वारणानां त्वमैरावतस्त्वं गवां कामधेनुः । त्वमम्भोधिजन्मासि रत्नं मणीनां त्वमोङ्कारनामासि मन्त्रो मनूनाम् ॥ 20॥ श्रिया संविदा वा बलेनापि शक्त्या रुचा वापि युक्तं परं वस्तु यद्यत् । तदेतत् समस्तं पुराणप्रवीण त्वदीयांशसम्भूतमेवामनन्ति ॥ 21॥ ज्वलत्यग्निरूर्ध्वं मरुद् वाति दिव्यं तपत्येष भानुः सृजत्यभ्रमम्भः । भुजङ्गाधिराजो भुवं चापि धत्ते तवैव श्रियेति श्रुतिः प्राह शौरे ॥ 22॥ रमानाथ मध्येहृदम्भोजमध्ये सदा सन्निविष्टं भवन्तं स्मरन्तः । अपारं समुत्तीर्य संसारवार्धिं परं तत्पदं ते भजन्ते हि सन्तः ॥ 23॥ सलक्ष्मीकमम्भोधिमध्याधिवासं समुल्लासिकल्हारमालाभिरामम् । घनश्यामवर्णं कदाचिद् भवन्तं परं भावयन्तो भवन्तीह धन्याः ॥ 24॥ भवान् शङ्खचक्रे दधद् भानुचक्रे सरोजाक्ष संवीक्ष्यते येन साक्षी । स निर्धूतपापस्तथा चाकशीति प्रकृष्टोऽनिकृष्टो यथा भानुकान्तः ॥ 25॥ यदा चिन्त्यसे यैर्हरे चन्द्रबिम्बे सुवाभिः प्रभाभिः प्रपञ्चं निषिञ्चन् । तदा त्वं पुरस्तान्मनस्तापमाला\- मशेवाममीषां धुनीषे निमेषात् ॥ 26॥ वरं पुस्तकं चाभयं हस्तपद्मे\- र्वहन्नक्षमालामपि स्फाटिकीं त्वम् । सुधानाथ सम्भाव्यसे येन शुभ्रः स कर्ता भवेदाशु काव्यावलीनाम् ॥ 27॥ मुहुर्वल्लवीनां गणं मोहयन्तं प्रलम्बालकान्तं कदम्बाधिरूढम् । निधत्ते यदा कृष्ण चित्ते स्थितं त्वां तदा कामिनीनां भवेदेव कामः ॥ 28॥ महानीलगोत्रप्रभामित्रगात्रं महाचित्रमायूरपिञ्छावतंसम् । महानन्दगोवृन्दमध्यस्थितं त्वां महान्तः स्मरन्तो महीपा भवन्ति ॥ 29॥ समाक्रम्य पादेन दुष्टं भुजङ्गं समालम्ब्य हस्तेन पुच्छं तदीयम् । सलीलं फणामण्डले तस्य नृत्यन् समाधीयसे साधुचित्ते विषार्ते ॥ 30॥ समुद्धृत्य गोवर्धनं छत्ररूपं समस्तानि भूतानि भीतानि वर्षात् । अवन्तं भवन्तं सकृच्चिन्तयन्तो दुरन्ताननन्तापदब्धींस्तरन्ति ॥ 31॥ पवित्रं विचित्रं त्वदीयं चरित्रं समाकर्ण्य कर्णामृतं पूर्णकामाः । गलत्तोयनेत्राः स्फुरद्रोमगात्राः प्रहर्षप्रकर्षप्रवाहं प्रयान्ति ॥ 32॥ कृती जीर्णचेलः कुचेलः कृशस्त्वां प्रपेदे यदा देवभावानभिज्ञः । समस्तानि भाग्यानि तस्मै तदानी\- मदास्त्वं दुरापानि तत्तादृशानि ॥ 33॥ हरे कृष्ण कृष्णेति कृष्णां वदन्ती\- मरक्षः समक्षं रिपूणां सभायाम् । अरण्ये शरण्योऽभवः पाण्डवानां सरस्यां गजस्यापि जीवातुरासीः ॥ 34॥ अहो देवदेव प्रभो कैटभारे कुमारं चिरप्राप्तकीनाशलोकम् । मुकुन्द्रादिशस्त्वं मुदं चाप्यपूर्वा\- मुपाध्यायवर्याय विद्याप्रदाय ॥ 35॥ इहानेकशोकावलीढाय गाढं प्रतप्ताय वित्तानिलश्लेष्मपूगैः । हृषीकेश हीनाय दीनाय मह्यं प्रसीद प्रसीद प्रसीद प्रसीद ॥ 36॥ वदेयं वदेयं भवन्नाम दिव्यं भजेयं भजेयं त्वदीयं प्रपन्नम् । जपेयं जपेयं मनुं तावकीनं स्मरेयं स्मरेयं तवैवाङ्घ्रिपद्मम् ॥ 37॥ हरे चक्रधारिन् हरे ह्लादकारिन् महानक्रवैरिन् महीभारहारिन् । अहं त्वत्कथादुग्धपानं विनान्यत् त्यजेयं त्यजेयं त्यजेयं त्यजेयम् ॥ 38॥ इदं देव दृष्टिद्वयं मामकीनं तवैवाङ्गसौन्दर्यमीक्षेत साक्षात् । असो नासिकापि प्रजिघ्रेत् पवित्रं भवत्पादमूलार्पितं पत्रपुष्पम् ॥ 39॥ नमेदेष मूर्चा पदाम्भोरुहं ते तवैवार्चयेत् ताविमौ चापि हस्तौ । त्वदीयानि पुण्यानि धामानि गच्छेत् पदद्वन्द्वमेतन्ममानन्त विष्णो ॥ 40॥ पुरे वा बने वा गिरौ वा समुद्रे यदा यत्र कुत्रापि यायाज्जनोऽयम् । तदा तत्र तत्रापि पक्षीन्द्रकेतो भवानेव भद्रं विधेयादमेयम् ॥ 41॥ तनोति श्रियं तावदाधिं धुनीते करोति द्रुतं शर्म कर्माणि दोग्धि । प्रतापं दुरापं च विज्ञानरत्नं प्रदत्ते च मुक्तिं मुकुन्दप्रसादः ॥ 42॥ इति मुकुन्दप्रसादो नाम स्तोत्रराजः सम्पूर्णः । स्तोत्रसमुच्चयः 2 (67) ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}