% Text title : muralInAdadhArAstotram % File name : muralInAdadhArAstotram.itx % Category : vishhnu, krishna % Location : doc\_vishhnu % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Latest update : January 3, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Murali Nadadhara Stotram ..}## \itxtitle{.. muralInAdadhArAstotram ..}##\endtitles ## सान्द्राम्भोधरनीलबालवपुषा गोगोपगोपीमनः\- कान्तः कान्तकरारविन्दविलसद्वंशीविनोदप्रियः । गोविन्दः कमनीयपीतवसनः गोपालबालावृतः कालिन्दीतटचारिदिव्यचरणः पायाद्यशोदाशिशुः ॥ 1॥ देयाच्छ्रेयांसि भूयांस्यखिलजनमनोमोहनानन्दनादः मुग्धस्मेरास्यपद्मारुणशुभकलिकोपात्तमैत्रीविनोदः । नानारत्नप्रदीप्तो मणिमयवलयावीतहस्ताब्जमध्ये भ्राजन्नालोलताम्राङ्गुलिमिलितवपुर्वेणुखण्डो मुरारेः ॥ 2॥ पीतं वासो वसानः मणिमयमकुटाबद्धपिञ्छावचूडः वृन्दारण्ये कदम्बद्रुमगहनगतस्सान्द्रनीलाम्बुदाभः । नानारत्नांशुचित्रीकृतधृततपनीयाङ्गभूषासहस्रः स्मेरास्ये संयुयुक्षुर्मधुरसमुरलीं पातु देवो मुकुन्दः ॥ 3॥ आलोलारुणपल्लवाङ्गुलिमिलद्रन्ध्रो मणिप्रोज्ज्वलो मर्त्यामर्त्यसमाजकर्षणकरस्सम्मोहनो देहिनाम् । मन्दं मन्दममन्दमोदसरसप्रेक्षाक्षणोद्भावितो/त्थावितो भूयादस्मदभीष्टपूरणविधौ वेणुर्यदूनां पतेः ॥ 4॥ सम्मूर्छद्वेणुनादामृतसरसि सुखं मज्जता देवदैत्य\- मर्त्यानां वा तिरशचां त्वमहमिति भिदा लेशलेशोऽपि कामम् । नासीद्देहत्रयादप्युपरतमनसस्सच्चिदानन्दरूपे भूम्नः पारे महिम्नि स्वनिगमशिखरोत्थार्थबोधान्निमग्नाः ॥ 5॥ श्लाघाचञ्चलमौलिना करलसत्सौवर्णवंशीभृता गोविन्देन सुधानिधानमधुराताम्राधरापूरितः । वेदान्ताम्बुधितीरचारिसुजनव्रातामितानन्दकृ\- न्नादो गानसुधाभिवर्षिमुरलीखण्डोद्गतः पातु वः ॥ 6॥ रम्यालोलारुणाङ्गुल्यपिहितविवृतद्वारवेणुप्रगीर्णो मूर्च्छत्सप्तस्वरश्रीमिलितसुमधुरो नादवेदप्रघोषः । श्रोतॄणां भाग्ययोगात्\-/पाकात्परमगुरुमुखान्निर्गतो लीलयैव श्रुत्वैवापाकरोति प्रतिभयभवदुर्गाटवीचारखेदम् ॥ 7॥ आचार्यान्नेतिनेतिश्रुतनिगमशिखावाक्यसारानभिज्ञः भो मर्त्या मर्त्यवर्गाः शृणुत सुमधुरं वेणुगानं मुरारेः । स्थूलं ह्रस्वं च दीर्घं महदणु यदुत प्रेक्ष्यते यच्च याव\- न्नैवैतत्सर्वमीक्षां कुरुत च मुरलीनादपीयूषमग्नान् ॥ 8॥ मायामर्त्यस्य मायामधुमयमुरलीगानलीनाशयानां मायापाशोपशान्त्या जगदिदमखिलं भाति सान्द्रप्रमोदम् । न त्वं मेने न वाहं न मम न च तवेत्यस्तसर्वप्रपञ्चाः श्रुत्वैवाखण्डसच्चित्सुखपरमहसि प्रापुरैक्यापरोक्ष्यम् ॥ 9॥ जाग्रत्स्वप्नसुषुप्तिभेदकलना बाल्याद्यवस्थास्तथा वर्णाद्याश्रमभेदबोधविषयाः पुंस्त्रीविवेकोऽपि वा । अन्ये चापि भिदास्तदा न हि बभुर्वंशीमुखानर्गला मन्दानन्दनिधाननादजलधौ मग्ना यदा मानवाः ॥ 10॥ ग्रावाणोऽपि द्रवन्ति प्रवहति न नदी नैव वायुश्च वाति सिंहो नैवाभिहन्ति द्विपवरमिभराड्योगचर्यां तनोति । मातापत्यं न वेत्ति प्रियमिति गृहिणी नन्दनश्चापि तातं बिम्बोष्ठाश्लिष्टवंशीस्रवदमृतरवे मायिना गीयमाने ॥ 11॥ नादान्तान्तर्गतं यत्परममहदिति प्रोच्यते योगिवृन्दैः वेदान्तान्तर्गतैश्च स्वमहातवचनैः स्फोरितं यद्ध्यणीयः । वादान्ताविष्कृतं तत्सदिति चिदिति चानन्द इत्यभ्युपेतं नादं ते नन्दसूनो मुरलिनिगदितं किं कदाऽऽकर्णयामि ॥ 12॥ दैत्यास्सन्त्रस्तचित्तास्सुरमुनिनिकराः कौतुकार्द्रान्तरङ्गाः सेन्द्रा देवाः प्रमोदामृतजलनिलये मग्नभावाः प्रकामम् । सिद्धास्साध्याश्च सिद्धिं परममिव गता मानुषा मर्त्यभावा\- पेताः कृष्णस्य वंशीनिनदसमाकर्णनादेव चासन् ॥ 13॥ ध्यायेत्कल्पद्रुमूले नवघनसुभगं भानुकोटिप्रकाशं अम्भोजाक्षं रतीशायुतललिततमं बर्हिबर्हावतंसम् । व्यत्यस्ताङ्घ्रिंविनोदात्करधृतमुरलीं न्यस्य बिम्बाधरोष्ठे लीलाबालं त्रिभङ्ग्या विलसितवपुषं नादधाराभिवर्षम् ॥ 14॥ वामांसालम्बिरत्नोज्ज्वलमकरलसत्कुण्डलः कुञ्चितोष्ठ\- प्रोद्यन्मन्दानिलेन स्वनिगममुरलीं पूरयन् मन्दमन्दम् । उन्नद्धभ्रूविलासस्फुरदुरुकरुणापाङ्गधाराभिवर्षी नादालापानुखेलच्चलमकुटतटः पातु पीताम्बरो नः ॥ 15॥ गोविन्दो मित्रवृन्दैः परिवृत उषसि प्रस्थितस्सुन्दरेण वेषेणाभूषितस्सन्कुतुकितमनसा घोषयन् शृङ्गमुच्चैः । गोवृन्दं कालयन् श्रीयदुकुलतिलकः कानने गोपगोभि\- रावीतो गीतवेणुर्वितरतु सकलं चिन्तितार्थं मुकुन्दः ॥ 16॥ रूपे यस्य त्वनन्ते नदजलधिनदीकूपवापीगिरीन्द्र\- ग्रामग्रामीणपुर्याद्यचरचरगणा वृन्दशः प्रादुरासन् । तत्सर्वं संहृतं च प्रियतमवपुषा मोदबोधं प्रयच्छ\- न्नेवं वंशीनिनादेऽप्यभवदिह भिदा शान्तविश्वस्वरूपम् ॥ 17॥ विश्वेशे विश्वरूपं कलयति विजये पश्यति स्वाभिपक्षं विश्वाधीशस्य वक्त्रं विशदथ सभयं प्राप्तबोधो व्यरंसत् । तस्माज्जातानि जीवन्त्यपि परमहसा यत्प्रयन्तीति भूम\- गीतो बोधो य आसीत्स हि मुरलिकया गीत एवाभवत्प्राक् ॥ 18॥ सारथ्यं पाण्डवस्य स्वचरणशरणस्याचरन्नाजिभूमौ सारं स्वं शात्रवं चाकलयति नितरां फल्गुने स्यन्दनस्थे । सारम्भान् बन्धुमित्रप्रियगुरुनिवहान् वीक्ष्य चापे निरस्ते सारं बोधाय योऽदात्स गुरुरिह मुदे गीतवान् वेणुनादम् ॥ 19॥ पार्थस्यापार्थभावप्रशमनमिषतस्सात्वतानां शरण्यः पार्थक्यं पार्थिवश्रीमदकृतमिति यद्बोधयामास गीताम् । पार्थ त्वं कर्ममात्रं कुरु फलविषये मुञ्च चिन्तां दुरन्तां पार्थप्रेष्ठो यदूचे तदनु च गदितं वेणुगानेन पूर्वम् ॥ 20॥ नित्यो मुक्तोऽमृतोऽयं परशिवसुखचिच्छाश्वतो वा पुराणः आत्मा तस्माच्छरीरे हतिमुपलभते नैव चाहन्यमाने । तद्धित्वा जीर्णवस्त्रं नवमिवपुरुषो देहमन्यद्बिभर्ति को मोहस्तत्र शोकः विजय इतीवाह वेणुप्रणादः ॥ 21॥ गोपीमण्डलमण्डनो मुरलिकां पाणिद्वयेनोन्नमन् आताम्राधरबिम्बमन्दमरुता मन्दं मुदा पूरयन् । गोपीचन्दनकल्पितोर्ध्वतिलकं वक्त्रं समुद्योतयन् पायाल्लोकममन्दमोदजलधावामज्जयन् केशवः ॥ 22॥ वंशीनादे मुरारेर्वनभुवि मधुरे मूर्च्छति श्रोत्रयुग्मं कर्तुं पद्मोद्भवस्य श्रममतिवितथं मन्यते सर्वलोकः । स्वं स्वं कर्तव्यमर्थं झटिति च विगणय्यैव तत्रैव लीनो लग्नश्चित्रे यदासीदिव च निगमवाग्भातयोगप्रतिष्ठः ॥ 23॥ नादारोहावरोहैर्मधुरिपुमुरलीप्रोत्थितैः कालचक्रे भ्राम्यज्जीवव्रजस्य प्रतरणविधये योग एवोपदिष्टः । गानारूढस्य नस्तो जनिमृतिदुरिते पश्यताशेषजीवाः ब्रह्मप्राप्तो विमृत्युः किल भवति यथा तत्त्वमस्यादि वाक्यात् ॥ 24॥ आलापारोहवीचीचलदुरुशिखरान्मन्दमन्दावरोह\- भङ्ग्या निष्यन्दमाने यदुपतिवदनाद्वेणुनादामृतोदे । तापात्तीरे पयोधेर्विहरणशरणास्तत्तरङ्गार्द्रवात\- सिक्ता हृष्टा यथात्राप्यपरिमितसुखास्तापमुक्ता भवन्ति ॥ 25॥ पीयूषास्वादलोले दिवि सुरनिकरे मोदमग्ने मुनीन्द्रे वीणागानैकलीले सुरवरगणिकामण्डले नृत्यति द्राक् । उद्युक्ते स्वस्वकर्मण्यचरचरगणे गीयमानो मनोज्ञ\- नादोऽतानीत्समेषाम्मधुरिपुमुरलीक्वाणघोषान्तरायम् ॥ 26॥ विक्षिप्याशेषहैमामृतभृतचषकान्यम्बरस्थास्सुरौघा निश्चेष्टाध्वस्तवीणस्स खलु सुरमुनिः श्लाघया मौलिकम्पी । चित्रारब्धा इवासन् कुतुकितहृदयादेववध्वो मुरारि\- कान्ताताम्राधरोष्ठार्पितमधुमुरलीमोहनालापमग्नाः ॥ 27॥ केलीलोले कदाचिन्मरकतमणिसच्छायकाये निशीथे निद्राऽऽक्रान्ते जनौघे शशिसुभगतमे यामुने सैकते च । देवे पद्मासनस्थे करयुगलसमुन्नीतवेणुप्रकाण्ड\- गानस्वानप्रबुद्धास्सुरनरनिकराः पादमापुः परस्य ॥ 28॥ वेदैर्वेद्योऽहमेविप्यखिलजनमनस्सन्निविष्टः श्रुतीना\- मूर्ध्नां कर्तावबोद्धा प्रकृतिगुणगणासङ्गशुद्धोऽथ नित्यः । तन्मां वेदान्तवीथ्यविचिनुतहृदये साधवस्साधनाय स्वान्ते शान्त्येति बोधं दिशति हि भगवान् वेणुवेदोपदेशात् ॥ 29॥ सर्वे वेदाः पदं यत्परममभिवदन्त्याप्तुकामाः फलं य\- दासेवन्ते तपांसि प्रियमिति किमु वा ब्रह्मचर्यं चरन्ति । तत्सत्यं धाममात्रात्रितयसुविवृतब्रह्मनादाख्यवेद\- बीजोद्गीथो मुरारेर्मुरलिनिगदितस्सिद्धिमृद्धां विधत्ताम् ॥ 30॥ भूषादिप्रेन्द्रचापो यदुकुलगिरिभूर्भक्तिपौरस्त्यवात\- नुन्नो हैमाम्बरश्रीक्षणलसितवृतश्चारुपिञ्छावचूडः । श्रीकृष्णाख्या प्रसिद्धः करधृतमुरलीनादपीयूषवर्षी स्निग्धश्यामाम्बुवाहः कलयतु कुशलं योगिकेकिप्रकर्षः ॥ 31॥ कान्तं तातं सुतं वा दुहितरमथवा मातरं वान्यबन्धून् एत्यानन्देन युक्ता रुषमथ च गता वेश्मधर्मे निरूढाः । श्रुत्वा कस्मात्तु लीलामनुजमधुरिपोर्वेणुनादामृतं तत् पायं पायं न तृप्ताश्चरणमुपगता गोपिकाश्चक्रपाणेः ॥ 32॥ वृन्दारण्ये विहारी सुरनरशरणो गोपिकाजीवधातु\- र्गोविन्दाख्याप्रसिद्धो व्रजभुवि विलसन् सुन्दरो नीलमेघः । भक्तानं कामवर्षी कनकमयलसच्चेलविद्युत्परीतः श्रेयो दद्यात्कराब्जोद्धृतमुरलिकया नादधाराभिवर्षी ॥ 33॥ मन्दं मन्दमुपेत्य सुस्मितशरत्पूर्णेन्दुबिम्बोल्लस\- द्वक्त्रं प्रोज्ज्वलचारुरत्नविरणन्मञ्जीरपादाम्बुजम् । स्निग्धश्यामलकोमलाभ्रतुलितानङ्गायुतश्रीधरं देवं हस्तगृहीतवेणुशकलं बालं कदाऽऽलोकये ॥ 34॥ मा मा मर्त्य विषीद मामकमिदं रूपं समालोकय वीक्षस्वामलशारदाखिलशशिप्रस्पर्धि वक्त्रं मम । मज्जापाङ्गकृपोदके शृणु रवं मञ्जीरजं पीयतां वंशीनादसुधा च माधव कदा मामित्यहो वक्ष्यसि ॥ 35॥ आविर्भूय ममाग्रतश्शतसहस्रार्काधिकप्रोज्ज्वलः नीलाम्भोधरचारुताहरवपुः पीताम्बरालङ्कृतः । नानारत्नविचित्रभूषणधरो वेणुं रसात्कूजयन् गोपीमण्डलमध्यगो मम कदा कुर्यान्मुदं चक्षुषोः ॥ 36॥ आदौ भाण्डीरवृक्षं तदनु च परितो गोसहस्रं सखींश्च गोपान् गोपीश्च मध्ये यदुकुलतिलकं वृक्षमूले निषण्णम् । मेघश्यामं शुभाङ्गं करधृतमुरलीगानलोलं कृपालुं दीनं मां सान्त्वयन्तं जनुषि मम कदा नेत्रपात्रीकरोमि ॥ 37॥ वामांसाञ्चितवामकुण्डलभरो दभ्रोन्नतभ्रूलता\- रम्योद्भ्रान्तसुदीर्घपद्मनयनसुस्मेरवक्त्राम्बुजः । बर्हापीडचलच्छिराः करसमुन्नीतार्यवेणुं मुदा कुञ्जत्ताम्रशुभाधरार्पितपदं गायन् स पायाच्छिशुः ॥ 38॥ तेजःपुञ्जं पुरस्तान्नवघनवपुषं सर्वभूषादिरम्यं विद्युद्विद्योतिचेलं भुजधृतमुरलीं नादयन्तं स्मरामि । देवो दीनार्तिहन्ता मम कलुषभरं भञ्जयन्नब्जनाभः आविर्भूयात्कदा नु प्रणवमयसुधानादमोदं वितन्वन् ॥ 39॥ शृण्वन् वंशीनिनादं निमिषमिव नयन् वासरान् वत्सरान् वा गानानन्दामृताब्धावनुपमसुखदे गाढजातावगाहः । विस्मृत्याशेषलोकान् भवविपिनगतिं तापवर्गं च हित्वा पादं दामोदरस्य ध्रुवशिशुविषयं प्राप्नुयां भाग्यतः किम् ॥ 40॥ (कारुण्याब्धे कथं वा तव चरणरतिं प्राप्नुयां नाथ दीनः ॥ 40॥) अज्ञे मे निगमादिकर्तुरनघे वेदस्मृतीशाश्वते यस्तूल्लङ्घ्य यथेच्छमत्र विहरत्याप्नोति घोरां गतिम् । इत्युद्घुष्य जगत्परीक्षणविधौ वेणुं क्वणन्नादरा\- न्नादामग्नचराचरं स भगवान् पश्यन्ननृत्यन्मुदा ॥ 41॥ तात्पर्यं परमं हि पाण्डवसखे सर्वश्रुतीनां मतं पाराशर्यवचस्सु तत्प्रतिपदं विद्योतते सुस्फुटम् । तत्साक्षादिह कर्तुमाश्रितजनत्राता स्ववंशीवरं गायन्नादवशीकृताखिलजनं पादाश्रितं प्रैक्षत ॥ 42॥ गायन्तं वेणुमुच्चैर्वनभुवि दयितं वल्लवीसुन्दरीणा\- मावीतं नारदाद्यैरसुरसुरगणैस्सिद्धसाद्ध्यैश्च नाके । गोपीगोगोपवृन्दैर्वलयितमतसीगुच्छसच्छायकायं मायाबालं कदा वा नयनयुगमुदालप्स्यसे नन्दसूनुम् ॥ 43॥ रासेशं रासगोष्ठ्यां व्रजकुलयुवतीमन्तरेणान्तरेण नृत्यन्तं नर्तयन्तं करधृतमुरलीं कूजयन्तं जयन्तम् । पश्येयं भागधेयाद्भवजलधिमहादुर्गपोतं वरेण्यं मायागोपालबालं कलरवकलितानन्दसान्द्रं मुकुन्दम् ॥ 44॥ जारं मत्वापि गोप्यो यदुपतिमुरलीनादमोदातिभार\- स्तब्धाङ्ग्यो नन्दसूनुं नवघनसुभगे बर्हिबर्हावतंसे । सम्मग्नाश्चारुरूपे शुचमपि विजहुः प्रापुरैक्यं पदाब्जे तत्सद्बुद्ध्या प्रपन्नाः किमु चरणतरिं नाप्नुयुः केशवस्य ॥ 45॥ भक्त्या त्वय्यादिदेव व्रजकुलवनितास्त्वामबध्नन् महेश त्वद्भक्ताग्रेसरत्वं जगति हि सकले लेभिरे राधिकेश । तादृक्कारुण्यसिन्धो निरुपमकृपया देवकीभगधेय दीनं मां पाहि पाहि स्वकरधृतनदद्वेणुमन्त्रोपदेशात् ॥ 46॥ कन्दर्पायुतकोटिकोटिसुभगं पीताम्बरालङ्कृतं ग्रैवेयाङ्गदकङ्कणादिलसितं चारुक्वणन्नूपुरम् । विस्मृत्यापि भवन्तमीश भवतस्ताम्राधरारोपित\- श्रीवेणूच्चरदार्द्रनादलहरीं नो विस्मरेयं विभो ॥ 47॥ मा गा मा गा विषादं त्यज मनसि भयं शान्तिमन्तर्भजस्व मत्पादाब्जं प्रपन्नो न हि भजति जनो दुर्गतिं तात सत्यम् । तत्त्वं तत्त्वं मदीयं शृणु परसुखदं मा रुदो मा रुदेति नादालापेन वेणोर्मम मनसि कदा मोदमीशो विदद्ध्यात् ॥ 48॥ श्रोतव्यो मन्तुमर्हस्तदुपरि नितरां ध्यानगम्यश्च वेदे\- ष्वात्मावारेति मर्त्यं विपदि निपतितं प्रेक्ष्य सूत्रं दयार्द्रम् । तत्र श्रोतव्यमेव प्रवरमिति यतस्तत्त्वबोधो विभाती\- त्येवं श्रीवेणुनादश्रुतिधृतमनसां कृष्णभक्त्या स्फुटं हि ॥ 49॥ श्रुत्या श्रुत्यन्तगीर्भिर्भवभयदलने ब्रह्मविद्यैव गम्ये\- त्येवं तात्पर्यधृत्या स्फुटतरमपि या बोधिता माधवेन । लब्धा चेत्सद्गुरोस्सा विदधिकशुभदास्यादितीर्त्थं जनाना\- मन्तर्बोधाय मोदात्परमगुरुरसौ वेणुनादं जुघोष ॥ 50॥ आत्मारामा मुनीन्द्रास्सततमननतश्छिन्नपाशाः प्रशान्ताः निर्द्वन्द्वा अप्यनन्ते रतिमधिकमुदा तन्वते चित्रमेतत् । तन्मूलं वन्यमालाललितजलदनीलाभमायाकिशोर\- कूजद्वेणुप्रमूर्च्छन्मधुरनिनदितामग्नतां मन्महे च ॥ 51॥ योगेनान्तर्निरुध्यानिलमथ यमिनो मोदनादानुबन्धं प्रेष्ठं लब्ध्वा विरक्ताः परमहसि युता इत्ययं सुप्रसिद्धः । तादृङ्नादानुभावं स्थिरचरनिकरप्रीतये दातुकामः कामाकल्पाभिरामः कलरवमुरलीनादमोदं वितेने ॥ 52॥ दासीपुत्रोऽतिबालो द्विजवरकृपया प्राप्तसेवानुभावो ध्यायन् देवं मुकुन्दं सकृदिह सरसं प्रैक्षताक्षेण साक्षात् । भूयो द्रष्टुं स यत्तो न हि पुनरिह मां द्रक्ष्यसीतीरितोऽथ भूत्वा वीणामुनीन्द्रो मुररिपुमुरलीगानलोलोऽजनिष्ठ ॥ 53॥ नादास्वादानुभावं विबुधमुनिवरः प्राप्तुकामे यशोदा\- सूनोश्छात्रत्वमादावभजत मुरलीगानमाकर्णयच्च । तत्तत्त्वानिश्चयेनाकलुषितहृदयः वीणया साधयन् यः कालेनानन्तलीलारसकथनमहागायकत्वं प्रपेदे ॥ 54॥ अन्तर्णादप्रणालीपरिचयविधये प्राग्यशोदासुतस्य वंशीनादानुसन्धामकुरुत सुचिरं नारदश्छात्रभावे । आचार्यस्येति वेणुं करपरिकलने नास्म्यहं शक्नुयामि\- त्याचारेणादरेण स्वनिगमदमतं वीणयैवाजुघोष ॥ 55॥ देवस्यैव प्रसादादखिलजनिमतां देशिकेन्द्रस्य कामं त्रैलोक्यान्तर्यथेच्छं विहरणपरमो वीणयाबोधयच्च । वेणोर्नादप्रभावं मुररिपुगदितं मर्त्यवर्गस्य शान्त्यै नादान्ते बोधदं चाकलयत मुरलीहस्तमित्यभ्रनीलम् ॥ 56॥ सामोदं हस्तपद्मोन्नमितशुभलसत्पक्वबिम्बाधरोष्ठं न्यस्तश्रीनादधानीमणिमयमुरलीगानलीलाविलोलः । धाम स्वं नादधारापतितपरवशप्रेष्ठपादाश्रितानां जीवानां सन्ददानः करिवरवरदः पातु देवो मुकुन्दः ॥ 57॥ यद्वेणुप्राणनादश्रवणहृतधियां स्थावराणां चराणां नासीद्भेदो न चाभूज्जनिकृतविषमप्रत्ययो वा तदात्वे । सद्यस्ते धूतपापास्सकुतुककरुणापाङ्गधाराभिषिक्ताः कामं नादामृतादास्सततमपि तथा भावमावव्रिरे च ॥ 58॥ यद्यद्वा मधुसूदनस्य चरितम्माधुर्यधुर्यम्मतं तत्रापि प्रियमेकमेव बहुशः प्रेश्क्ष्यापि वीक्षामहे । यन्मायाशिशुभावमेत्य सदयं गोगोपगोपाङ्गनाः सद्यः श्रीमुरलीनिनादविजितत्रैलोक्यबोधं व्यधात् ॥ 59॥ वृन्दारण्यस्थलेषु प्रकटितकपटश्यामडिम्भं कदाचित् गोवत्सांश्चारयन्तं मधुमथनविभुं गोपबालैर्ललन्तम् । प्रेक्ष्याजोऽजावशं तं निखिलमपि हरन्नप्यसौ स्वेशशक्त्या सृष्ट्वा सर्वं पुरेव स्वरितमधुझरीं वेणुनेशो ववर्ष ॥ 60॥ अब्दान्ते मायि मायां सुनिपुणमवलोक्येशितुस्तां विभूतिं धाताभूच्छान्तदर्पःस्वकलितदुरितं क्षन्तुमीशं ययाचे । अस्तौद्वंशीनिनादामृतभणितिसमाकर्णनानन्दमग्नो भूम्नस्तत्पादपङ्केरुहविरहभियानिन्ददाद्यस्स्वधाम ॥ 61॥ कर्मज्ञानेशभक्तिप्रकरणगहनापारवेदाम्बुराशिं स्वेच्छामन्थानदण्डावलितगुणविदा यत्नहस्ताञ्चलेन । मथ्नन् मायाकिशोराकृतिरिह जगतीबालकस्यार्तिशान्त्यै वंश्यादान्नादवेदामृतमतिमधुरम्म्मोदयन्नादिदेवः ॥ 62॥ प्राणानायम्य सम्यङ्नियमितमनसा येगिभिः स्वाद्यमानो नादश्चानाहताख्यः किमु सुखद इति प्राप्तशङ्काकुलानाम् । वैशद्यायान्तरं तं निनदितममृतास्वादवेणुप्रगीर्णं सम्मोदायाजुघोष व्रजभुवि विहरन् कोऽपि गोपीमनोज्ञः ॥ 63॥ वेदो धर्मार्थकामामृतपदगमकस्तत्तदिच्छानुरूप\- सारस्सेव्यज्जनानामिति तु सुविदितस्तद्वदत्रापि मर्त्याः । वेदप्रोक्तुर्मुरारेर्मुरलिनिनदितानन्दनादाख्यवेद\- सेवालोला भजन्ते फलमपरिमितं पादभक्तिं च भूम्नः ॥ 64॥ ओमित्येवं प्रणादस्त्रिविधनिगमवाक्सारभूतोजविष्णु\- रुद्रात्मा लोकरूपी श्रुतिमय उभयब्रह्मरूपी प्रसिद्धः । तं नादं वेणुनासौ सरसमनुनदन् नादवेदार्थरूपी तुर्यं स्वं धाम भक्तान् प्रतिनिगमयति श्रीहरिः पादभक्त्या ॥ 65॥ गानाकृष्टास्तदन्ते मधुरसविरहात्पादमूलं प्रपन्नाः त्वं वै सर्वं त्वदन्यं न हि निखिलगुरो वेद्मि मां पाहि दीनम् । इत्थं नादान्तदीप्तं परमपि पुरुषं बोधयित्वाञ्जसैव नादस्योङ्कारतत्त्वं स्फुटमपि कलयन् वासुदेवो बभासे ॥ 66॥ शिञ्जद्रत्नप्रदीप्तप्रणिपतितजनाभीतिदानैकदक्षं मञ्जीरं मञ्जुपादाम्बुजलसिततमं तालदाने नियुज्य । देवो दीनार्तिहन्ता मम मनसि मुदं स्यन्दयन् वेणुगानं लीलालापप्रकारं किमु मम पुरतः स्वीकरिष्यत्यनन्तम् ॥ 67॥ आत्मा सच्चित्सुखात्मा व्यपगतकलुषद्वन्द्वमोहः स्वदीप्त्या सर्वं व्याप्यावतिष्ठन्नकृतकवचनैर्वेद्यरूपो विभाति । तं चात्मानं रसो वै स इति रसघनं यं समाश्रित्य याति चानन्दं चेति वेदं निगमयितुमसौ वेणुनादं जुघोष ॥ 68॥ राकाचन्द्राभिरम्यैर्निशि विपिनतटे वेणुमुच्चैर्विनाद्य सद्यस्संप्राप्तगोपीजननिवहवृतस्ताभिरीशस्तु रेमे । तास्त्यक्त्वान्तर्धिमाप प्रभुरिति महता शोकभारेण गोप्य\- स्ताम्यन्त्यस्तत्तु नादं मणिमुरलिभवं शुश्रुवुः श्रीधरस्य ॥ 69॥ श्रुत्वा नादं मुरल्याः क्वनु किल मुरलीगानलोलो भवेदि\- त्येवं नादाख्यतन्त्या नियमितमतयस्तत्समीपं ययुस्ताः । यातार्याः मात्रवासं कुरुत कुलवधूदूषणं चेति गोप\- बालोक्ताश्शोकतान्ताः कलमुरलिरवैस्तोषयामास तन्वीः ॥ 70॥ चन्द्र त्वं पूर्णचन्द्रप्रतिभटवदनं हेत(??)मालामलाभं कुन्द त्वं कुन्ददन्तं नलिनि तु नलिनीपत्रनेत्रं त्वपश्यः । एवं गोप्यस्सकामा यदुजलधिशशिं देवमन्विष्य याताः कान्त्या कन्दर्पतुल्यं मणिमयमुरलीगानलोलं स्वपश्यन् ॥ 71॥ शर्वब्रह्मेन्द्रमुख्या गगनभुवितता व्योमयानैर्निलिम्पा\- श्चित्रन्यस्ता इवासन् स्थिरधृतकरणाः कौतुकाकम्पिशीर्षाः । राधाकान्तस्य कान्तस्वनितमुरलिकानादमाधुर्यसक्त\- चित्ताश्शक्ता न तत्त्वं सुनिपुणमनुचिन्त्यापि वक्तुं च वेत्तुम् ॥ 72॥ आनन्दोद्रेकरूपान्मधुरसमधुराद्यन्मनोज्ञान्मनोज्ञ\- मानन्दं स्वादु हृद्यं मधुरिपुमुरलीनादमाधुर्यधाम । नित्यं सत्यं विधत्तां मम हृदि कुतुकं मत्तमत्तेभहन्ता स्वान्तं मे गानशैलीपरिचयविशदं चास्तु शान्तं नितान्तम् ॥ 73॥ गाने पीयूषधाराधिकमधुरतमे स्यन्दमाने मुकुन्द\- सेवाहेवाकिदेवप्रकरमुनिजनानन्दसन्दहरूपे । को देवः को मनुष्यः किमु जडमितरच्चेति विभ्रष्टभेद\- भावाल्लीनं यथाभूदुपरतसकलं यत्पुराभासत द्राक् ॥ 74॥ मत्स्ये दृष्टं न चैतत्सकरुणचरिते कच्छपे नैव दृष्टं एवं कोले नृसिंहे सुरमुनिविनुते वामने नापि जातम् । रामे रामे न रामेऽप्यभवदिह यदुष्वेष कृष्णेति नाम्ना यच्चक्रे चक्रपाणिर्मणिमयमुरलीगानलीलाविनोदात् ॥ 75॥ त्रातुं देवान् कमलनयन त्वं पुरा कल्पसिन्धौ धृत्वा मात्स्यं वपुरपि विभो चित्रचर्यां कृतोऽसि । किं चापास्त्वं रविसुतमनुं चाक्षुषे सम्प्लवे च सर्वं भूमन् तव मुरलिकानादधारासमं किम् ॥ 76॥ उद्धृत्य क्ष्मां दितसुतबलप्रापितां श्रीवराह\- मूर्तिं धृत्वा जलनिधितटं प्राप्य दैत्यं च हत्वा । धात्रीं यज्ञः पुनरपि पुरेवाब्धिमध्ये निवेश्य यत्कृत्यं ते ननु मुरलिकानादधारासमानम् ॥ 77॥ पीयूषं प्राप्तुकामे दितिजसुरगणे क्षीरपाथोनिधानं मथ्नत्या मग्नमन्थक्षितिधरमधरः पृष्ठतः कूर्ममूर्तिः । चित्रं यत्तत्कृपाब्धे तव शुभचरितं श्याममूर्ते तथापि कृष्णस्सन् वेणुनादामृतरसकलनाचित्र तुल्यं नु भाति ॥ 78॥ दैतेयानामघं द्राक् शमयितुमखिलत्रास्ति देवो मुकुन्द\- इत्युक्तिं भक्तवश्यः पदकमलभृतस्सत्यमेवाथ कर्तुम् । भित्वा स्तम्भं सभायां नरहरिवपुषाभ्येत्य दैत्यं विदीर्यन् देवांश्चापादितीदं चरितमपि विभो वेणुनादेऽधमर्णम् ॥ 79॥ उपेन्द्रः प्राग्भूमिं दिवमथ च शीर्षं स्वकपदै\- स्त्रिभिः क्रान्त्वा दैत्यं बलिमथ रुरोधातलभुवि । पुरा खर्वः पश्चादुरुधृतशरीरस्सुरपतिः व्यधाच्चित्रं वृत्तं तदनु मुरलीनादतुलितम् ॥ 80॥ अयोध्यायां श्रीमान् दशरथसुतो राम इति च स्वयं जातस्तातप्रकथितमृतं कर्तुमटवीम् । अटन्नब्धिं बद्ध्वा दशवदनमाजौ च हतवान् चरन् देवाभीष्टं तदपि न तुला वेणुविहृतेः ॥ 81॥ कृष्टे दुश्शासनेन द्रुपदतनुभुवः कौरवाणां सभायां केशे कौशेयके च व्रजपतिशरणां केशव द्वारकेश । हा कृष्णेत्यारुदन्तीं सकरुणहृदयस्तामनाथामरक्षः किं मां दीनं न पासि प्रियमधुमुरलीनादधारामृतेन ॥ 82॥ यूथैर्मोदात्तटाकं द्विरदकुलपतौ गाहमाने महोग्र\- ग्राहाक्रान्तेति दीने बहुतरमभियुज्यापि वैफल्यभाजि । त्रायस्वानाथबन्धो वरद इति नदत्यात्तचक्रोऽथ नक्रं भित्वा रक्षां व्यतानीः किमु मम शरणं वेणुगानं न रासि ॥ 83॥ कंसप्रेक्ष्यां कदाचित्तव सदनगतामिन्दिरासुन्दराङ्गीं डोलायां राजमानं मरकतवपुषं छद्मगोपालबालम् । धृत्वा स्तन्यं दिशन्तीमहनदपि ददौ यो गतिं योगिगम्यां दीने किं वा कृपाब्धे न किरसि मुरलीनादधारामृतोदम् ॥ 84॥ आर्तानामार्तिशान्त्यै जगति सुविदिताभीष्टदा नादधारा तत्ते हृद्यं पदाब्जं भवकलुषहरं हे मुरारे भजेऽहम् । तन्मह्यं क्षुत्पिपासापरवशितहृदे देहि ते बालकाय क्षिप्रं त्वद्वेणुनादामृतमधुरपयःपूरमानन्दरूपम् ॥ 85॥ कैशोरे वेणुगीतं सरसमुपनिशम्यापि कालातिपातात् पार्थो नष्टस्मृतिस्त्वां सुहृदमथ रणे स्यन्दनस्थं ह्यपृच्छत् । सर्वं तद्गीतिकार्थं यदुकुलतिलको बोधयस्त्वं हि साक्षात् तन्मूसं वेणुनादं क्वनु किल सुकृती माधवाकर्णयेयम् ॥ 86॥ मायामर्त्यस्य मायामयचरितशतेष्वप्यसङ्घ्येषु जाग्र\- त्स्वत्र श्रीगोपनारीजनरमणकृतं चित्रमेतच्चरित्रम् । तत्रापि श्रीयशोदासुतवदनमरुत्पूरितानन्दनाद\- धारासारेण वेणोः कलिमलमथनं यच्चरित्रं पवित्रम् ॥ 87॥ मात्रा कालकलाकलापविवृतेषूच्चावचत्वं गते\- षूच्चैस्ताललयादिजातिविलसद्रागेषु नैकेषु च । मूर्च्छत्सूत्सुकदेवकीसुतमुखाम्भोजोच्चरद्वंशिका\- नादानन्दसुधाझरीषु विहरन् धन्यो भवेयं किमु ॥ 88॥ पारावारात्प्रगद्भत्तरलतरतरङ्गालिमालेव रम्यो भूयो भूयोऽनुगच्छद्गतिलयललितोद्गीतरागप्रकाण्डः । लीलागोपालबालस्मितसुभगतमारक्तबिम्बाधरोष्ठ\- न्यस्तश्रीवेणुनादः श्रवणपुटगतः स्याद्यदि स्यां हि धन्यः ॥ 89॥ नादानन्दामृतोदा नवरसभरिता रागकल्लोलमाला मात्रातालप्रपञ्चप्रकटितविविधावर्तगर्ता मनोज्ञा । नादारोहावरोहक्रमसमविषमा गीतिकाबुद्बुदा च वेणुद्वारेण दिव्या निपतति तटिनी भूतये नः कृपार्द्रेः ॥ 90॥ नादे वंशीसमुत्थे श्रवणपुटगते देवतिर्यङ्नराणां सिद्धानां चारणानां स्थिरचरजगतां स्वान्तपद्मानि जग्मुः । सर्वं ब्रह्मेति तत्त्वं भवसि च मनसो यन्मनश्चेति तत्त्वं मोदादालग्नभावाः परमहसि रता वासुदेवाभिधाने ॥ 91॥ यच्छ्रेयः श्रेयसोऽपि प्रियतमविषयं प्रेयसोऽपीष्टमिष्टात् कान्तं कान्तान्मृदिम्नो मृदुगुरुगुरुणो यद्ध्यणोरप्यणीयः । मूर्च्छन्नाभीरयोषित्प्रियशिशुमुरलीमोहनालापनादो भूयाः कामाय नः स्यादभिमतसकलाभीष्टदस्सर्वदापि ॥ 92॥ राकाचन्द्रसमुज्ज्वलाच्छयमुनातीरे स गोपैर्वृतः मूले नीपतरोर्नवीनजलदश्यामो मुरारिर्मुदा । मन्द्रं मञ्जुकराङ्गुलीर्विवरकेष्वालोलयन् यादव\- प्राणो मोहनवेणुगानरसिकः पायाद्यशोदाशिशुः ॥ 93॥ वृन्दारण्ये तृणचरगणानुद्रुतश्शक्रनील\- च्छायादीप्यन्मदनमदनो नन्दगगोपालसूनुः । वेणुं कूजन् वनभुवि चरन्मुग्धगोपालबाल\- मित्रैर्वीतः प्रहसितमुखः पातु वंशीविनोदः ॥ 94॥ गोपीकामावतारस्सुललितविचलन्मूर्धनेत्राभिरामः बिम्बोष्ठन्यस्तवंशीमधुमधुरगिरा मोदयन् योगिवृन्दम् । व्यत्यस्ताङ्घ्रिर्मुरारिर्व्रजकुलवनितामण्डलान्तर्विलासा\- न्नृत्यन्नत्यन्तमीशः प्रदिशतु सकलं मङ्गलं गानलोलः ॥ 95॥ नीपस्कन्धं किसलयसुमव्रातसंवीतचारु\- कश्चित्स्थित्वा सुरपतिमणिश्यामकामाभिरामः । हस्ताब्जेन स्वरदसुषिरान् छादयन्नन्यहस्ते\- नोष्ठप्रान्ते परिचयवता वेणुना सञ्चुकूज ॥ 96॥ पर्यायेण स्वयमभिमृशन् हस्तशाखाभिरेव द्वाराण्यारादुपरि मधुरे न्यस्य बिम्बाधरोष्ठे । वेणुं गायन् कमलनयनः कोऽपि तापिञ्छवर्णः कामान् दुग्धे कलरवसुधानादमग्नाशयानाम् ॥ 97॥ वंशीरत्नं नलिनसुभगेनाग्रहस्तेन चारु बिम्बस्तम्भाहरणमसृणारज्यदोष्ठे निधाय । दन्तानीषच्छशिकरनिभान् भासयन्नन्तरेण वक्त्रेन्दुस्ते जयति जगताम्मोहकस्ते प्रगातुः ॥ 98॥ (गानारम्भे तव मुखशशी राजते मे हृदब्जे) लोकान् सप्ताप्यमितनिजसन्नादभूम्नामृतेन सिञ्चन् रन्ध्राकलितरुचिराग्राङ्गुलीन्यासमित्रः । वक्त्राब्जे ते भ्रमरसुषमं नृत्यरङ्गे सुनृत्य\- न्नेत्रद्वन्द्वं बहु विजयते लोकतापापहारी ॥ 99॥ नादाक्रान्ते जगति हि जनस्सद्य एवातिमोहा\- दाविष्टान्तास्सममनुपतन्त्यर्भकैर्दारवर्गैः । भुक्त्वा दुक्त्वा निरवधिसुखं भूय एवातितृप्ताः सङ्कल्पेनाप्यविदितभिदस्त्वां हि नाथं भजन्ते ॥ 100॥ आरुह्यामन्दमोदात्प्रसवभरलसन्नीपवृक्षं समन्ता\- च्छीतांशोरंशुजालैर्धवलितविषये हन्त दिक्चक्रवाले । जाते कस्मान्निशीथे जनरवरहिते श्यामगम्भीरवेषो विश्वेषाम्मोहनाय श्रितकपटनयो वेणुना सञ्चुकूज ॥ 101॥ राकाखण्डेन्दुबिम्बद्युतिहरवदनोल्लासि बिम्बाधरोष्ठे मन्दं मन्दं करेण प्रखचितमणिमद्वेणुखण्डं निवेश्य । सान्द्रानन्दामृताब्धिर्मुखलवमरुतापूर्य सम्मोहनाख्यं रागं रागेद्धरन्ध्रार्पितकरकलिको मोहयन् सन्ननाद ॥ 102॥ गत्वा वृन्दावनान्तं तरुवरनिबिडं गोपयोषाविभूषाः नीपस्कन्धाधिरूढं मणिमुरलिधरं बालगोपालवेषम् । नीलापाङ्गैस्तरुण्यस्सुरपतिमणिसच्छायकायं किरन्त्यः प्रेम्णा कन्दर्पदर्पप्रमथनवपुषः पादपद्मं प्रपन्नाः ॥ 103॥ वेणुद्वारेषु सप्तस्ववहितमनसा चारयन्नङ्गुलीनां वृन्दं गानामृतेनत्रभुवनमपि सम्मोहयन् श्यामधाम । गोपानां कामपूरं झटिति च कलयन् कम्प्रमूर्धेक्षणश्च जीयाद्गोपालबालः स्मितरुचिरमुखो गोपिकावृन्दमध्ये ॥ 104॥ आकर्ण्याकालगीतं मुरलिनिगलितं छद्मगोपालबाल\- जल्पं मुग्धाः प्रमुग्धा व्रजकुलवनिताः सम्भ्रमात्त्यक्तनिद्राः । मुक्त्वा कालेऽपि गेहं पतिसुतनिकरं सर्वमेवावशास्ता\- स्सञ्चेलुर्यत्रवंशीविलसितनिपुणश्यामकामाभिरामः ॥ 105॥ प्रेम्णा बालं स्वकीयं स्तनकलशयुगस्यन्दि दुग्धं सुहृद्यं नर्मोक्त्या पाययन्ती परिचितमशृणोद्दिव्यगानं समन्तात् । जीमूतध्वाननृत्यच्छिविगण इव चात्यन्तमोदातिभारात् प्रायाद्वंशीधरस्यान्तिकमतिकुतुकात्त्यक्तबाला तु कापि ॥ 106॥ आर्तं कान्तं हि काचित्परिचरणपरा भोजनाद्यैः प्रसाद्य शय्यायां स्वास्तृतायां शयनविधिमुखे वेणुगानं निशम्य । सन्त्यज्य द्रागुपेता यदुकुलतिलकस्यान्तिकं गोपकान्ता मन्त्रेणेवावकृष्टा फणिकुलवनिता जातरागावतस्थे ॥ 107॥ काचिद्व्यत्यस्तवस्त्राभरणसमुदया वेणुगानश्रवेण क्षिप्रं गोपालबालाननशशिसुषमां द्रष्टुकामा हि वामा । स्वैरं यान्ती ललज्जे न हि पथि दयिते श्यामले बद्धभावा दृष्ट्वा कामाभिरामं कलिमलहरणं मोदपूरे ममज्ज ॥ 108॥ पीठं पीठेऽधिरोप्य प्रभुरुपरि समारुह्य हैयङ्गवीनं कृत्स्नं मृष्ट्वाथ दृष्टां त्वरितमुपगतां काञ्चिदाभीरनारीम् । मातः किं श्रोतुकामा मधुरमुरलिकानादसौभाग्यधामे\- त्युक्त्वा कोपं तरुण्यास्सरसमपनयन् पातु देवो हि गायन् ॥ 109॥ गोविन्दो गोपनारीभवनमनुविशन् मित्रगोपालबालै\- रावीतः कामवेषः कपटशतपटुश्चौरनाट्यं वितन्वन् । शिक्यस्थाद्गव्यभाण्डाद्दधिघृतनवनीतादिसर्वं मुषित्वा सन्तृप्तस्तर्पयंश्च स्वरमयमुरलीमूर्च्छनामाललाप ॥ 110॥ श्यामाङ्गः क्वापि भाण्डं नवनलिनदलस्पर्धिनेत्रस्समीक्ष्य प्रांशुप्रालम्बियन्त्रस्थितमथ कुतुकाद्दण्डपातैः प्रभिद्य । तद्द्वारोपान्तधारानिपतितमखिलं मित्रवृन्दैः पिबन्तं गव्यं दृष्ट्वा गतान्या सरभसमुरलीगानलीना विमूढा ॥ 111॥ अन्यत्रानन्दरूपी दधिघृतनवनीतादिकालाभरोष\- दोषाविष्टो बभञ्चान्तिकनिहितमसौ भाजनानां सहस्रम् । क्रोशन्तीं चोरचोरेत्यभिमुखपतितां वीक्ष्य कोणे निलीनः मुग्धां सद्यः स वेणुक्वणितमधुवशां राधिकेशो वितेने ॥ 112॥ धृत्वा गोवर्धनाद्रिं नवघनसुभगः पद्मपत्रायताक्षः स्वाङ्गुल्या लीलयैव प्रियपदशरणान् त्रातुमेवानुकम्पी । बालोऽयं पारयेद्वा गिरिमिति तमसा दैन्यभाजां विषाद\- शान्त्यै कान्ताननेन्दुः कलरवमुरलीमुच्चकैराजुघोष ॥ 113॥ (कृत्स्नं भाण्डात्प्रमुष्णन् त्वरितमुपगतां काञ्चिदालोक्य गोपीं) मुष्णन्तं कृष्णमारात्त्वरितमतिरुषा बद्ध्य मातुर्नयन्ती सान्निद्ध्यं मार्गमध्ये सुमहति सदसि प्रेष्ठवंशीनिनादम् । कूजन्तं मोदयन्तं स्थिरचरनिकरं मज्जयन्तं सुधाब्धौ गानाख्ये नन्दभाग्यं सकुतुकनयना प्रेक्ष्य तस्थौ शिलेव ॥ 114॥ गोपिमण्डलमध्यगोऽतिललितस्तिष्ठंस्त्रिभङ्ग्या कर\- प्रान्तोन्नीतशुभारुणाधरपुटन्यस्ता मुदा वंशिका । नादानन्दसुधामयीं श्रुतिसुखां वृष्टिं सुपुण्यात्मनां संसारानलतप्तचित्तजनतामोदाय वर्षन् बभौ ॥ 115॥ गोप्यः क्षीरादिगव्याभृतकलशचयं शीर्ष्णि कामं वहन्त्यः विक्रेतुं वीथिकासु प्रियवचनशतैरालिभिस्संव्रजन्त्यः । दृष्टाः कृष्णेन मन्दं तरुवरमधिरुह्याहृते गव्यकुम्भ\- स्तोमे सन्त्रस्तगोपीश्रवणपुटयुगे वेणुनादं जुघोष ॥ 116॥ श्रुत्वा कस्मान्निशीथे मुरलिमधुरवं गाढनिन्द्राप्रबुद्धा गन्तुं सज्जाथ रुद्धा निजजननिवहैर्वेश्मनोऽभ्यन्तराले । इच्छाभङ्गान्निरीहा हृदि घनसुभगं चन्द्रकोटिप्रकाशं ध्यायं ध्यायं प्रशान्ता मधुपतिचरणाम्भोजसायुज्यमाप ॥ 117॥ ग्रीष्मे मार्ताण्डबिम्बे तपतिवनभुवि स्वोग्ररश्मिप्रतानैः गावो ग्लानिं प्रयाता मृदुतृणकबलभ्रान्तभास्वन्मरीच्यः । ताम्यन्तीस्ताःकृपार्द्रस्तरुवरनिबिडच्छायमभ्येत्य रम्य\- माह्वातुं वेणुमुच्चैररणयदनघो गोपकन्याभुजङ्गः ॥ 118॥ नादे मोदप्रपूरे श्रुतिपथपतिते प्रेष्ठगोपालबाल\- धेन्वः कृष्टान्तरङ्गा यदुपतिनिकटं प्रत्यधावन् प्रहर्षात् । उत्पुच्छास्सत्वरास्ता मुरलिमधुरवानन्दमग्नाः प्रकामं ध्यानामीलदृ(द्दृ?)शस्तत्पदकमलपुटं योगिचर्याः समीयुः ॥ 119॥ गानानन्दे निमग्ना वनचरनिवहा स्थावरा जङ्गमा वा जीवास्साफल्यमीयुर्जनिकृतमखिलं कश्मलं तत्यजुश्च । क्षुत्तृट्कामानुपेताः परमसुखसुधाम्भोधिमग्नाः परस्य पुंसः श्रीवेणुनादामृतजलदभवे वल्लवीभागधेये ॥ 120॥ सिद्धास्साध्यास्सुरौघा मुनिजननिवहाः श्रीमदाभीरनारी\- जारोद्गीतातिधीरश्रुतिमधुरमधुस्यन्दिवेणुप्रणादे । मग्ना लग्नाश्च लीना वनभुवि यमुनातीरपुण्यप्रदेशे\- ष्वेको वा स्यां तृणोऽपीत्यथ हृदि नितरां मेनिरे भाग्यमेतत् ॥ 121॥ स्पृष्टे भाण्डे परेण स्वनमुखरचलच्छिक्यसंसक्तखण्डा\- सन्नादोद्बुद्धगोप्यास्सचकितनयनप्रेक्षणीयोरुभीतिम् । बद्ध्वा पाशैर्नयन्त्या पथि तमनुययुर्वेश्म नन्दस्य याताः दृष्ट्वा वेणुं क्वणन्तं चिरमथ निभृतास्तस्थुरत्यद्भुतेन ॥ 122॥ देव श्रीघोषनारीरमण मधुपते मामकाभ्यर्थनां त्वं कारुण्याच्छ्रोतुमर्हस्यखिलगुणनिधे कर्तुमप्यर्हसीश । पापिष्ठोऽहं तथापि प्रणतजनकृपासागरानाथबन्धो दीनं मां वेणुनादामृतसरसि सुखं स्नापय श्रीमुकुन्द ॥ 123॥ आपद्बन्धो प्रणष्टं निरवधिदुरितध्वान्तदुर्द्दान्तभूमिं त्रायस्वाकर्णयेश प्ररुदितगदितं प्रार्थये पार्थबन्धो । छिन्दीमं भिन्दिचेति प्रकटकटुगिरा भर्त्स्यमाने कृतान्त\- दूतापातेऽन्तकाले मणिमुरलिरवानन्दनेनाशु पाहि ॥ 124॥ नादं वाऽऽकर्णयेयं मधुमुरलिगलद्गानमाधुर्यधाम सान्द्रानन्दामृतोदं सकृदपि कलनाच्छ्रोत्रमात्रेण भव्यम् । पश्येयं भाग्ययोगात्किमु परमहसो वासुदेवस्य लीला\- रङ्गं वृन्दावनं वा हरिमणिमहसं चापि वेणुं क्वणन्तम् ॥ 125॥ श्यामाङ्गान्मारकोटिज्वलदतुललसत्सारलावण्यपूरात् शिञ्जाना मञ्जुरत्नप्रकरविलसितश्रीपदाम्भोजयुग्मात् । देवान्मोदात्कराब्जोद्धृतललितसुताम्रोष्ठविन्यस्तवेणु\- गानादाभीरनारीसुकृतसमुदयाद्देवमन्यं न जाने ॥ 126॥ आर्तत्राणपरायणाखिलगुरो त्वामर्थयेऽहं पुनः पापैकावसतिर्मुहुः कलिलतां प्राप्तो निराशोऽवशः । कण्ठास्कन्दिकफादिदोषनिचयो प्रोच्चण्डदण्डायुध\- प्रेष्याभर्त्सनताडनादिविकले मां पाहि वेणुस्वनात् ॥ 127॥ प्राणापायदशोपयातयमराडुच्चण्डदूतार्दिते काले संवृतबन्धुमित्ररुदितप्राये महादीतिदे । अश्रुव्याकुललोचनोघनिचयं स्मृत्वाहितं नाचरन् दीनोऽयं ननु यादवेन्द्रमुरलीगानेन सन्तोष्यताम् ॥ 128॥ पश्येयं वा कदाहं नवघनसुभगं पीतकौशेयवासं श्रीवत्साङ्कं सुहारं पदधृतविरणन्मञ्जुमञ्जीररम्यम् । गोपालं कौस्तुभश्रीयुतरुचिरमहावक्षसं स्वक्षमीशं धन्यश्रीवन्यमालाधरमहमनिशं वेणुगानैकलोलम् ॥ 129॥ गायन् वेणुं कनकरशनादामदीप्यत्कटिश्री\- भास्वद्धेमाम्बरसुललितो नीलमेघाभिरामः । नृत्यन्तालक्रममनुसरन् विक्षिपन् पादपद्मे भायादायान्मम तु पुरतः वल्लवीभाग्यरत्नम् ॥ 130॥ नाहं प्रीये सुरपतिपदावाप्तिमैश्वर्यसिद्धिं साम्राज्यं वा निखिलमपि वा भोगयोगं मुरारे । प्रीये ह्रीये मुहुरपि विभो सान्द्रनादामृतोद\- वंशीनादे महति सरिति स्नानमानन्दरूपम् ॥ 131॥ मन्दं मन्दं पदकमलके विक्षिपन् चारुवेणु\- गानं कुर्वन्ननु च मधुरं मोदयन् मां व्रजेशः । आगच्छेद्वा दुरितनिचयं भञ्जयन्नञ्जनाभः सौधीमक्ष्णोः किमु स वितरेद्वृष्टिमानन्दरूपाम् ॥ 132॥ यावज्जीवं मुरल्या मधुमयसरसानन्दगानामृतोदा\- सारेणासिक्तकर्णः किमु हृदिकमले देवदेवं वरेण्यम् । ध्यात्वाखण्डप्रमोदं निरतिशयमहो किन्नु लप्स्ये कृपाब्धे छित्वा निश्शेषतापप्रकरमहमहो त्वत्पदे किन्नु युञ्ज्याम् ॥ 133॥ पादाब्जान्निस्सरन्ती सगरसुतगतिप्रेष्टसोपानपङ्क्तिः गङ्गा भागीरथीति त्रिजगति विदिता पापहन्त्री नराणाम् । नादाख्येयं तु गङ्गा व्रजयुवतिजनप्रेमपात्राम्बुजात\- वक्त्रप्रोतार्यवेणुस्रवदमृतरसा मोक्षदा भाति हृद्या ॥ 134॥ (वक्त्रपद्मोन्नीतार्यवेणुक्वणितमधुझरी मोक्षदा भाति हृद्या) कारुण्याब्धे मुरारे मुरलिनिनद भो त्वामहं नौमि साक्षा\- न्नादज्योतिस्स्वरूपं सकलमुनिमनोध्यानगम्यं सुसूक्ष्मम् । देव त्वा मूर्तमन्तर्मम हृदि कुतुकान्मूर्तिमाकल्प्य लीला\- लोलं मोदाम्बुराशिं परसुखनिलयं धारयाम्यादरेण ॥ 134॥ पायं पायं न तृप्याम्यतिमधुरतया देव ते वेणुगीत\- नादानन्दामृताम्भःश्रवणपुटभृतं स्वादु नः स्वादु भूरि । तद्भो गोविन्द मोहाद्दुरितशतकृतोऽप्यस्य नादेऽतिभक्ति\- र्भूयात्कारुण्यसिन्धो शरणद भगवन् जन्मजन्मान्तरेषु ॥ 135॥ गायन्तं वेणुमुच्चैर्घनरुचिममलं सूर्यकोटिप्रकाशं नृत्यन्तं नर्तयन्तं पदकमलरणन्मञ्जुमञ्जीरघोषम् । आयान्तं मा बिभीहि त्यज मनसि रुजं सोऽहमस्म्यभ्युपेत इत्येवं मां गदन्तं यदुकुलतिलकं किं कदा वा निरीक्षे ॥ 136॥ अज्ञोऽहं ते गुणानामणुमपि नितराम्मन्तुमीशो न चास्मि बोद्धुं वक्तुं च देवि श्रितसकलजनत्राणदीक्षे नमस्ते । क्षन्तव्यं साहसं मे निरुपधिकरुणे दीनदीनस्य मातः सान्द्रानन्दावबोधे यदुपतिमुरलीनादधारे नमस्ते ॥ 137॥ नमस्ते पीयूषप्रिय मधुरसौभाग्यविभवे चिरात्पुण्यैर्लभ्ये मयि कुरु कृपामम्ब सदये । पुरस्ते पश्चात्ते स्वरमयि नमः पार्श्वत इदं कृतं चोर्ध्वं मातः कलमुरलिकानादलहरि ॥ 138॥ मुकुन्दाखण्डेन्दुप्रतिमवदनाहं तव विभो सुधाधाराहृद्यां तव मुरलिकानादलहरीम् । दुरन्तामल्पज्ञः किमपि कणमात्रं गदितवान् क्षमस्वागांस्यस्य श्रितचरणपद्म दयया ॥ 139॥ किमपि वचनमीषद्वक्तुकामः परस्य प्रियमुरलिनिनादानन्दधाराप्रभावे । अकरवमिदमस्मिन् दोषपङ्कं प्रमृज्य प्रियजनपरिदत्तं स्वीकुरुष्वामरेड्य ॥ 140॥ आभीरवारनारीजारस्यामन्दमुरलिनिनदं मे मोदं सदा ददातु गीतरवाश्लिष्टमोहननिनादम् ॥ 141॥ बाला वृद्धास्सकलमपि गोकुलं यस्य नाथ\- स्याकर्ण्य द्रागमृतमधुरं वेणुगानं मनोज्ञम् । प्रापुः प्रेम्णा सकलजगतां नायकस्याभिराम\- पादाम्भोजं विवशहृदयास्त्यक्तकार्यप्रपञ्चाः ॥ 142॥ वेणुं क्वणन्तं गोपालबालमानन्दविग्रहम् । नमामि जगताम्मूलं मुकुन्दमखिलेश्वरम् ॥ 143॥ मुरलीमधुरध्वानमधुनिष्यन्ददायिने । मुरलीनादधाराख्यामर्पयामि मधुद्विषे ॥ 144॥ रचितं सुब्बरामाख्यद्विजेन भक्तिपूर्वकम् । मुरलीधरप्रीत्यर्थं तदङ्घ्रिषु समर्पितम् ॥ 145॥ इति मुरलीनादधारास्तोत्रं सम्पूर्णम् । ## Encoded and proforead by PSA Easwaran psaweswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}