% Text title : Muralidhara Stotram % File name : muralIdharastotram.itx % Category : vishhnu, krishna % Location : doc\_vishhnu % Author : gAyatrisvarUpa brahmachari % Proofread by : Vani V % Description/comments : श्री भगवत् समर्चा उत्तरार्धः. Author/publisher comment mentions the cost of the book as bhagavadbhakti % Latest update : March 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ashtottarashata Shlokatmakam Muralidhara Stotram ..}## \itxtitle{.. अष्टोत्तरशतश्लोकात्मकं मुरलीधरस्तोत्रम् ..}##\endtitles ## श्रीगणेशाय नमः । अथ ध्यानम्\- हृदयसुखदमेकं नित्यमानन्दकन्दं परमपदमनन्तं पूर्णबोधात्मरूपम् । अगुणसगुणमेवं श्यामलं दिव्यमूर्तिं कमलनयनकृष्णं ब्रह्मरूपं नमामि ॥ अथ स्तोत्रम्\- जगद्वन्द्यं जगद्पूज्यं जगत्कारणकारणम् । जगदाधार श्रीकृष्णं तं वन्दे मुरलीधरम् ॥ 1॥ सगुणं सुन्दरं श्यामं दर्शनीयं मनोहरम् । हृत्पद्माष्टदलावासं तं वन्दे मुरलीधरम् ॥ 2॥ मुखं चन्द्रसमं यस्य ज्योतिःसूर्यसमं परम् । साक्षात् नारायणं कृष्णं तं वन्दे मुरलीघरम् ॥ 3॥ रक्तपद्मसमं नेत्रं रक्तपद्मसमं पदम् । नीलाम्बुजश्यामलाङ्गं तं वन्दे मुरलीधरम् ॥ 4॥ पद्मस्य मालया चैव शोभितं वनमालया । तुलसीमालयायुक्तं तं वन्दे मुरलीधरम् ॥ 5॥ मुद्रिकाकङ्कणं रम्यं रत्नैर्जटितकुण्डलम् । सुवर्णपादुका यस्य तं वन्दे मुरलीधरम् ॥ 6॥ मयूरपुङ्खसंयुक्तं नानारत्नैश्व निर्मितम् । मुकुटं कान्तिदं यस्य तं वन्दे मुरलीधरम् ॥ 7॥ करयोः कङ्कणं वेणुः शिवात्प्राप्तं सुदर्शनम् । कौस्तुभं हृदये यस्य तं वन्दे मुरलीधरम् ॥ 8॥ सुगन्धिद्रव्यसंयुक्तं श्रीखण्डाख्यं पवित्रकम् । ललाटे शोभितं यस्य तं वन्दे मुरलीधरम् ॥ 9॥ कस्तूरीतिलकं दिव्यं पीताम्बरधरं प्रभुम् । कृष्णं च परमानन्दं तं वन्दे मरलीघरम् ॥ 10॥ श्यामं नटवरं कृष्णं बाललीलाकरं प्रभुम् । पित्रोश्च सुखदं नित्यं तं वन्दे मुरलीघरम् ॥ 11॥ कदाचित् शकटस्याऽपि पादाभ्यां ताडनात्परम् । पातनं वितितं येन तं वन्दे मुरलीधरम् ॥ 12॥ पूतनायाः पयः पीत्वा प्राणं संशोष्य तत्क्षणात् । शान्तिर्वितरिता येन तं वन्दे मुरलीधरम् ॥ 13॥ कदाचित् मृत्तिकां भुक्त्वा नैव भुक्तं मयेति वै मातरं छलकर्तारं तं वन्दे मुरलीधरम् ॥ 14॥ दृश्यतां वदनं मातः कथयित्वैव मातरम् । विश्वस्य दर्शकं देवं तं वन्दे मुरलीधरम् ॥ 15॥ कदाचिदिति हे मातः! स्वाद्विष्टं दधिदीयताम् । दधियाचनकर्तारं तं वन्दे मरलीधरम् ॥ 16॥ कदाचिज्जातरोषः सन् दधिदुग्धस्य भाजनम् । भित्वा रोदनकर्तारं तं वन्दे मुरलीधरम् ॥ 17॥ कदाचित्घृतचौर्याथं गोपीगेहमुपागतम् । घृतदध्यादि भोक्तारं तं वन्दे मुरलीधरम् ॥ 18॥ मातुः परिश्रमं ज्ञात्वा स्वयं दाम्नैवबन्धनात् । दामोदर इति ख्यातं तं वन्दे मुरलीधरम् ॥ 19॥ यशोदा प्राङ्गणे नित्यं वंशीवादनपूर्वकम् । नर्तनं कृतवन्तं च तं वन्दे मुरलीधरम् ॥ 20॥ कदाचित् \-नर्तनान्ते तु धूलिधूसरविग्रहम् । देवक्याः प्राङ्गणेऽटन्तं तं वन्दे मुरलीधरम् ॥ 21॥ गोपीनां बालकान् सर्वानाहूय नर्तनाय वै । दिव्यनर्तनकर्तारं तं वन्दे मुरलीधरम् ॥ 22॥ सवेणुं नर्तनं कृत्वा गोपीमानसमोहनम् । स्वयं मोहनरूपं च तं वन्दे मुरलीधरम् ॥ 23॥ मथुरायामभूद्जन्म लीला यस्य च गोकुले । वृन्दावनकिशोरञ्च तं वन्दे मुरलीधरम् ॥ 24॥ वृन्दावनविहाराय वृन्दावननिवासिनम् । वृन्दावनात्मरूपं च तं वन्दे मुरलीधरम् ॥ 25॥ सुरम्यं मधुरं स्वच्छं वंशीवादनपूर्वकम् । गोपीनां चित्तहर्तारं तं वन्दे मुरलीधरम् ॥ 26॥ राधया लालितं यस्य चरणाम्बुजमक्षयम् । गोपीभिर्वेष्टितं कृष्णं तं वन्दे मुरलीधरम् ॥ 27॥ गोपीमध्ये स्वयं कृष्णो गोपीकृष्णस्य चान्तरे । रासलीलाकरं कृष्णं तं वन्दे मुरलीधरम् ॥ 28॥ सर्वसौन्दर्यसम्पन्नं माधुर्याचित्तहारकम् । सर्वैश्वर्यसुसम्पन्नं तं वन्दे मुरलीधरम् ॥ 29॥ वसुदेवसुपुत्रं च लोकवन्द्यं जगत्प्रियम् । श्रीनाथं द्वारिकानाथं तं वन्दे मुरलीधरम् ॥ 30॥ बलरामानुजं वन्द्यं पूजनीयं मनोहरम् । राधिकाऽऽराधितं कृष्णं तं वन्दे मुरलीधरम् ॥ 31॥ जाम्बवत्याःपतिं कान्तं दिव्यं श्यामलकोमलम् । देवकीतनयं कृष्णं तं वन्दे मुरलीधरम् ॥ 32॥ द्विभुजं रुक्मिणीनाथं प्रद्युम्नजनकं हरिम् । आधारं जगतामेकं तं वन्दे मुरलीधरम् ॥ 33॥ मायामोहिनीरूपेण मोहनार्थाय शङ्करम् । प्रसिद्धमोहिनीरूपं तं वन्दे मुरलीधरम् ॥ 34॥ मार्कण्डेयमुनिं मायादर्शनार्थं सुबालकम् । शयानं वटपत्रे च तं वन्दे मुरलीधरम् ॥ 35॥ गोविन्दं गोपिकानाथं गोपालं गोसुरक्षकम् । गोवर्धनधरं देवं तं वन्दे मुरलीधरम् ॥ 36॥ केशवं माधवाख्यातं रामनारायणात्मकम् । व्यापकं विष्णुरूपं च तं वदै मुरलीधरम् ॥ 37॥ सर्वेन्द्रियाणां द्रष्टारं सर्वेशं गरुडध्वजम् । सर्वस्यात्मस्वरूपं च तं वन्दे मुरलीधरम् ॥ 38॥ गुरुं सर्वत्र सर्वेषां प्राणिनां स्वामिनं तथा । पूज्यपादस्वरूपं च तं वन्दे मुरलीधरम् ॥ 39॥ सुमङ्गलं पदं यस्य साधवश्चाधिकारिणः । पश्यन्ति भगवद्भक्ताः तं वन्दे मुरलीधरम् ॥ 40॥ सुकोमलस्वरूपं यं ध्यायन्ति योगिनः सदा । गायन्ति सस्वरा वेदास्तं वन्दे मुरलीधरम् ॥ 41॥ ब्रह्मा तथैव रुद्रश्व इन्द्राग्निवरुणाहियम् । जानन्ति द्वादशादित्यास्तं वन्दे मुरलीधरम् ॥ 42॥ नारदात्रिभृगुब्रह्मवसिष्ठसनकादयः ध्यायन्ति यत्पदं नित्यं तं वन्दे मुरलीधरम् ॥ 43॥ मार्कण्डेयस्तथागार्ग्यो वाल्मीकिः कपिलोमुनिः । स्मरन्ति यत्पदं नित्यं तं वन्दे मुरलीधरम् ॥ 44॥ ऋषयो मनसाध्यात्वा पश्यन्ति चरणाम्बुजम् । यस्यार्चयन्ति वै देवास्तं वन्दे मुरलीधरम् ॥ 45॥ व्यासश्च शुकदेवश्च ध्रुवः प्रह्लादः एव च । नमन्ति यत्पदं नित्यं तं वन्दे मुरलीधरम् ॥ 46॥ षडैश्वर्य सुसम्पन्नं ज्ञानवैराग्यदं शिवम् । उत्तमं भक्तियुक्तं च तं वन्दे मुरलीधरम् ॥ 47॥ परम्ब्रह्म स्वयं कृष्णं धर्मस्थापनकारणम् । नाना रूपधरं दिव्यं तं वन्दे मुरलीधरम् ॥ 48॥ प्रलयाब्धिजलाद्वेदमुत्थाप्य स्थापनं कृतं मीनरूपधृतं येन तं वन्दे मुरलीधरम् ॥ 42॥ देवकार्यस्य सिध्यर्थं मलयाचल धारकम् । कूर्मरूपधरं कृष्णं तं वन्दे मुरलीघरम् ॥ 50॥ पातालात्पृथिवीं धृत्वा दंष्ट्राभ्यां स्थापनं कृतम् । येन वाराहरूपेण तं वन्दे मरलीघरम् ॥ 51॥ न मानुषं न सिंहं च नृसिंहरूपधारकम् । प्रह्लादरक्षकं देवं तं वन्दे मुरलीधरम् ॥ 52॥ त्रिलोकं व्याप्य पद्भ्यां वै बलिमानविमर्दनम् । वटुं वामनरूपं च तं वन्दे मुरलीधरम् ॥ 53॥ जमदग्निसुपुत्रं च परशुरामनामकम् । तपस्विनं ज्ञानवन्तं तं वन्दे मुरलीधरम् ॥ 54॥ राक्षसं रावणं हन्तुं रक्षितुं जानकीमपि । रामरूपधरं देवं तं वन्दे मुरलीघरम् ॥ 55॥ रमन्ते योगिनो यस्मिन् रामाख्यं परमं प्रभुम् । मर्यादापुरूषं देवं तं वन्दे मुरलीधरम् ॥ 56॥ संसारसाररूपं च सर्वेषां प्राणिनां प्रियम् । तारकं रामनाम्नैव तं वन्दे मुरलीधम् ॥ 57॥ कंसं हन्तुं जगत्सर्वं रक्षणार्थं सनातनम् । स्वयं श्रीकृष्णरूपं च तं वन्दे मुरलीधरम् ॥ 58॥ नास्तिकानां मतं हन्तुं कर्तुं धर्मस्यपालनम् । धृतबुद्धावतारं च तं वन्दे मुरलीधरम् ॥ 59॥ म्लेच्छान् विनाश्य सत्यस्य स्थापनाय नृविग्रहम् । धृतकल्क्यवतारश्च तं वन्दे मुरलीधरम् ॥ 60॥ ज्ञानिनामग्रगण्यं च त्रिमूर्तिरूपधारकम् । दत्तात्रेयस्वरूपं च तं वन्दे मुरलीधरम् ॥ 61॥ ऋषभश्चैव हंसश्च शुकश्च कपिलादयः । यस्यावतारभूताव तं वन्दे मुरलीधरम् ॥ 62॥ अष्टादशपुराणानि येन संरचितानि च । प्रसिद्धं व्यासनामानं तं वन्दे मुरलीधरम् ॥ 63॥ यान्यन्यान्य च रूपाणि ख्यातानि जगतीतले । तानि यस्यैव सर्वाणि तं वन्दे मुरलीधरम् ॥ 64॥ तेषां मध्येऽवताराणां साक्षात् विष्णोः स्वरूपकम् । कृष्णनाम्ना समाख्यातं तं वन्दे मुरलीधरम् ॥ 65॥ अलौकिकमिदं रूपं कृष्णनाम्ना समीरितम् । कलाषोडशसम्पन्नं तं वन्दे मुरलीधरम् ॥ 66॥ चिन्मात्रमेकं सृष्टयादौ परब्रह्म द्वितीयकम् । स्वेच्छयात्त त्रिरूपं वै तं वन्दे मुरलीधरम् ॥ 67॥ महेशश्च हरिर्ब्रह्मा त्रयमेकात्मकेवलम् । सृष्टयर्थ त्रिगुणात्मानं तं वन्दे मुरलीधरम् ॥ 68॥ उत्पत्तौ ब्रह्मरूपं च हरिरूपञ्च पालने । प्रलये शिवरूपं च तं वन्दे मुरलीधरम् ॥ 69॥ सर्वेषां प्राणिनां प्राणमाधारं चैव केवलम् । जगतामात्मरूपं च तं वन्दे मुरलीधरम् ॥ 70॥ अज्ञानां मानवदृशां दूरमप्राप्तिकारणम् । ज्ञानिनां हृदि संविष्टं तं वन्दे मुरलीधरम् ॥ 71॥ अन्तर्वहिश्च सर्वत्राधश्चोर्ध्वञ्चैव सर्वतः । व्यापकं ह्यात्मरूपेण तं वन्दे मुरलीधरम् ॥ 72॥ यस्मादाकाशवायूश्च अनलश्च जलं तथा । जायन्ते पृथिवी कृष्णात् तं वन्दे मुरलीधरम् ॥ 73॥ चित्तञ्चाहङ्कृतिबुद्धिश्चेन्द्रियाणि मनस्तथा । यस्मात् कृष्णात् प्रजायन्ते तं वन्दे मुरलीधरम् ॥ 74॥ सर्वे देवाश्च वेदाश्च शास्त्राणि विविधानि च । यस्मात्कृष्णात् प्रजायन्ते तं वन्दे मुरलीधरम् ॥ 75॥ भुवनानि च सर्वाणि सप्तलोकाश्च सागराः । यस्याद्देवात् प्रजायन्ते तं वन्दे मुरलीधरम् ॥ 76॥ स्थावरा जङ्गमाः सर्वे प्राणिनो भोगकारिणः । यस्माद्देवात् प्रजायन्ते तं वन्दे मुरलीधरम् ॥ 77॥ एते सर्वे विलीयन्ते यस्मिन् त्रैकोक्यकारणे । सर्वेषामात्मनि कृष्णे तं वन्दे मुरलीधरम् ॥ 78॥ अरूपं च स्वरूपं च नानारूपं च केवलम् । अशक्यं कथितुं देवं तं वन्दे मुरलीधरम् ॥ 79॥ वेदान्तवेद्यं चिन्तमात्रं ब्रह्माख्यं परमम्पदम् । अद्वितीयस्वरूपं च तं वन्दे मुरलीधरम् ॥ 80॥ श्रेष्ठाः ब्रह्मविदश्चैव ब्रह्मजानन्ति यत्पदम् । साक्षात्सर्वात्मरूपं च तं वन्दे मुरलीधरम् ॥ 81॥ सर्वदास्मृतिवाक्यैश्च कथ्यते यत्परात्परम् । केवलं ब्रह्मचिद्रूपं तं वन्दे मुरलीधरम् ॥ 82॥ आत्मप्रदीपरूपं च साक्षिरूपं सनातनम् । अनन्तशक्तिरूपं च तं वन्दे मुरलीधरम् ॥ 83॥ मूलप्रकृतिरूपं च तथैव प्रकृतेः परम् । परब्रह्मस्वरूपञ्च तं वन्दे मुरलीधरम् ॥ 84॥ कैवल्यनाथमव्यक्तमजं कुटस्थमव्ययम् । निर्वाणे परमानन्दं तं वन्दे मुरलीधरम् ॥ 85॥ परात्परं परोक्षञ्च साक्षाद्ब्रह्म परं पदम् । चिन्मात्रं केवलानन्दं तं वन्दे मुरलीधरम् ॥ 86॥ स्वयमानन्दरूपं च ज्योतिरूपं सनातनम् । निजमेकाक्षरं ब्रह्म तं वन्दे मुरलीधरम् ॥ 87॥ आद्यन्तरहितं पूर्णं केवलं परमं पदम् । परानन्दं परकाष्ठं तं वन्दे मुरलीधरम् ॥ 88॥ त्रिकालावाध्य सद्रूपं चिद्रूपं ज्ञान निर्मलम् । आनन्दं सुखरूपं च तं वन्दे मुरलीधरम् ॥ 89॥ चिद्रूपं सुखमानन्दं सच्चिदानन्दलक्षणम् । एवं लक्षणसम्पन्नं तं वन्दे मुरलीधरम् ॥ 90॥ अकारं विश्वरूपञ्च ह्युकारं तैजसात्मकम् । प्राज्ञं मकाररूपञ्च तं वन्दे मुरलीधरम् ॥ 91॥ ओमित्यक्षरमानन्दमेकं चैवाद्वितीयकम् । सर्वेषां बीजरूपं वै तं वन्दे मुरलीधरम् ॥ 92॥ सर्वात्मरूपमेकं च निजात्मानन्दमव्ययम् । हृद्याकाशस्थितं नित्यं तं वन्दे मुरलीधरम् ॥ 93॥ जाग्रदादित्रयावस्थाव्यापकं भिन्नमेव च । केवलं साक्षिमात्रं च तं वन्दे मुरलीधरम् ॥ 94॥ शब्दादिविषयाद्भिन्नमिन्द्रियातीतमद्वयम् । साक्षिरूपञ्चसर्वेषां तं वन्दे मुरलीधरम् ॥ 95॥ भविष्याद्वर्तमानाच्च भूतकालाच्च यत् परम् । ताटस्थ्येन विद्यमानं तं वन्दे मुरलीधरम् ॥ 96॥ सूक्ष्मादत्यन्तसूक्ष्मं च चिन्मयं मानसात्परम् । स्थूले महाविराटं च तं वन्दे मुरलीधरम् ॥ 97॥ अजरामरमेकं च निष्क्रियं निर्गुणं तथा । निजबोधस्वरूपं च तं वन्दे मुरलीधरम् ॥ 98॥ एक नित्यं च पूर्ण च ब्रह्मचिन्मात्रकेवलम् । सदाऽऽनन्दस्वरूपं च तं वन्दे मुरलीधरम् ॥ 99॥ निष्कलङ्क निराख्यातं निर्मलं च निरञ्जनम् । निर्विकल्पस्वरूपं च तं वन्दे मुरलीधरम् ॥ 100॥ ऊर्ध्वं ह्यधोवहिश्चान्तरनन्तं चैव केवलम् । दूरान्तिकं च सर्वत्र तं वन्दे मुरलीधरम् ॥ 101॥ सर्वदा निर्गुणं नित्यं सगुणं चापि कर्हिचित् । द्विभुजं सुन्दरं कृष्णं तं पन्दे मुरलीधरम् ॥ 102॥ बुद्धेरन्तर्गुहामध्ये कमलेऽष्टदलात्मके । कोटिसूर्यसमाभासं तं वन्दे मुरलीधरम् ॥ 103॥ भक्तानां निर्मले चित्ते वसन्तं ज्ञानदं शुभम् । मोक्षदं कृष्णनामानं तं वन्दे मुरलीधरम् ॥ 104॥ यत्र गत्वापुनर्जन्म नैव प्राप्नोति मानवः । कैवल्यमुक्तिधामाख्यं तं वन्दे मुरलीधरम् ॥ 105॥ निष्कामा भगवद्भक्ता गच्छन्ति ब्रह्मयत्पदम् । तद्पदं ब्रह्मधामाख्यं तं वन्दे मुरलीधरम् ॥ 106॥ सकलाधारमात्मानं भर्तारं प्राणिनां सदा । गुह्याद्गुह्यतरं कृष्णं तं वन्दे मुरलीधरम् ॥ 107॥ अत्यन्तानन्दरूपं च शोभनानां च शोभनम् । प्रसन्नवदनं कृष्णं तं वन्दे मुरलीघरम् ॥ 108॥ अष्टोत्तर श्लोकशतं पवित्रं हरे प्रपन्नः मुरलीधरात्मकम् । बध्वाञ्जलिं कृष्ण परात्पराय सच्चित्स्वरूपाय समर्पयामि ॥ 109॥ कृष्णस्य दिव्यं मुरलीधराख्य\- मष्टोत्तरश्लोकशतात्मकं स्तवम् । पठन्ति बद्धाञ्जलियोजना ये मुकुन्दपादाम्बुजचिन्तने रताः ॥ 110॥ शृण्वन्ति श्रद्धासहितं दिने दिने गायन्ति वा भक्तजनस्य सन्निधौ । इच्छन्ति यद्यत् फलमाप्य तत्तद् गच्छन्ति वैकुण्ठपदं हरेः प्रियम् ॥ 111॥ अष्टोत्तरशतावृत्तिं पठन्ति विधिपूर्वकम् । ये ते सर्वविधां सिद्धिं प्राप्नुवन्ति न संशयः ॥ 112॥ जन्माष्टम्यां हरिं नत्वा निराहारव्रती नरः । शतावृतिं पठित्वा च फलमीप्सितमाप्स्यति ॥ 113॥ निष्कामभावसंयुक्तो पठन् जन्माष्टमी दिने । वैकुण्ठवासमाप्नोति नैवजन्म पुनर्भवेत् ॥ 114॥ उत्तमे कार्तिके मासे मुरलीधर संज्ञकम् । स्तोत्रं पठन्ति ये तेषां प्रसन्नोभगवान् हरिः ॥ 115॥ पठन्ति हरिबोधिन्यां शतावृत्तिं तु ये जनाः । इहैश्वर्यसुखं भुक्त्वा यान्त्यन्ते श्रीहरेः पदम् ॥ 116॥ इति श्रीगायत्रीस्वरूप ब्रह्मचारिणा विरचित\- मष्टोत्तरशतश्लोकात्मकं मुरलीधरस्तोत्रं सम्पूर्णम् ॥ ## Proofread by Vani V \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}