मुरारिपञ्चरत्नम्

मुरारिपञ्चरत्नम्

श्रीगणेशाय नमः । यत्सेवनेन पितृमातृसहोदराणां चित्तं न मोहमहिमा मलिनं करोति । इत्थं समीक्ष्य तव भक्तजनान् मुरारे मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ १॥ ये ये विलग्नमनसः सुखमाप्तुकामा- स्ते ते भवन्ति जगदुद्भवमोहशून्याः । दृष्ट्वा विनष्टधनधान्यगृहान् मुरारे मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ २॥ वस्त्राणि दिग्वलयमावसतिः श्मशाने पात्रं कपालमपि मुडविभूषणानि । रुद्रे प्रसादमचलं तव वीक्ष्य शौरे मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ ३॥ यत्कीर्तिगायनपरस्य विधातृसूनोः कौपीनमैणमजिनं विपुलां विभूतिम् । स्वस्यार्थदिग्भ्रमणमीक्ष्य तु सार्वकालं मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ ४॥ यद्वीक्षणे धृतधियामशनं फलादि वासोऽपि र्जिनवने गिरिकन्दरासु । वासांसि वल्कलमयानि विलोक्य चैवं मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ ५॥ स्तोत्रं पादाम्बुजस्यैतच्छ्रीशस्य विजितेन्द्रियः । पठित्वा तत्पदं याति श्लोकार्थज्ञस्तु यो नरः ॥ ६॥ इति मुरारिपञ्चरत्नं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : murAripancharatnam
% File name             : murAripancharatnam.itx
% itxtitle              : murAripancharatnam
% engtitle              : murAripancharatnam
% Category              : pancharatna, vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211
% Latest update         : January 19, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org