% Text title : nArAyaNAShTakam % File name : nArAyaNAShTaka.itx % Category : aShTaka, vishhnu, narayana, vishnu % Location : doc\_vishhnu % Author : Kuresha Swami % Transliterated by : Gayathri V vgayu at yahoo.com % Proofread by : Gayathri V vgayu at yahoo.com % Latest update : May 31, 2011 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Narayana Ashtakam ..}## \itxtitle{.. nArAyaNAShTakam ..}##\endtitles ## vAtsalyAdabhayapradAnasamayAdArttArtinirvApaNAd\- audAryyAdaghashoShaNAdagaNitashreyaH padaprApaNAt | sevyaH shrIpatireka eva jagatAmete.abhavansAkShiNaH prahlAdashcha vibhIShaNashcha karirAT pA~nchAlyahalyAdhruvaH || 1|| prahlAdAsti yadIshvaro vada hariH sarvatra me darshaya sta.nbhe chaivamiti bruvantamasura.n tatrAvirAsIddhariH | vakShastasya vidArayannijanakhairvAtsalyamApAdayan\- nArttatrANaparAyaNaH sa bhagavAnnArAyaNo me gatiH || 2|| shrIrAmo.atra vibhIShaNo.ayamanagho rakShobhayAdAgataH sugrIvAnaya pAlayainamadhunA paulastyamevAgatam | ityuktvA.abhayamasya sarvavidita.n yo rAghavo dattavAn\- ArttatrANaparAyaNaH sa bhagavAnnArAyaNo me gatiH || 3|| nakragrastapada.n samuddhR^itakaraM brahmAdayo bhoH surA rakShantAmiti dInavAkyakariNa.n deveShvashakteShu yaH | mA bhaiShIriti tasya nakrahanane chakrAyudhaH shrIdharo\- hyArttatrANaparAyaNaH sa bhagavAnnArAyaNo me gatiH || 4|| bhoH kR^iShNAchyutaH bhoH kR^ipAlaya hare bhoH pANDavAnA.n sakhe kvAsi kvAsi suyodhanAdhyapahR^itAM bho rakSha mAmAturAm | ityuktto.akShayavastrasa.nbhR^itatanuryo.apAlayaddraupadIm\- ArttatrANaparAyaNaH sa bhagavAnnArAyaNo me gatiH || 5|| yatpAdAbjanakhodaka.n trijagatAM pApaughavidhva.nsana.n yannAmAmR^itapUraka.n cha pibatA.n sa.nsArasantArakam | pAShANo.api yada~Nighrapa~NkarajasA shApAnmunermochito hyArttatrANaparAyaNaH sa bhagavAnnArAyaNo me gatiH || 6|| pitrA bhrAtaramuttamAsanagata.n hyauttAnapAdirdhruvo dR^iShTvA tatsamamArurukShuradhikaM mAtrA.avamAna.n gataH | ya.n gatvA sharaNa.n yadApa tapasA hemAdrisi.nhAsana.n hyArttatrANaparAyaNaH sa bhagavAnnArAyaNo me gatiH || 7|| ArttA viShaNNAH shithilAshcha bhItA ghoreshu cha vyAdhishu vartamAnAH | sa.nkIrtya nArAyaNashabdamAtra.n vimuktaduHkhAH sukhino bhavanti || 8|| iti shrIkUreshasvAmivirachita.n nArAyaNAShTaka.n sampUrNam | ## Encoded and proofread by Gayathri V vgayu at yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}