% Text title : Namavali constructed from Narayaniyam % File name : nArAyaNIyAdhiShThitAbhagavannAmAvaliH.itx % Category : vishhnu, nAmAvalI % Location : doc\_vishhnu % Author : Constructed by Narendran Madathil madathilnarendran at gmail.com % Transliterated by : Narendran Madathil madathilnarendran at gmail.com % Proofread by : Narendran Madathil % Translated by : Narendran Madathil % Latest update : July 24, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Namavali from Shriman Narayaniyam ..}## \itxtitle{.. श्रीमन्नारायणीयाधिष्ठिता भगवन्नामावलिः ..}##\endtitles ## (अवलम्बः \- मेल्पत्तूर् नारायण भट्टतिरि महाशयेन विरचितं श्रीमन्नारायणीयं) ॥ OM ॥ हरि श्री गणपतये नमः । श्री महासरस्वत्यै नमः । ओं श्री गुरुभ्यो नमः । OM ऐं ह्रीं क्लीं चामुण्डायै विच्चे । नमश्शिवायै च नमश्शिवाय । OM नमो भगवते वासुदेवाय । ##Number Name (dashaka.shloka)## क्रमाङ्क नामानि (दशक\.श्लोक) \section{brahmadevanAmAni} 1\. OM द्रुहिणाय नमः । (6\.4) 2\. OM सत्यलोकनिलये जाताय नमः । (7\.1) 3\. OM धात्रे नमः । (7\.1) 4\. OM हिरण्यगर्भाय नमः । (7\.1) 5\. OM अखिलत्रैलोक्यजीवात्मकाय नमः । (7\.1) 6\. OM स्फीतरजोविकारविकसन्नानासिसृक्षारसाय नमः । (7\.1) 7\. OM विश्वविसर्गदत्तहृदयाय नमः । (7\.2) 8\. OM अनवाप्यविश्वविषयबोधचिन्ताकुलाय नमः । (7\.2) 9\. OM विधये नमः । (7\.7) 10\. OM स्रष्ट्रे नमः । (7\.8) 11\. OM कमलभुवे नमः । (7\.9) 12\. OM ब्रह्मणे नमः । (8\.1) 13\. OM सरोजयोनये नमः । (8\.5) 14\. OM पद्मजन्मने नमः । (8\.12) 15\. OM पद्मयोनये नमः । (8\.13) 16\. OM कमलोद्भवाय नमः । (9\.1) 17\. OM भगवत्नाभिपङ्केरुहस्थिताय नमः । (9\.1) 18\. OM स्वोद्भवस्थानेक्षणकुतूहलात् प्रतिदिशं विवृत्ताननाय नमः । (9\.1) 19\. OM विकसदष्टदृष्ट्यम्बुजाय नमः । (9\.1) 20\. OM चतुर्वदनाय नमः । (9\.1) 21\. OM पद्मिनीसम्भवाय नमः । (9\.5) 22\. OM कमलजन्मने नमः । (9\.6) 23\. OM वेधसे नमः । (9\.8) 24\. OM भगवत्प्रसादात् वर्द्धितबलाय नमः । (10\.1) 25\. OM जीवदेहस्रष्ट्रे नमः । (10\.1) 26\. OM अम्भोजयोनये नमः । (10\.1) 27\. OM विरिञ्चाय नमः । (10\.4) 28\. OM चतुराननाय नमः । (10\.9) 29\. OM अजाय नमः । (10\.10) 30\. OM भगवदङ्घ्रिसेवातुष्टाशयाय नमः । (12\.1) 31\. OM सत्यलोकनिवासाय नमः । (12\.1) 32\. OM सरोजभवाय नमः । (12\.2) 33\. OM स्वयम्भुवे नमः । (12\.2) 34\. OM पङ्कजसम्भवाय नमः । (14\.1) 35\. OM कमलभवाय नमः । (18\.8) 36\. OM विधात्रे नमः । (24\.2) 37\. OM कमलजाय नमः । (27\.2) 38\. OM पुण्डरीकोत्भवाय नमः । (31\.7) 39\. OM अम्बुजभुवे नमः । (37\.3) 40\. OM पाथोजभुवे नमः । (37\.4) 41\. OM रजसा पूर्णाय सत्वविरळाय नमः । (90\.3) \section{shaivanAmAni} 1\. OM शङ्कराय नमः । (1\.10) 2\. OM श्रीरुद्राय नमः । (5\.6) 3\. OM मृडाय नमः । (10\.4) 4\. OM रुद्रनाम्ने नमः । (10\.4) 5\. OM ब्रह्मणः भ्रूमध्यतः जाताय नमः । (10\.4) 6\. OM भगवदेकदेशाय नमः । (10\.4) 7\. OM एकदेशाह्वयतया विभिन्नरूपाय नमः । (10\.5) 8\. OM रुद्राय नमः । (10\.5) 9\. OM गिरिशाय नमः । (16\.1) 10\. OM सतीपतये नमः । (16\.1) 11\. OM शर्वाय नमः । (16\.9) 12\. OM दक्षयज्ञभञ्जकाय नमः । (16\.9) 13\. OM ईशाय नमः । (16\.10) 14\. OM कृत्तशीर्षदक्षस्य पुनर्जीवप्रदायकाय नमः । (16\.10) 15\. OM हराय नमः । (16\.10) 16\. OM भगवत्सेवकदर्शनादृताय नमः । (19\.3) 17\. OM भवाय नमः । (19\.3) 18\. OM प्रचेतसां रुद्रगीतोपदेशकाय नमः । (19\.3) 19\. OM अङ्ककृतवल्लभाय नमः । (23\.9) 20\. OM अङ्गजारये नमः । (23\.9) 21\. OM अमरस्तुतिवादमोदनिघ्नाय नमः । (28\.1) 22\. OM तरळानलं काळकूटं लोकरक्षार्थं पीतवते नमः । (28\.1) 23\. OM गौरीपतये नमः । (36\.4) 24\. OM अम्बिकाकमित्रे नमः । (70\.1) 25\. OM महेश्वराय नमः । (82\.2) 26\. OM शैलप्रियादुहितृनाथाय नमः । (82\.5) 27\. OM गुहाय नमः । (82\.5) 28\. OM सद्यःप्रसादरुषिताय नमः । (89\.2) 29\. OM घोरतपसा शकुनिजेन वृकासुरेणोपासिताय नमः । (89\.4) 30\. OM शिरसि करदानेन निधनं इत्यतिक्षुद्रं रौद्रं वरं वृकासुराय दत्तवते नमः । (89\.4) 31\. OM जगन्नाथाय नमः । (89\.4) 32\. OM वृत्रासुरस्य कृतघ्नतात् आत्मरक्षार्त्थं वैकुण्ठं गतवते नमः । (89\.5) 33\. OM परात्मवपुषे नमः । (90\.2) 34\. OM ईश्वराय नमः । (90\.2) 35\. OM सदाशिवाय नमः । (90\.2) 36\. OM सत्त्वोत्कटाय तमोविकारचेष्टादिकाय नमः । (90\.3) 37\. OM शूलिने नमः । (90\.7) 38\. OM मार्कण्डेयाग्रे गौर्या सार्द्धं गताय नमः । (97\.9) 39\. OM विष्णुप्रियप्रेक्षणार्त्थिने नमः । (97\.9) 40\. OM पुरभिदे नमः । (97\.9) 41\. OM मार्कण्डेयाय अजरामृत्युतादीन्वरान्दत्तवते नमः । (97\.9) 42\. OM स्मररिपवे नमः । (97\.9) \section{sUryAdi nAmAni} 1\. OM सवित्रे नमः । (6\.4) 2\. OM सुधांशवे नमः । (6\.7) \section{devInAmAni} 1\. OM लक्ष्म्यै नमः । (1\.6) 2\. OM गौर्यै नमः । (21\.1) 3\. OM उमायै नमः । (23\.9) 4\. OM भगवत्परायै नमः । (28\.3) 5\. OM कमनीयायै नमः । (28\.3) 6\. OM अमलायै नमः । (28\.3) 7\. OM कमलादेव्यै नमः । (28\.3) 8\. OM देव्यै नमः । (28\.4) 9\. OM त्रिदशेन्द्रदत्तमणिपीठिकायां उपविष्टायै नमः । (28\.4) 10\. OM ऋषिभिः सकलोपहृताभिषेचनीयैः श्रुतिगीर्भिः च अभिषिक्तायै नमः । (28\.4) 11\. OM अमरप्रमुखैर्मणिकुण्डलपीतचेलहारैरलङ्कृतायै नमः । (28\.5) 12\. OM अभिषेकजलानुपातिमुग्द्धभगवदपाङ्गवल्लीविभूषितायै नमः । (28\.5) 13\. OM आत्तभृङ्गनादां वरणस्रजं हस्तयोः धृतवत्यै नमः । (28\.6) 14\. OM कुचकुम्भमन्दयानायै नमः । (28\.6) 15\. OM पदशिञ्जितमञ्जुनूपुरायै नमः । (28\.6) 16\. OM कलितव्रीळविलासायै नमः । (28\.6) 17\. OM सर्वरम्ये भगवति दिव्यमालां निहितवत्यै नमः । (28\.7) 18\. OM ईक्षणपरिवृष्ट्या विश्वं परिपुष्टं कृतवत्यै नमः । (28\.8) 19\. OM भगवदुरसि विलसन्त्यै नमः । (28\.8) 20\. OM भुवनानां जनन्यै नमः । (28\.8) 21\. OM धरित्र्यै नमः । (37\.3) 22\. OM पशुपसद्मनि जातायै नमः । (38\.9) 23\. OM योगनिद्रादेव्यै नमः । (38\.9) 24\. OM निभृतं आरुदद्बालिकायै नमः । (39\.2) 25\. OM अजायै नमः । (39\.2) 26\. OM कपटकन्यकायै नमः । (39\.2) 27\. OM कृष्णानुजायै नमः । (39\.2) 28\. OM विकसदष्टबाहुस्फुरन्महायुधधारिण्यै नमः । (39\.5) 29\. OM मरुद्गणपणायितायै भुवि अनेकमन्दिरेषु प्रतिष्ठितायै नमः । (39\.6) 30\. OM अगात्मजायै नमः । (39\.7) 31\. OM गिरिजायै नमः । (60\.1) 32\. OM दयितो नन्दसुतो भवेत् इति प्रार्थ्य गोपिकाभिः उपहारशतैः पूजितायै नमः । (60\.2) 33\. OM रुक्मिण्या वन्दितायै नमः । (79\.3) 34\. OM शिवायै नमः । (79\.3) 35\. OM रुक्मिण्या परिपूजितायै नमः । (79\.4) 36\. OM गिरिसुतायै नमः । (79\.4) \section{vaiShNavanAmAni} 1\. OM सान्द्रानन्दावबोधात्मकाय नमः । (1\.1) 2\. OM कालदेशावधिभ्यां निर्मुक्ताय नमः । (1\.1) 3\. OM नित्यमुक्ताय नमः । (1\.1) 4\. OM निगमशतसहस्रेण निर्भास्यमानाय नमः । (1\.1) 5\. OM अस्पष्टोऽपि दृष्टमात्रे उरुपुरुषार्थात्मकाय नमः । (1\.1) 6\. OM ब्रह्मतत्त्वस्वरूपाय नमः । (1\.1) 7\. OM गुरुपवनपुरे जनानां भाग्यार्थं भासते नमः । (1\.1) 8\. OM दुर्लभ्योऽपि भक्तैः सुलभतया हस्तलब्धाय नमः । (1\.2) 9\. OM विश्वपीडापहन्त्रे नमः । (1\.2) 10\. OM गुरुपवनपुराधीशाय नमः । (1\.2) 11\. OM निर्मलसत्वभूतैः भूतेन्द्रियवपुषे नमः । (1\.3) 12\. OM सत्वस्वच्छत्वादाच्छादितपरसुखचिद्गर्भनिर्भासरूपाय नमः । (1\.3) 13\. OM श्रुतिमधुरसुग्रहविग्रहाय नमः । (1\.3) 14\. OM निष्कम्पमाननित्यपूर्णनिरवधिपरमानन्दपीयूषरूपाय नमः । (1\.4) 15\. OM निर्लीनानेकमुक्तावलिसुभगतमनिर्मलब्रह्मसिन्धोः कल्लोलतुल्यविमलतरसत्वस्वरूपाय नमः । (1\.4) 16\. OM निष्कळोऽपि कलासु सकळेति भासते नमः । (1\.4) 17\. OM भूम्ने नमः । (1\.4) 18\. OM अजाय नमः । (1\.5) 19\. OM निर्व्यापारोऽपि निष्कारणं ईक्षणाख्यां क्रियां भजते नमः । (1\.5) 20\. OM असतिकल्पापि कल्पादिकाले प्रकृत्याः उदयकारणाय नमः । (1\.5) 21\. OM स्वमहिमविभवाकुण्ठवैकुण्ठरूपाय नमः । (1\.5) 22\. OM वैकुण्ठाय नमः । (1\.5) 23\. OM संशुद्धसत्वरूपांशं धृत्वा सकळेति वर्तते नमः । (1\.5) 24\. OM प्रत्यग्रधाराधरलळितकळायावलीकेळिकारलावण्यैकसारवपुषे नमः । (1\.6) 25\. OM सुकृतिजनदृशां पूर्णपुण्यावताराय नमः । (1\.6) 26\. OM लक्ष्मीनिःशङ्कलीलानिलयनाय नमः । (1\.6) 27\. OM सञ्चिन्तकानां अन्तोऽमृतस्यन्दसन्दोहं सिञ्चत्वपुषे नमः । (1\.6) 28\. OM मारुतागारनाथाय नमः । (1\.6) 29\. OM चिद्रसार्द्रं निजमधुरतरं वपुः नेत्रैः श्रोत्रैश्च पिबन्तं जीवभाजां परमरसाम्भोधिपूरे रमयते नमः । (1\.7) 30\. OM अजिताय नमः । (1\.7) 31\. OM नम्राणां भक्तानां पुरः सततं सन्निधते नमः । (1\.8) 32\. OM भक्तैः अनभ्यर्थितानपि अर्थान्कामान्परमानन्दसान्द्रां गतिं च अजस्रं वितरते नमः । (1\.8) 33\. OM निःशेषलभ्याय निरवधिकफलाय पारिजाताय नमः । (1\.8) 34\. OM हरये नमः । (1\.8) 35\. OM स्फीतभाग्यैः चेतनाभिः प्रतिपदमधुरे भगवति उच्चैरारमन्तं रमयते नमः । (1\.9) 36\. OM आत्मारामाय नमः । (1\.9) 37\. OM अतुलगुणगणाधाराय नमः । (1\.9) 38\. OM शौरये नमः । (1\.9) 39\. OM शङ्करादीश्वरविनियमनैश्वर्यवते नमः । (1\.10) 40\. OM विश्वतेजोहराणां तेजःसंहारिवीर्यवते नमः । (1\.10) 41\. OM निःस्पृहैः उपगीताय नमः । (1\.10) 42\. OM विमलयशसे नमः । (1\.10) 43\. OM श्रिया सदा अङ्गासङ्गाय नमः । (1\.10) 44\. OM अखिलविदे नमः । (1\.10) 45\. OM क्वापि सङ्गवार्तारहिताय नमः । (1\.10) 46\. OM भगवच्छब्दमुख्याश्रयाय नमः । (1\.10) 47\. OM वातागारवासिने नमः । (1\.10) 48\. OM मुरहराय नमः । (1\.10) 49\. OM सूर्यस्पर्द्धिकिरीटाय नमः । (2\.1) 50\. OM ऊर्द्ध्वतिलकप्रोद्भासिफालान्तराय नमः । (2\.1) 51\. OM कारुण्याकुलनेत्राय नमः । (2\.1) 52\. OM आर्द्रहसितोल्लासाय नमः । (2\.1) 53\. OM सुनासापुटाय नमः । (2\.1) 54\. OM गण्डोद्यन्मकरकुण्डलयुगाय नमः । (2\.1) 55\. OM कण्ठोज्ज्वलत्कौस्तुभाय नमः । (2\.1) 56\. OM वनमाल्यहारपटलश्रीवत्सदीप्ररूपाय नमः । (2\.1) 57\. OM केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्किताय श्रीमत्चतुष्कबाहवे नमः । (2\.2) 58\. OM गदाशङ्खारिपङ्केरुहचतुष्कबाहवे नमः । (2\.2) 59\. OM काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरालम्बिनीमूर्तये नमः । (2\.2) 60\. OM आर्तिच्छिदाभ्यां विमलाम्बुजद्युतिपदाभ्यां नमः । (2\.2) 61\. OM त्रैलोक्यमहीयसोऽपि महितरूपाय नमः । (2\.3) 62\. OM मोहनात् सम्मोहनरूपाय नमः । (2\.3) 63\. OM कान्तिनिधानतोऽपि कान्तरूपाय नमः । (2\.3) 64\. OM माधुर्यधुर्यादपि मधुररूपाय नमः । (2\.3) 65\. OM सौन्दर्योत्तरतोऽपि सुन्दरतररूपाय नमः । (2\.3) 66\. OM आश्चर्यतोऽप्याश्चर्यरूपाय नमः । (2\.3) 67\. OM भुवने सर्वस्य कुतुकपुष्णरूपवते नमः । (2\.3) 68\. OM विष्णवे नमः । (2\.3) 69\. OM विभवे नमः । (2\.3) 70\. OM परमोत्सुकया सम्पन्मय्या देव्या सम्प्रापित मधुरात्मकवपुषे नमः । (2\.4) 71\. OM अच्युताय नमः । (2\.4) 72\. OM लक्ष्मीपतये नमः । (2\.5) 73\. OM लक्ष्मीहृदयरमणाय नमः । (2\.5) 74\. OM यस्य ध्यानगुणानुकीर्तनरसासक्तेषु भक्तेषु लक्ष्मीदेवि स्थिरा दयितप्रस्तावदत्तादरा वसति तस्मै नमः । (2\.5) 75\. OM मनोज्ञतानवसुधानिष्यन्दसन्दोहनाय नमः । (2\.6) 76\. OM परचिद्रसायनमयाय नमः । (2\.6) 77\. OM चेतोहररूपाय नमः । (2\.6) 78\. OM यस्य कथां शृण्वतां भक्तानां मतिं सद्य प्रेरयते मदयते च तस्मै नमः । (2\.6) 79\. OM यस्य कथाश्रवणं सतां अङ्गकं रोमाञ्चयति आनन्दमूर्च्छोद्भवैः शीतबाष्पविसरैः व्यासिञ्चति च तस्मै नमः । (2\.6) 80\. OM सौन्दर्यैकरसात्मके भगवति प्रेमप्रकर्षिकया भक्त्या विश्वपुरुषैः निःश्रमलभ्याय नमः । (2\.7) 81\. OM रमावल्लभाय नमः । (2\.7) 82\. OM यस्मिन्प्रेमात्मकभक्तिः सततं स्वादीयसी श्रेयसी च विद्यते तस्मै नमः । (2\.8) 83\. OM चित्तार्द्रत्वमृते बहुभिः जन्मान्तरैः हि सिद्ध्यमानाय नमः । (2\.9) 84\. OM ब्रह्माख्यवपुषे नमः । (2\.9) 85\. OM भगवत्कथारसामृतझरी निर्मज्जनेन अक्ळेशतः प्राप्यमानाय नमः । (2\.10) 86\. OM विमलप्रबोधपदवीदायकाय नमः । (2\.10) 87\. OM द्रुततरं भगवत्प्रेमप्रौढिरसार्द्रता सिद्ध्यर्थं प्रार्थ्यमानाय नमः । (2\.10) 88\. OM वातालयाधीश्वराय नमः । (2\.10) 89\. OM यस्य नामानि पठन्तः रूपं स्मरन्तः गुणकथा कथयन्तश्चरन्तः रमन्तः भक्ताः समधिगतसर्वाभिलषिताः धन्याश्च भवन्ति तस्मै नमः । (3\.1) 90\. OM निजपदाम्भोजस्मरणरसिकेषु नामनिवहगायकेषु दयाकराय नमः । (3\.2) 91\. OM यस्य कृपा जाता चेत् तनुभृतां किमपि नह्यलभ्यं तस्मै नमः । (3\.3) 92\. OM यस्य कृपया अस्मिन् लोके भक्ताः मुक्ताः अनिशं शोकाभिरहिताः असक्ताः सुखगतिं प्राप्यते तस्मै नमः । (3\.3) 93\. OM यस्मिन्भक्त्या जगति भगवत्पादाम्भोजस्मरणविरुजाः नारदमुखाः सततनिर्भातपरचित्सदानन्दाद्वैतप्रसरपरिमग्नाः चरन्ति तस्मै नमः । (3\.4) 94\. OM यस्मिन्भक्तिः स्फीता भवति चेत् अशेषक्ळेशौघं प्रशमयेत् तस्मै नमः । (3\.5) 95\. OM यस्मिन्गुणरसात् प्रमुखमधुराभक्तिः किमप्यारुढा चेत् अखिलपरितापप्रशमनी भवति तथान्ते स्वान्ते विमलपरिबोधोदयमिळन्महानन्दाद्वैतं दिशति तस्मै नमः । (3\.6) 96\. OM क्लेशान्विधूय भगवत्क्षेत्रप्राप्तौ चरणयुग्मं पूजनविधौ करं भगवन्मूर्त्यालोके नयनं पादतुळसीपरिघ्राणे घ्राणं भगवत्चारुचरिते श्रवणं च धृतरसं कुरु इति प्रार्थ्यमानाय नमः । (3\.7) 97\. OM हृदि यस्य परमरसचिद्रूपस्य उदयात् दुरुपशमापीडापरिभवान्विस्मृत्य उदञ्चद्रोमाञ्चगळितबहुहर्षाश्रुनिवहो भवति तस्मै नमः । (3\.8) 98\. OM मरुत्गेहाधीशाय नमः । (3\.9) 99\. OM कंसदमनाय नमः । (3\.9) 100\. OM वरदाय नमः । (3\.10) 101\. OM विस्फुटावयवसुन्दरवपुषे नमः । (4\.5) 102\. OM सान्द्रमोदरसरूपाय आन्तरं अवभासमानाय ब्रह्मरूपिणे नमः । (4\.6) 103\. OM विश्वनायकाय नमः । (4\.7) 104\. OM अजाय नमः । (4\.7) 105\. OM जगत्पतये नमः । (4\.15) 106\. OM सच्चिदात्मकाय नमः । (4\.15) 107\. OM अनिलेशाय नमः । (4\.15) 108\. OM एकस्मै परानन्दप्रकाशात्मने नमः । (5\.1) 109\. OM मायासन्निहितायाप्रविष्टवपुषे नमः । (5\.4) 110\. OM साक्षीति गीयमानाय नमः । (5\.4) 111\. OM बुद्धितत्त्वं स्रष्टुं मायां सञ्चोदकाय नमः । (5\.4) 112\. OM मायायां भेदैः प्रतिबिम्बिताय जीवस्वरूपाय नमः । (5\.4) 113\. OM त्रिगुणैः सम्पुष्टतमोऽतिबहुलसविकल्पक\-बोधात्मकाहन्तत्त्वकृते नमः । (5\.5) 114\. OM भूतग्रामप्रकाशकाय नमः । (5\.8) 115\. OM भगवते नमः । (5\.8) 116\. OM देवैः नानाविधसूक्तिभिः नुतगुणाय नमः । (5\.9) 117\. OM भूतानिन्द्रियगणान्देवांश्च घटयन्तेषां चेष्टाशक्तिं उदीर्य हैरण्यमण्डं विधृतवते नमः । (5\.9) 118\. OM विराडाह्वयचतुर्दशजगद्रूपभासकाय नमः । (5\.10) 119\. OM मरुत्पुराधिपाय नमः । (5\.10) 120\. OM सर्वामयात्त्रायकाय नमः । (5\.10) 121\. OM चतुर्दशजगन्मयतां गताय नमः । (6\.1) 122\. OM ईशाय नमः । (6\.1) 123\. OM पाताळपादतलाय नमः । (6\.1) 124\. OM रसातलपादोर्द्ध्वदेशाय नमः । (6\.1) 125\. OM महातलगुल्फद्वयाय नमः । (6\.1) 126\. OM तलातलजङ्घाभ्यां नमः । (6\.2) 127\. OM सुतलजानुभ्यां नमः । (6\.2 ) 128\. OM वितलातलोरुभागयुगळाय नमः । (6\.2) 129\. OM क्षोणीतलजघनाय नमः । (6\.2) 130\. OM अम्बरनाभये नमः । (6\.2) 131\. OM शक्रनिलयवक्षसे नमः । (6\.2) 132\. OM महर्लोकग्रीवाय नमः । (6\.3) 133\. OM जनलोकमुखाय नमः । (6\.3) 134\. OM तपोलोकफालाय नमः । (6\.3) 135\. OM सत्यलोकशिरसे नमः । (6\.3) 136\. OM समस्तमयाय नमः । (6\.3) 137\. OM जगन्मयतनवे नमः । (6\.3) 138\. OM एवं जगदाश्रितैरन्यैरपि निबद्धवपुषे नमः । (6\.3) 139\. OM विश्वकन्दाय नमः । (6\.4) 140\. OM ईश्वराय नमः । (6\.4) 141\. OM छन्दांसिब्रह्मरन्ध्रपदाय नमः । (6\.4) 142\. OM घनकेशपाशाय नमः । (6\.4) 143\. OM केशवाय नमः । (6\.4) 144\. OM द्रुहिणगेहोल्लासिचिल्लीयुगळाय नमः । (6\.4) 145\. OM रात्रिदिवसपक्ष्माय नमः । (6\.4) 146\. OM सवितानेत्राय नमः । (6\.4) 147\. OM निश्शेषविश्वरचनाकटाक्षमोक्षाय नमः । (6\.5) 148\. OM दिशाकर्णाय नमः । (6\.5) 149\. OM अश्वियुगळनासिकाय नमः । (6\.5) 150\. OM लोभत्रपाधरोत्तरोष्ठाय नमः । (6\.5) 151\. OM तारागणादशनाय नमः । (6\.5) 152\. OM शमनदंष्ट्राय नमः । (6\.5) 153\. OM मायाविलासहसिताय नमः । (6\.6) 154\. OM समीरश्वसिताय नमः । (6\.6) 155\. OM जलजिह्वाय नमः । (6\.6) 156\. OM शकुन्तपङ्क्तिवचनाय नमः । (6\.6) 157\. OM यस्य स्वरगणाः सिद्धादयस्तस्मै नमः । (6\.6) 158\. OM यस्य मुखरन्द्रमग्निस्तस्मै नमः । (6\.6) 159\. OM यस्य भुजाः देवास्तस्मै नमः । (6\.6) 160\. OM यस्यस्तनयुगं धर्मदेवस्तस्मै नमः । (6\.6) 161\. OM अम्बुजाक्षाय नमः । (6\.7) 162\. OM अधर्मपृष्ठाय नमः । (6\.7) 163\. OM सुधांशुमनसे नमः । (6\.7) 164\. OM अव्यक्तहृदयाम्बुजाय नमः । (6\.7) 165\. OM समुद्रनिवहकुक्षये नमः । (6\.7) 166\. OM सन्ध्यावसनाय नमः । (6\.7) 167\. OM यस्य शेफः प्रजापतिस्तस्मै नमः । (6\.7) 168\. OM यस्य वृषणौ मित्रस्तस्मै नमः । (6\.7) 169\. OM मृगगणाः यस्य श्रोणिस्थलं तस्मै नमः । (6\.8) 170\. OM हस्त्युष्ट्रसैन्धवमुखाः यस्य पदयोः नखाः तस्मै नमः । (6\.8) 171\. OM कालगमनाय नमः । (6\.8) 172\. OM यस्य वदनाब्जबाहुचारूरुयुग्मचरणं विप्रादिवर्णभवनं तस्मै नमः । (6\.8) 173\. OM करुणाम्बुधये नमः । (6\.8) 174\. OM चक्रधराय नमः । (6\.9) 175\. OM संसारचक्रक्रियाकारिणे नमः । (6\.9) 176\. OM महासुरगणवीर्याय नमः । (6\.9) 177\. OM शैलाः यस्यास्थिकुलानि तस्मै नमः । (6\.9) 178\. OM सरित्समुदयः यस्य नाड्यः तस्मै नमः । (6\.9) 179\. OM तरवः यस्य रोम तस्मै नमः । (6\.9) 180\. OM अनिर्वचनीयवपुषे नमः । (6\.9) 181\. OM कर्मभाजां कर्मावसानसमये स्मरणीयाय नमः । (6\.10) 182\. OM जगन्मयवपुषे नमः । (6\.10) 183\. OM अन्तरात्मवपुषे नमः । (6\.10) 184\. OM विमलात्मने नमः । (6\.10) 185\. OM वातालयाधिपाय नमः । (6\.10) 186\. OM सर्वरोगनिरोधकाय नमः । (6\.10) 187\. OM चतुर्दशात्मकजगद्रूपेण जाताय नमः । (7\.1) 188\. OM यस्योर्ध्वं सत्यलोकनिलयं तस्मै नमः । (7\.1) 189\. OM चिन्ताशान्त्यर्थं ब्रह्मदेवाय \ldq{}तपतपेति\rdq{} श्रुतिसुखं वैहायसीं वाणीं श्रावितवते नमः । (7\.2) 190\. OM ब्रह्मदेवेन दिव्यं वर्षसहस्रतपसा आराधिताय नमः । (7\.3) 191\. OM धात्रे एकात्भुतं स्वनिलयं वैकुण्ठं विभाविताय नमः । (7\.3) 192\. OM शोकक्रोधविमोहसाध्वसादिभावरहिते सान्द्रानन्दझरौ परमज्योतिप्रकाशात्मके वैकुण्ठे वसते नमः । (7\.4) 193\. OM निरस्तसर्वशमलवैकुण्ठे वसते नमः । (7\.4) 194\. OM भगवत्पादाम्बुजसौरभैककुतुका विद्योतिताशान्तरा लक्ष्मी यत्र स्वयं लक्ष्यते तद्विस्मनीयदिव्यविभवपददायकाय नमः । (7\.6) 195\. OM रत्नसिंहासनाद्ध्यासिताय नमः । (7\.7) 196\. OM भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृतये नमः । (7\.7) 197\. OM श्रीवत्साङ्किताय नमः । (7\.7) 198\. OM आत्तकौस्तुभमणिच्छायारुणाय नमः । (7\.7) 199\. OM विश्वेषां कारणरूपाय नमः । (7\.7) 200\. OM कालाम्भोदकळायकोमळरुचीचक्रेण दिशां चक्रमावृताय नमः । (7\.8) 201\. OM उदारहसितस्यन्दप्रसन्नाननाय नमः । (7\.8) 202\. OM राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलाय नमः । (7\.8) 203\. OM स्रष्टुः तुष्टिकरवपुषे नमः । (7\.8) 204\. OM सर्वरोगोद्वासकाय नमः । (7\.8) 205\. OM यं दृष्ट्वा कमलभूः सम्भृतसम्भ्रमः पादपाथोरुहे निपत्य प्रीत्या कृतार्थी अभवत् तस्मै नमः । (7\.9) 206\. OM द्वैताद्वैतभगवत्स्वरूपपरज्ञानदायकाय नमः । (7\.9) 207\. OM ब्रह्मणा विनम्रिताताम्रचरणाभ्यां नमः । (7\.10) 208\. OM हस्तेन हस्ते स्पृशन् धात्रे प्रतोषयितवते नमः । (7\.10) 209\. OM धातृच्चित्तगूढस्थाय नमः । (7\.10) 210\. OM बोधस्ते भविता, न सर्गविधिभिः बन्धोऽपि सञ्जायते इति स्रष्टारं अनुग्रहीतवते नमः । (7\.10) 211\. OM उल्लाघातोल्लासकाय नमः । (7\.10) 212\. OM प्राकृतप्रक्षयान्ते आदिमे लब्धजन्मने ब्रह्मणे वेदान्दत्तवते नमः । (8\.1) 213\. OM दिनावसाने सुषुप्तिकामस्य सरोजयोनेः लयस्थानाय नमः । (8\.5) 214\. OM फणिराजशेषे शयानाय नमः । (8\.6) 215\. OM आनन्दसान्द्रानुभवस्वरूपाय नमः । (8\.6) 216\. OM स्वयोगनिद्रापरिमुद्रितात्मने नमः । (8\.6) 217\. OM अखिलजीवधाम्ने नमः । (8\.7) 218\. OM \ldq{}प्रळयावसाने प्रबोधय\rdq{} इति कालशक्तिं आदेशं दत्तवते नमः । (8\.7) 219\. OM कालाख्यशक्त्या प्रथमप्रबुद्धाय नमः । (8\.8) 220\. OM अद्वितीयाय नमः । (8\.8) 221\. OM विश्वनाथाय नमः । (8\.8) 222\. OM जलगर्भशायिने नमः । (8\.9) 223\. OM विश्वेशाय नमः । (8\.9) 224\. OM मुकुळायमान निलीननिःशेषपदार्थमालासङ्क्षेपरूप दिव्यपद्मोदञ्चितनाभिरन्ध्राय नमः । (8\.10) 225\. OM स्वयं प्रबुद्धाखिलवेदराशेः पद्मजन्मस्य विधेः जनकाय नमः । (8\.12) 226\. OM उत्थापितपद्मयोनये नमः । (8\.13) 227\. OM अनन्तभूम्ने नमः । (8\.13) 228\. OM वातालयवासाय नमः । (8\.13) 229\. OM सर्वरोगराशिनिरोधकाय नमः । (8\.13) 230\. OM अतिमोहनकळेबराय नमः । (9\.3) 231\. OM कमलजन्मने दर्शितादृष्टचराय अद्भुतवपुषे नमः । (9\.5) 232\. OM भुजगभोगभागाश्रयाय नमः । (9\.6) 233\. OM किरीटमकुटकोल्लसत्कटकहारकेयूरयुताय नमः । (9\.6) 234\. OM कळायकुसुमप्रभाय नमः । (9\.6) 235\. OM गळतलोल्लसत्कौस्तुभाय नमः । (9\.6) 236\. OM श्रुतिप्रकरदर्शितप्रचुरवैभवाय नमः । (9\.7) 237\. OM द्रुहितवर्णितस्वगुणबंहिम्ने नमः । (9\.7) 238\. OM विधे अक्षतां भुवनत्रयरचनदक्षतादायकाय नमः । (9\.8) 239\. OM अखिलसाधनी मयि भक्तिः अत्युत्कटा भवतु इत्यनुगृह्य वेधसं मुदितचेतसं कृताय नमः । (9\.8) 240\. OM कृपाभराय नमः । (9\.10) 241\. OM मरुत्पुराधीश्वराय नमः । (9\.10) 242\. OM गुरुदयोक्षितैरीक्षितैः जगत्परिपालकाय नमः । (9\.10) 243\. OM विशुद्ध्यै स्मरणीयाय चरणाभ्यां नमः । (10\.2) 244\. OM भगवते नमः । (10\.7) 245\. OM सर्गवृद्धिप्राप्त्यर्थं चतुराननाश्रितपदाम्बुजाभ्यां नमः । (10\.9) 246\. OM गोविन्दाय नमः । (10\.10) 247\. OM मारुतपुरेशाय नमः । (10\.10) 248\. OM रोगनिरोधकाय नमः । (10\.10) 249\. OM विकुण्ठलोकवासाय नमः । (11\.1) 250\. OM मारुतमन्दिरेशाय नमः । (11\.1) 251\. OM लक्ष्मीसमेताय नमः । (11\.5) 252\. OM अम्बुजाक्षाय नमः । (11\.5) 253\. OM खगेश्वरांसार्पितचारुबाहवे नमः । (11\.5) 254\. OM अभिराममूर्तये नमः । (11\.5) 255\. OM युवां संरम्भयोगेन त्रिभिः भवैः मां उपेतं इति अनन्यनाथौ स्वपार्षदौ जयविजयौ आत्तकृपां उक्तवते नमः । (11\.6) 256\. OM भक्तैकदृश्याय नमः । (11\.10) 257\. OM कृपानिधये नमः । (11\.10) 258\. OM मरुदालयेशाय नमः । (11\.10) 259\. OM अम्भोरुहाक्षाय नमः । (12\.2) 260\. OM शिशुकोलरूपिणे नमः । (12\.3) 261\. OM विपुलमूर्तये नमः । (12\.6) 262\. OM ऊर्द्ध्वप्रसारिपरिधूम्रविधूतरोमाय नमः । (12\.7) 263\. OM प्रोक्षिप्तवालधिये नमः । (12\.7) 264\. OM अवाङ्मुखघोरघोणाय नमः । (12\.7) 265\. OM तूर्णप्रदीर्णजलदाय नमः । (12\.7) 266\. OM वराहमूर्तये नमः । (12\.7) 267\. OM स्तुवन्तं मुनीन्शिशिरयन्नवतीर्णाय नमः । (12\.7) 268\. OM दंष्ट्राङ्कुरेण सलीलं रसातलात् वसुधां उद्धृताय नमः । (12\.9) 269\. OM अधिकपीवरात्मने नमः । (12\.10) 270\. OM क्रीडावराहवपुषे नमः । (12\.10) 271\. OM मायविने नमः । (13\.2) 272\. OM मृदुस्मेरास्याय नमः । (13\.5) 273\. OM दनुजकुलनिर्मूलनचणमहाचक्रं करभुवि दधानं शोभिताय नमः । (13\.5) 274\. OM हिरण्याक्षहन्त्रे नमः । (13\.8) 275\. OM अध्वरतनवे नमः । (13\.8) 276\. OM मुनिभिः सान्द्राभिः स्तुतिभिः नुताय नमः । (13\.8) 277\. OM परस्मै पुरुषाय नमः । (13\.9) 278\. OM यस्य त्वचि छन्दः तस्मै नमः । (13\.9) 279\. OM यस्य रोमसु कुशगणाः तस्मै नमः । (13\.9) 280\. OM यस्य चक्षुषि घृतं तस्मै नमः । (13\.9) 281\. OM यस्य अङ्घ्रौ चतुर्होतारः तस्मै नमः । (13\.9) 282\. OM यस्य वदने स्रुक् तस्मै नमः । (13\.9) 283\. OM यस्य उदरे इडा तस्मै नमः । (13\.9) 284\. OM यस्य जिह्वायां ग्रहाः तस्मै नमः । (13\.9) 285\. OM यस्य कर्णे चमसाः तस्मै नमः । (13\.9) 286\. OM यस्य वीर्यं सोमः तस्मै नमः । (13\.9) 287\. OM यस्य गळदेशे उपसदः तस्मै नमः । (13\.9) 288\. OM मुनीन्द्रैः स्तवनमुखरैः मोदितमनसे नमः । (13\.10) 289\. OM महीयसे मूर्तये नमः । (13\.10) 290\. OM विमलतरकीर्त्या विलसिताय नमः । (13\.10) 291\. OM सुखरसविहारिणे नमः । (13\.10) 292\. OM मधुरिपवे नमः । (13\.10) 293\. OM वातालयपतये नमः । (13\.10) 294\. OM कर्दममहर्षिणा अयुतं समाः निषेविताय नमः । (14\.2) 295\. OM निःसर्गरम्याय नमः । (14\.2) 296\. OM गरुडोपरिस्थाय नमः । (14\.3) 297\. OM काळमेघकम्राय नमः । (14\.3) 298\. OM विलसत्केळिसरोजपाणिपद्माय नमः । (14\.3) 299\. OM हसितोल्लसिताननाय नमः । (14\.3) 300\. OM कर्दमसुताय नमः । (14\.3) 301\. OM कपिलाय नमः । (14\.3) 302\. OM जनानां परमात्मतत्त्वविद्याप्रकाशकाय नमः । (14\.9) 303\. OM जनन्यै देवहूत्यै मतसर्वस्वोपदेशकाय नमः । (14\.10) 304\. OM कपिलात्मकाय नमः । (14\.10) 305\. OM गदौघप्रशमनाय नमः । (14\.10) 306\. OM वायुमन्दिरेशाय नमः । (14\.10) 307\. OM भक्तियोगोपदेशकाय नमः । (15\.1) 308\. OM कपिलतनवे नमः । (15\.1) 309\. OM साङ्ख्ययोगोपदेशकाय नमः । (15\.2) 310\. OM प्रकृतिपुरुषतत्त्वोपदेशकाय नमः । (15\.3) 311\. OM ध्यानयोगोपदेशकाय नमः । (15\.4) 312\. OM कीर्तनादिजपयोगप्राधान्यप्रवाचकाय नमः । (15\.5) 313\. OM वैराग्यप्राधान्यप्रवाचकाय नमः । (15\.6) 314\. OM व्यर्थजीवितदुःखप्रदर्शकाय नमः । (15\.7) 315\. OM कर्मयोगोपदेशकाय नमः । (15\.8) 316\. OM कृतनुतिं सुविदितवेद्यां जनन्यां देवहूत्यां अनुगृह्य जनहितार्थं प्रागुदीच्यां गतवते नमः । (15\.9) 317\. OM सकलभयविनेत्रीं सर्वकामोपनेत्रीं भक्तिप्रदायकाय नमः । (15\.10) 318\. OM सर्वामयनाशकाय नमः । (15\.10) 319\. OM गुरुपवनपुरेशाय नमः । (15\.10) 320\. OM नरसख्ये नमः । (16\.2) 321\. OM नारायणाय नमः । (16\.2) 322\. OM सहस्रकवचदैत्यहन्तृभ्यां नमः । (16\.3) 323\. OM कामदेवत्रासकाय नमः । (16\.4) 324\. OM सर्वस्वर्वासिगर्वशमनीं उर्वशीं शक्राय दत्तवते नमः । (16\.7) 325\. OM प्रशान्तरमणीयतरावताराय नमः । (16\.8) 326\. OM कृष्णोपमतनवे नमः । (16\.8) 327\. OM दक्षयज्ञपूर्तिकारकाय नमः । (16\.10) 328\. OM शान्तिदायकाय नमः । (16\.10) 329\. OM प्रशान्तिकराय नमः । (16\.10) 330\. OM मरुत्पुरेशाय नमः । (16\.10) 331\. OM नारदनिवेदितमन्त्रमार्गेण ध्रुवेण निषेविताय नमः । (17\.4) 332\. OM करुणार्द्रचेतसे नमः । (17\.6) 333\. OM गरुडाधिरूढाय नमः । (17\.6) 334\. OM ध्रुवस्य कपोलदेशे दरेण संस्पृष्टवते नमः । (17\.7) 335\. OM ध्रुवेण विबोधविमलमनसा नुताय नमः । (17\.8) 336\. OM वासुदेवाय नमः । (17\.8) 337\. OM ध्रुवाय सर्वोत्तरं विनिवृत्तिहीनपदं दत्तवते नमः । (17\.9) 338\. OM स्वभृत्यजनपालनलोलधिये नमः । (17\.11) 339\. OM वातालयाधिपाय नमः । (17\.11) 340\. OM सर्वामयौघनिरोधकाय नमः । (17\.11) 341\. OM मुनीश्वराणां शापाग्नौ दह्यमानस्य वेनस्य दोर्दण्डे परिमथिते आविर्भूताय नमः । (18\.4) 342\. OM पृथवे नमः । (18\.4) 343\. OM तापसोपदिष्टैः सूताद्यैः परिणुतभाविभूरिवीर्याय विख्याताय नमः । (18\.5) 344\. OM कबळितसंपदं धरित्रीं निजधनुषा समां कृतवते नमः । (18\.5) 345\. OM सुरभितनोः भुवः अभिलषितानि अन्नादीनि दुहितवते नमः । (18\.6) 346\. OM सनकमुखोदितं विज्ञानं दधानाय पृथुवपुषे नमः । (18\.10) 347\. OM वातगेहवासिने नमः । (18\.10) 348\. OM सर्वरोगौघप्रशमनाय नमः । (18\.10) 349\. OM प्रचेतसा रुद्रगीतं जपद्भिः सेविताय नमः । (19\.4) 350\. OM पतगेन्द्रवाहनाय नमः । (19\.6) 351\. OM चक्रायुधांशुभिः विराजिताष्टभुजाय नमः । (19\.6) 352\. OM उदञ्चितद्युतये नमः । (19\.6) 353\. OM देहिनां भवद्विचिन्ता शिवाय, असौ रुद्रनुति कामदा च भवतु इत्यादि वरान्प्रचेतसां अयाचतामपि कारुण्यभरात् दत्तवते नमः । (19\.7) 354\. OM वातालयनाथाय नमः । (19\.10) 355\. OM नाभेः इष्टिमध्ये स्वयं दर्शितवते नमः । (20\.1) 356\. OM इष्टदाय नमः । (20\.1) 357\. OM विश्वमूर्तये नमः । (20\.2) 358\. OM नाभिजाय नमः । (20\.3) 359\. OM मेरुदेवीसुताय नमः । (20\.3) 360\. OM ऋषभाभिधानाय नमः । (20\.3) 361\. OM अवर्षात् परितप्ताजनाभवर्षे निजयोगशक्त्या सुवर्षं कृतवते ऋषभाय नमः । (20\.5) 362\. OM सुतेभ्यः मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गं उपदिश्य स्वयं पारमहंस्यवृत्तिं गतवते नमः । (20\.8) 363\. OM परात्मभूतोऽपि परोपदेशं कुर्वन् अहीनात्मरसाभिलीनो महीं विचरितवते नमः । (20\.9) 364\. OM कुटकाचले दवाहृताङ्गाय नमः । (20\.10) 365\. OM वातनाथाय नमः । (20\.10) 366\. OM सर्वतापनाशकाय नमः । (20\.10) 367\. OM इळावृते शर्वेण मन्त्रनुतिभिः समुपास्यमानाय नमः । (21\.1) 368\. OM सङ्कर्षणात्मकाय नमः । (21\.1) 369\. OM अधीश्वराय नमः । (21\.1) 370\. OM भद्राश्वे भद्रश्रवोभिः ऋषिभिः परिणूयमानाय नमः । (21\.2) 371\. OM कल्पान्तगूढनिगमोद्धरणप्रवीणाय नमः । (21\.2) 372\. OM हयशीर्षतनवे नमः । (21\.2) 373\. OM हरिवर्षे प्रह्ळादमुख्यपुरुषैः परिषेव्यमाणाय नमः । (21\.3) 374\. OM उत्तुङ्गशान्तधवळाकृतये नमः । (21\.3) 375\. OM एकशुद्धज्ञानप्रदाय नमः । (21\.3) 376\. OM नरहरये नमः । (21\.3) 377\. OM केतुमाले लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणाय नमः । (21\.4) 378\. OM लीलाविशेषलसितस्मितशोभनाङ्गाय नमः । (21\.4) 379\. OM लक्ष्म्याः प्रियाय धृतकामतनवे नमः । (21\.4) 380\. OM रम्यकवर्षे तद्वर्षनाम्ना मनुवर्येण सपर्यमाणाय नमः । (21\.5) 381\. OM अमत्सरहृत्सु भान्तं भक्तैकवत्सलाय नमः । (21\.5) 382\. OM मत्स्याकृतये नमः । (21\.5) 383\. OM भुवननाथाय नमः । (21\.5) 384\. OM हिरण्मयवर्षे पितृगणप्रवरेण अर्यम्णा संसेव्यमानाय नमः । (21\.6) 385\. OM अद्रिधृतिकर्मठकामठाङ्गाय नमः । (21\.6) 386\. OM परचिन्मयात्मने नमः । (21\.6) 387\. OM कुरुवर्षे प्रियया धरण्या महितमन्त्रनुतिप्रभेदैः संसेविताय नमः । (21\.7) 388\. OM दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मणे नमः । (21\.7) 389\. OM विज्ञनुताय नमः । (21\.7) 390\. OM यज्ञवराहमूर्तये नमः । (21\.7) 391\. OM किंपुरुषाख्यवर्षे दृढभक्तिभाजाय हनुमता संसेविताय नमः । (21\.8) 392\. OM सीताभिरामपरमाद्भुतरूपशालिने नमः । (21\.8) 393\. OM रामात्मकाय नमः । (21\.8) 394\. OM भारतखण्डमुख्यैः श्रीनारदेन साङ्ख्ययोगनुतिभिः समुपास्यमानाय नमः । (21\.9) 395\. OM आकल्पकालसाधुजनाभिरक्षिणे नमः । (21\.9) 396\. OM प्ळाक्षे अर्करूपेण, शाल्मले इन्दुरूपेण, कुशद्वीपे वह्निरूपेण, क्रौञ्चे अम्बुरूपेण, शाके वायुरूपेण, पुष्करे ब्रह्मरूपेण इति नानारूपभेदेषु भक्तैः भज्यमानाय नमः । (21\.10) 397\. OM महतां सन्ध्यासु उपास्यमानाय पुच्छादिकेषु अवयवेषु ध्रुवादिसर्वोडुप्रकरैः, ग्रहैश्चाभिकल्प्यमानाय शिंशुमारवपुषे नमः । (21\.11) 398\. OM सिन्धुशायिने नमः । (21\.11) 399\. OM नरकरोधकाय नमः । (21\.11) 400\. OM पाताळमूलभुवि उपास्यमानाय नमः । (21\.12) 401\. OM लोलैककुण्डलविराजिताय नमः । (21\.12) 402\. OM सहस्रशीर्ष्णे नमः । (21\.12) 403\. OM नीलाम्बराय नमः । (21\.12) 404\. OM धृतहलाय नमः । (21\.12) 405\. OM भुजगाङ्गनाभिः जुष्टाय नमः । (21\.12) 406\. OM शेषतनवे नमः । (21\.12) 407\. OM गदहारिणे नमः । (21\.12) 408\. OM गुरुगेहनाथाय नमः । (21\.12) 409\. OM नामाक्षरोच्चारणेनैव सर्वपापनाशकाय नमः । (22\.4) 410\. OM प्रभवे नमः । (22\.6) 411\. OM अनन्ताय नमः । (22\.7) 412\. OM मुकुन्दाय नमः । (22\.9) 413\. OM अजामिळमोक्षदायकाय नमः । (22\.10) 414\. OM वातालयनाथाय नमः । (22\.11) 415\. OM अष्टबाहवे नमः । (23\.1) 416\. OM दक्षाय वरदात्रे नमः । (23\.1) 417\. OM नारायणकवचस्तोत्रेण स्तूयमानाय नमः । (23\.3) 418\. OM सर्वजैत्रमहिम्ने नमः । (23\.3) 419\. OM चित्रकेतुना श्रीनारदात् लब्धस्तोत्रेण मन्त्रेण च तपसाराधितशेषवपुषे नमः । (23\.6) 420\. OM चित्रकेतवे विद्याधराधिपतित्वं दत्तवते नमः । (23\.6) 421\. OM मृणाळधवळसहस्रशीर्ष्णरूपाय नमः । (23\.7) 422\. OM बद्धनुतिसिद्धगणावृताय नमः । (23\.7) 423\. OM प्रसन्नाय नमः । (23\.7) 424\. OM चित्रकेतवे आत्मतत्त्वोपदेशं दत्तवते नमः । (23\.7) 425\. OM वृत्रासुराय भगवत्पददायकाय नमः । (23\.10) 426\. OM यस्य सेवा दुष्टाशयेऽपि शुभदा एव तस्मै नमः । (23\.11) 427\. OM पवनालयेशाय नमः । (23\.11) 428\. OM हिरण्यकशिपोः हृदये सूक्ष्मवपुषा प्रविश्य बहिर्दृष्टेः अन्तर्धानं कृतवते नमः । (24\.3) 429\. OM प्रह्ळादादि भगवत्भक्तानां वरदाय नमः । (24\.4) 430\. OM पितृकृतोपद्रवात् प्रह्ळादं रक्षितवते नमः । (24\.5) 431\. OM प्रह्ळादस्य सर्वपीडादुःखहारकाय नमः । (24\.7) 432\. OM परमात्मने नमः । (24\.7) 433\. OM प्रह्ळादबलदायकाय नमः । (24\.9) 434\. OM सकलजगदात्मने नमः । (24\.10) 435\. OM कृपात्मने नमः । (24\.10) 436\. OM विश्वात्मने नमः । (24\.10) 437\. OM पवनपुरवासिने नमः । (24\.10) 438\. OM स्तम्भतः सम्भूताय नैव मृगात्मकमनुजात्मकवपुषे नमः । (25\.2) 439\. OM विस्फूर्ज्जद्धवळोग्ररोमविकसद्वर्ष्मणे नमः । (25\.2) 440\. OM तप्तस्वर्णवर्णघूर्णदतिरूक्षाक्षाय नमः । (25\.3) 441\. OM प्रोत्कंपप्रनिकुम्बिताम्बरसटाकेसराय नमः । (25\.3) 442\. OM व्यात्तव्याप्तमहादरीसखमुखाय नमः । (25\.3) 443\. OM खड्गोग्रवल्गन्महाजिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामराय नमः । (25\.3) 444\. OM उत्सर्पद्वलिभङ्गभीषणहनवे नमः । (25\.4) 445\. OM ह्रस्वस्थवीयस्तरग्रीवाय नमः । (25\.4) 446\. OM पीवरदोश्शतोद्गतक्रूरांशुदूरोल्बणनखाय नमः । (25\.4) 447\. OM व्योमोल्लङ्घिघनाघनोपमघनप्रध्वाननिर्धावितस्पर्धालुप्रकराय नमः । (25\.4) 448\. OM नारसिंहवपुषे नमः । () 449\. OM हिरण्यकशिपुं द्वारे ऊरुयुगे निपात्य वक्षोभुवि नखरान्व्युत्खाय निर्भिन्दन् तस्य रक्तं पुनःपुनः पीतवते नमः । (25\.6) 450\. OM जगत्संहारिसिंहारवाय नमः । (25\.6) 451\. OM मांसवपाकराळवपुषे नमः । (25\.8) 452\. OM घोरान्त्रमालाधराय नमः । (25\.8) 453\. OM सर्वेशर्ववासवविरिञ्चमुखाभिः प्रत्येकं स्तुताय नमः । (25\.8) 454\. OM prahLAde apabhaye पदयोः नमति सति तस्य मूर्ध्नि करे न्यस्य वरं दत्तवते नमः । (25\.9) 455\. OM कारुण्यभाराकुलाय नमः । (25\.9) 456\. OM शान्ताय नमः । (25\.9) 457\. OM नाटितरौद्रचेष्टिताय नमः । (25\.10) 458\. OM श्रीतापनीयाभिधश्रुत्यन्तस्फुटगीतसर्वमहिम्ने नमः । (25\.10) 459\. OM अलङ्घ्याय नमः । (25\.10) 460\. OM अत्यन्तशुद्धाकृतये नमः । (25\.10) 461\. OM प्रह्ळादप्रियाय नमः । (25\.10) 462\. OM सर्वामयमार्जकाय नमः । (25\.10) 463\. OM मरुत्पुरपतये नमः । (25\.10) 464\. OM पाण्ड्यखण्डाधिराजेन इन्द्रद्युम्नेन चन्दनाद्रौ मग्नधिया सेविताय नमः । (26\.1) 465\. OM शान्त्यर्थं स्वकानां श्रान्तिदाय नमः । (26.1) 466\. OM अखिलगुरवे नमः । (26\.7) 467\. OM ग्राहग्रस्तहस्तिना आर्तिव्यक्तप्राक्तनज्ञानभक्त्या पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं श्रेष्ठस्तोत्रेण स्तुताय नमः । (26\.7) 468\. OM हस्तीन्द्रेण शुण्डोत्क्षिप्तैः पुण्डरीकैः समर्चिताय नमः । (26\.7) 469\. OM भूरिकारुण्यमूर्तये नमः । (26\.8) 470\. OM तार्क्ष्यारूढाय नमः । (26\.8) 471\. OM गजेन्द्रमोक्षदायकाय नमः । (26\.9) 472\. OM वातालयेशाय नमः । (26\.10) 473\. OM निर्वाणप्रभवाय नमः । (27\.2) 474\. OM ब्रह्माद्यैः स्तुत्यमहिम्ने नमः । (27\.3) 475\. OM मन्थानं मन्दराद्रिं मदेन नयति सति देवेषु भ्रष्टे गिरिं बदरं इव खगेन्द्रे उद्वहन् पयःपयोधौ विनिहितवते नमः । (27\.4) 476\. OM दुग्धाब्धौ निमग्नौ अचलोद्धरणार्थं धृतकठोरपृष्ठकमठतनवे नमः । (27\.6) 477\. OM उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजाय नमः । (27\.9) 478\. OM प्रमोदात् उद्भ्रान्तैः विधिगिरिशाद्यैः पुष्पवृष्ट्या स्तुत्या चाराधिताय नमः । (27\.9) 479\. OM करयुगकृष्टसर्पराजेन संराजते नमः । (27\.11) 480\. OM एकस्मै नमः । (27\.11) 481\. OM पवनपुरेशाय नमः । (27\.11) 482\. OM ऋषिषु सुरभिं अर्पितवते नमः । (28\.2) 483\. OM त्रिधाम्ने नमः । (28\.2) 484\. OM सुरेषु हयरत्नं, इभरत्नं, द्युतरु, अप्सरसां चार्पितवते नमः । (28\.2) 485\. OM लक्ष्मीवल्लभाय नमः । (28\.8) 486\. OM श्रीनिवासाय नमः । (28\.8) 487\. OM तमसः पदवीं मदयन्तीं वारुणीं महासुरेभ्यो दत्तवते नमः । (28\.9) 488\. OM तरुणाम्बुदसुन्दराय नमः । (28\.10) 489\. OM कराभ्यां कलशे अमृतं वहन् अम्बुराशेः उत्थिताय नमः । (28\.10) 490\. OM धन्वन्तरीमूर्तये नमः । (28\.10) 491\. OM अखिलार्तिहराय नमः । (28\.10) 492\. OM मारुतालयेशाय नमः । (28\.10) 493\. OM भगवत्करादमृतं दैत्येषु हरत्सु छलेन तद्प्रतिगृहीतुं रुचापि वयसापि श्यामां मोहिनीरूपं धृतवते नमः । (29\.1) 494\. OM तुङ्गकुचमण्डलभङ्गुरां तनुं प्राप्तवते नमः । (29\.2) 495\. OM असुरैः दत्तं सुधाकलशं कराभ्यां धृत्वा देवदैत्यान् पङ्क्तिप्रभेदे विनिवेश्य देवानामेव सुधां दत्तवते नमः । (29\.4) 496\. OM भक्तलोकवशगाय नमः । (29\.5) 497\. OM निजरूपं एत्य अर्द्धपरिपीतामृतस्य स्वर्भानोः गळच्छेदं कृतवते नमः । (29\.5) 498\. OM मालिकालनेमीत्याद्यसुरहन्त्रे नमः । (29\.7) 499\. OM दनुजमोहनकारकयोषावपुषे नमः । (29\.8) 500\. OM कन्दुकघातलीलालोलाय नमः । (29\.9) 501\. OM नयनमनोज्ञकमनीरूपाय नमः । (29\.9) 502\. OM मोहिनीरूपेण अनङ्गरिपुमपि सम्मोहिताय नमः । (29\.9) 503\. OM महादेवेन समालिलिङ्गिताय नमः । (29\.9) 504\. OM वातनिकेतनाथाय नमः । (29\.10) 505\. OM अदित्या द्वादशाहपयोव्रताचारेण भक्तिपूर्वं सेविताय नमः । (30\.2) 506\. OM अदित्या दर्शित श्यामाय चतुर्भुजवपुषे नमः । (30\.3) 507\. OM अदित्या विधात्रा च प्रणुताय नमः । (30\.4) 508\. OM द्वादशीश्रवणपुण्यदिने प्रादुर्भूताय नमः । (30\.4) 509\. OM प्रकटवैष्णवदिव्यरूपाय नमः । (30\.4) 510\. OM हर्षाकुलसुरकुलेन कृततूर्यघोषपुष्पवर्षैरभिवन्द्याय नमः । (30\.5) 511\. OM बद्धाञ्जलिभिः पितृभिः जयजयेति नुताय नमः । (30\.5) 512\. OM पटुतमं वटुरूपं धृतवते नमः । (30\.5) 513\. OM प्रजापतिमुखैरुपनीयमानाय नमः । (30\.6) 514\. OM मौञ्जीदण्डाजिनाक्षमालादिभिरर्च्यमानाय नमः । (30\.6) 515\. OM परोष्मतिरणार्थं इव छत्रं, दानवजनेषु सन्निधातुं इव दण्डं च धृतवते नमः । (30\.7) 516\. OM नर्मदोत्तरतटे हयमेधशालायां शुक्रमुखान् रुचा रुद्धनेत्रान् कृतवते नमः । (30\.8) 517\. OM महसा अभिभूतैः भृगुभिरानीताय नमः । (30\.9) 518\. OM रम्यरूपाय नमः । (30\.9) 519\. OM पुळकावृतेन सुकृतिना बलिना भक्त्या परिणिज्यपादाभ्यां नमः । (30\.9) 520\. OM गिरिशेन शिरोभिलाळ्यं भगवत्पदाम्बु दितिजाय बलये अपि उपलभ्यं कृतवते नमः । (30\.10) 521\. OM जगत्पालकाय नमः । (30\.10) 522\. OM गुरुपुरालयाय नमः । () 523\. OM कारुण्यपूर्णाय नमः । (31\.2) 524\. OM बलिदयितया विन्ध्यावल्या दत्तपाद्याय नमः । (31\.5) 525\. OM बलिना तोयपूर्वं सकलमही यस्मै प्रार्पयत् तस्मै नमः । (31\.5) 526\. OM विश्वाण्डभाण्डं अवधीकृत्य उच्चैः उच्चैः वर्द्धितरूपाय नमः । (31\.6) 527\. OM बलेः मूर्ध्नि पादं न्यस्य तस्मै त्रिदिवविजयीलोकं, पश्चात् वासवत्वं, पुनः सायुज्यं च दत्तवते नमः । (31\.10) 528\. OM निद्रोन्मुख ब्रह्ममुखात् वेदेषु हृतेषु तत्प्रतिगृहणार्थं मत्स्यरूपं धृतवते नमः । (32\.1) 529\. OM उच्चैस्तरतेजसे नमः । (32\.7) 530\. OM झषाकृतये नमः । (32\.7) 531\. OM सत्यव्रताय मुनिमण्डलाय च विश्वजगद्विभागान्प्रदर्शयन्परं ज्ञानोपदेशं दत्तवते नमः । (32\.8) 532\. OM स्वतुङ्गशृङ्गक्षतवक्षसं हयग्रीवं निपात्य निगमान्गृहीत्वा प्रीतहृदविरिञ्चये दत्तवते नमः । (32\.10) 533\. OM प्रभञ्जनागारपतये नमः । (32\.10) 534\. OM याचनमृतेऽप्यम्बरीषाभिरक्षणार्थं सहस्रधारं चक्रं दत्तवते नमः । (33\.2) 535\. OM दुर्वासकोपात् अम्बरीषं सुदर्शनेन रक्षितवते नमः । (33\.6) 536\. OM भक्तदासाय नमः । (33\.8) 537\. OM पवनेशाय नमः । (33\.10) 538\. OM गीर्वाणेषु दशमुखनिधने अर्थ्यमाने जातेभ्यो दशरथसुतेभ्यो नमः । (34\.1) 539\. OM श्रीरामाय भरताय लक्ष्मणाय शत्रुघ्नाय च नमः । (34\.1) 540\. OM कौशिकक्रतुरक्षणार्थं याताय लक्ष्मणेन अनुयाताय नमः । (34\.2) 541\. OM ताटकां पाटयितवते नमः । (34\.2) 542\. OM मारीचं द्रावयितवते नमः । (34\.3) 543\. OM अहल्यां पादरजसा कल्यां कृतवते नमः । (34\.3) 544\. OM चान्द्रचूडं धनुं भिन्दनवनिसुतां सीतां लब्धवते नमः । (34\.3) 545\. OM भृगुकुलतिलकदर्पहन्त्रे नमः । (34\.4) 546\. OM तातोक्त्या वनं यातुकामाय अनुजवधूसंयुताय चापधारिणे नमः । (34\.5) 547\. OM गुहनिलयगताय जटाचीरधारिणे नमः । (34\.5) 548\. OM भरतं समाश्वास्य तस्मिन्पादुकां मेदिनीञ्च न्यस्तवते नमः । (34\.6) 549\. OM विराधहन्त्रे नमः । (34\.6) 550\. OM तापसेभ्यः समस्ताशरनिकरसपत्राकृतिप्रतिज्ञां कृतवते नमः । (34\.7) 551\. OM खरदूषणत्रिमूर्द्धहिंसकाय नमः । (34\.8) 552\. OM कान्ताविरहतापार्तोऽपि रावणवधोपायलाभात् मुदं प्राप्तवते नमः । (34\.9) 553\. OM सुहृदः जटायोः प्रेतकार्यं कृतवते मोक्षदायकाय नमः । (34\.10) 554\. OM कबन्धं हत्वा तस्मै शापमोक्षं दत्तवते नमः । (34\.10) 555\. OM शबर्या पूर्णभक्त्या सेविताय नमः । (34\.10) 556\. OM पम्पातटे वातसूनुं प्राप्तवते भृशमुदितमनसे नमः । (34\.10) 557\. OM अतुलबलं बालिनं व्याजवृत्त्याहतवते नमः । (35\.1) 558\. OM सुग्रीवमित्राय नमः । (35\.1) 559\. OM तारायाः भर्तृवियोगशोकं तत्त्वोपदेशेन मार्जितवते नमः । (35\.1) 560\. OM सुग्रीवं किष्किन्धापतिं तथा अङ्गदं युवराजं कृतवते नमः । (35\.1) 561\. OM अवनम्रां वायुसूनुं सीतामार्गणाय नियोज्य तस्य करे सन्देशं अङ्गुलीयं च दत्तवते नमः । (35\.2) 562\. OM अन्तर्नगरि अशोकवने जनकजां वीक्ष्य लङ्कां दग्द्ध्वा प्रत्यागतहनुमतः सीतायाः मौलिरत्नं गृहीत्वा सन्तुष्टाय नमः । (35\.3) 563\. OM प्रास्ताग्नेयास्त्रतेजस्त्रसदुधिगिरा समुद्रे मध्यमार्गं लब्ध्वा तत्र सेतुं निर्मितवते नमः । (35\.4) 564\. OM कुम्भकर्णहन्त्रे नमः । (35\.6) 565\. OM नारदेन स्तुताय नमः । (35\.6) 566\. OM सौमित्रिणा मेघनादं घातयित्वा सौमित्रिं श्लाघितवते नमः । (35\.6) 567\. OM रावणगळछेत्रे लोकरक्षकाय नमः । (35\.7) 568\. OM अग्निशुद्धां सीतां गृहीतवते नमः । (35\.7) 569\. OM निजनगरं प्राप्य दिव्याभिषिक्ताय नमः । (35\.8) 570\. OM कुशलवयोः पित्रे नमः । (35\.9) 571\. OM चक्रपाणये नमः । (35\.10) 572\. OM स्वात्मानुभूतये नमः । (35\.10) 573\. OM सत्त्वैकमूर्तये नमः । (35\.10) 574\. OM पवनपुरपतये नमः । (35\.10) 575\. OM अत्रेः पुत्रतया अनसूयायां जाताय नमः । (36\.1) 576\. OM दत्ताभिधाय नमः । (36\.1) 577\. OM भक्ततमस्य हेहयमहीपालस्य अष्टैश्वर्यमुखान्वरान्प्रदत्तवते नमः । (36\.1) 578\. OM जमदग्नितो भृगुकुले रेणुकायां जाताय नमः । (36\.2) 579\. OM रामनाम्ने नमः । (36\.2) 580\. OM ताताज्ञातिगाय सोदरैः समं मातरमपि छितवते नमः । (36\.3) 581\. OM शान्तात् पितुः सोदराणां मातुश्च जीवनयोगं प्राप्तवते नमः । (36\.3) 582\. OM गौरीपतिं आराध्य परशुं तथा दनुजच्छेदि महास्त्रादिकं प्राप्तवते नमः । (36\.4) 583\. OM अकृतव्रणमुनिमित्राय नमः । (36\.4) 584\. OM कार्तवीर्यार्जुनं क्षितिपतिं छितसर्वदोषं ससैन्यं हतवते नमः । (36\.8) 585\. OM विप्रद्रुहान् क्ष्षत्रियान् कुठारयन् विशिखयन् मेदिनीं निःक्षत्रियां कृतवते नमः । (36\.9) 586\. OM यज्ञे क्ष्मां कश्यपादिषु दत्तवते नमः । (36\.10) 587\. OM अनलास्त्रचकितं सिन्धुं स्रुवक्षेपणात् उत्सार्योद्धृतकेरळाय नमः । (36\.11) 588\. OM भृगुपतये नमः । (36\.11) 589\. OM वातेशाय नमः । (36\.11) 590\. OM सान्द्रानन्दतनवे नमः । (37\.1) 591\. OM भूमेः दीनदशानिवारणार्थं अहं यादवकुले समग्रात्मना भवामि इति विरिञ्चं उक्तवते नमः । (37\.5) 592\. OM देवक्यां जाताय नमः । (37\.10) 593\. OM सचित्सुखैकात्मकाय नमः । (37\.10) 594\. OM रोगपटलीनिवारकाय नमः । (37\.10) 595\. OM परां भक्तिप्रदायकाय नमः । (37\.10) 596\. OM कृष्णाय नमः । (37\.10) 597\. OM आनन्दरूपाय नमः । (38\.1) 598\. OM त्रिजगतां क्लेशापहाय नमः । (38\.2) 599\. OM नैशाकरोदयविधौ निशि मध्यमायां अवतीर्णाय नमः । (38\.2) 600\. OM उद्यत्किरीटकटकाङ्गदहारभासाय नमः । (38\.3) 601\. OM शङ्खारिवारिजगदापरिभासिताय नमः । (38\.3) 602\. OM मेघासितवपुषे नमः । (38\.3) 603\. OM सुखनिलीनविलासिलक्ष्मीवक्षस्थलाय नमः । (38\.4) 604\. OM लक्ष्मीमन्दाक्षकटाक्षविमोक्षभेदैः खलकंसकृतां अलक्ष्मीं उन्मार्जयन्विराजिताय नमः । (38\.4) 605\. OM धीरमुनिमण्डलचेतसोऽपि दूरस्थिताय वपुषे नमः । (38\.5) 606\. OM निजेक्षणाभ्यां उद्वीक्ष्य आनन्दबाष्पपुळकोद्गमगद्गदार्द्रया वसुदेवेन स्तुताय नमः । (38\.5) 607\. OM दृष्टिमकरन्दरसाय नमः । (38\.5) 608\. OM तापवल्लीनिर्ल्लूनिदात्रसमनेत्रकलाविलासिने नमः । (38\.6) 609\. OM खेदनिवारणकृपागुरुकटाक्षाय नमः । (38\.6) 610\. OM नेत्रसलिलास्तृतगात्रवल्या देवकीदेव्या स्तुताय अभिष्टुतगुणाय नमः । (38\.7) 611\. OM करुणालयाय नमः । (38\.7) 612\. OM अम्भोरुहस्थकळहंसकिशोररम्याय नमः । (38\.8) 613\. OM रोगवेगनाशकाय नमः । (38\.10) 614\. OM मधुहराय नमः । (39\.4) 615\. OM भगवदुपासकानां मृत्युपाशात् प्रमोचकाय नमः । (39\.5) 616\. OM स्तन्यं पीत्वा पुण्यवत्याः यशोदायाः महानन्दं दत्तवते नमः । (39\.9) 617\. OM नवकळाय चेतोहराय नमः । (39\.9) 618\. OM जगत्त्रितयमङ्गळाय नमः । (39\.10) 619\. OM सर्वामयशोषकाय नमः । (39\.10) 620\. OM कपटपोतकाय नमः । (40\.4) 621\. OM पूतनामोहककपटात्मने नमः । (40\.6) 622\. OM असुभिः समं पूतनास्तन्यं पीतवते नमः । (40\.8) 623\. OM पूतनामोक्षदायकाय नमः । (40\.8) 624\. OM भुवनमङ्गळाय नमः । (40\.10) 625\. OM गोपिकाभिः बहुधा कृतरक्षणाय नमः । (40\.10) 626\. OM वातनिकेतननाथाय नमः । (40\.10) 627\. OM सेवकानां गदापकर्त्रे नमः । (40\.10) 628\. OM दहन्तं पूतनादेहं सुगन्धपूरितं कृतवते नमः । (41\.4) 629\. OM प्रमोदसान्द्राय नमः । (41\.6) 630\. OM व्रजवधूभिः मिथः कोमळरूपहासकथासङ्कुलितया अत्यानन्देन लाळिताय नमः । (41\.7) 631\. OM गोपवधूजनेन करात् करं नीताय नमः । (41\.9) 632\. OM आताम्रसरोजमालाव्यालम्बिलोलम्बतुलाय नमः । (41\.9) 633\. OM अङ्के शयानाय स्तनं पीयमानाय स्मितवदनाय नमः । (41\.10) 634\. OM यशोदानन्ददायकाय नमः । (41\.10) 635\. OM गदात्पालकाय नमः । (41\.10) 636\. OM अश्रुजलार्द्रलोचनया यशोदया धृताय नमः । (42\.4) 637\. OM विशङ्कटं शकटं विपाटितवते नमः । (42\.5) 638\. OM शकटविपाटनक्षमलोलपदाम्बुजाय नमः । (42\.6) 639\. OM जातकण्टकाय पित्रा नन्दगोपेन सङ्गृहीताश्लिष्यवते नमः । (42\.9) 640\. OM शकटासुरमोक्षदायकाय नमः । (42\.10) 641\. OM शुद्धसत्त्वाय नमः । (42\.10) 642\. OM मरुत्पुराधीशाय नमः । (42\.11) 643\. OM प्रपूजितैः द्विजादिभिः लम्बितमङ्गलाशिषे नमः । (42\.11) 644\. OM गुरुमरुत्पुरनाथाय नमः । (43\.1) 645\. OM जनमानसहारिणे नमः । (43\.2) 646\. OM ग्रावप्रपातपरिपिष्टगरिष्ठदेहभ्रष्टासुदुष्टदनुजोपरि शयानाय नमः । (43\.7) 647\. OM गिरिवरात् नीलरत्नं इव गोपैः गृहीतवते बालकाय नमः । (43\.7) 648\. OM तृणावर्तासुरमुक्तिदायकाय नमः । (43\.7) 649\. OM नन्दादिगोपपरिरब्धविचुम्बिताङ्गाय नमः । (43\.8) 650\. OM गोपनारीहस्ताम्बुजप्रपतिताय नमः । (43\.8) 651\. OM प्रणम्याय नमः । (43\.8) 652\. OM प्रणतार्तिहारिणे नमः । (43\.9) 653\. OM अनिलालयेशाय नमः । (43\.10) 654\. OM निश्शेषरोगशमनाय नमः । (43\.10) 655\. OM सहस्रनाम्ने नमः । (44\.4) 656\. OM अनन्तनाम्ने नमः । (44\.4) 657\. OM यस्य साग्रजं नामकरणं गर्गमहर्षिणा कृतं तस्मै नमः । (44\.4) 658\. OM कृष्णनाम्ने नमः । (44\.5) 659\. OM रामानुजाय नमः । (44\.6) 660\. OM रामकृष्णाभ्यां नमः । (44\.7) 661\. OM सुविमलकीर्तये नमः । (44\.8) 662\. OM नन्दितनन्दादिनन्द्यमानाय नमः । (44\.10) 663\. OM उद्गतकरुणाय नमः । (44\.10) 664\. OM सबलाय नमः । (45\.1) 665\. OM मुरारये नमः । (45\.1) 666\. OM पाणिजानुप्रचारैः भवनभागान्भूषयद्भ्यां रामकृष्णाभ्यां नमः । (45\.1) 667\. OM मञ्जुमञ्जीरशिञ्जाश्रवणकुतुकभाजचरणौ चलद्भ्यां रामकृष्णाभ्यां नमः । (45\.1) 668\. OM मृदु मृदु विहसद्भ्यां रामकृष्णाभ्यां नमः । (45\.2) 669\. OM उन्मिषद्दन्तवद्भ्यां रामकृष्णाभ्यां नमः । (45\.2) 670\. OM वदनपतितकेशाभ्यां रामकृष्णाभ्यां नमः । (45\.2) 671\. OM दृश्यपादाब्जदेशाभ्यां रामकृष्णाभ्यां नमः । (45\.2) 672\. OM भुजगळितकरान्तव्यालगत्कङ्कणाङ्काभ्यां रामकृष्णाभ्यां नमः । (45\.2) 673\. OM विश्वनॄणां मतिं हरद्भ्यां रामकृष्णाभ्यां नमः । (45\.2) 674\. OM जनौघे कौतुकव्याकुलाक्षे अनुसरति कृतनिनद्भ्यां व्याहसद्भ्यां द्रवद्भ्यां वसुदेवपुत्राभ्यां नमः । (45\.3) 675\. OM वसुदेवपुत्राभ्यां नमः । (45\.3) 676\. OM वलितवदनपद्मं पृष्ठतः दत्तदृष्टीभ्यां वसुदेवपुत्राभ्यां नमः । (45\.3) 677\. OM द्रुतगतिषु पतन्तौ उत्थितद्भ्यां रामकृष्णाभ्यां नमः । (45\.4) 678\. OM लिप्तपङ्कौ अपि दिवि अपङ्कैः मुनिभिः सस्मितं वन्द्यमानाभ्यां रामकृष्णाभ्यां नमः । (45\.4) 679\. OM जननीभ्यां सानुकम्पं गृहीताभ्यां परिरब्धाभ्यां चुम्बिताभ्यां रामकृष्णाभ्यां नमः । (45\.4) 680\. OM धन्यधन्यायाः यशोदायाः मुग्द्धहासाङ्कुरं दशनमुकुळहृद्यं वक्त्रं दर्शयित्वा परमानन्दं दत्तवते नमः । (45\.5) 681\. OM कपटपशुपाय नमः । (45\.5) 682\. OM हलधरसहिताय मुरहराय नमः । (45\.7) 683\. OM नवनीतप्रियाय नमः । (45\.8) 684\. OM चारुणा चोरणेन दधिघृतान् हृतवते नमः । (45\.9) 685\. OM वातगेहाधिनाथाय नमः । (45\.10) 686\. OM जननीं निजमुखे अखिलभुवनानि प्रदर्शकाय नमः । (46\.1) 687\. OM मृद्भोजनं कृतवानिति मात्रे अर्भके निवेदिते विकसत्पद्मवदने भुवनान्यखिलानि दर्शयितवते नमः । (46\.3) 688\. OM अद्भुतबालाय नमः । (46\.3) 689\. OM कलशाम्बुधिशायिने नमः । (46\.8) 690\. OM परवैकुण्ठपदाधिवासिने नमः । (46\.8) 691\. OM विकसद्भुवने मुखोदरे विश्वरूपं दर्शयित्वा मात्रे जगतां अनवस्थां बोधयितवते नमः । (46\.9) 692\. OM अम्ब! स्तनं दिश, इति उपासजन् जननीं प्रणयेन मोहयितवते नमः । (46\.10) 693\. OM अर्द्धपीतकुचकुड्मळाय स्निग्द्धहासमधुराननाम्बुजाय नमः । (47\.2) 694\. OM सामिपीतरसभङ्गसङ्गतक्रोधपरिभूतचेतसे नमः । (47\.3) 695\. OM मन्थदण्डमुपगृह्य दधिभाजनं पाटिताय नमः । (47\.3) 696\. OM वेदमार्गपरिमार्गिताय नमः । (47\.5) 697\. OM उलूखलोपविष्टाय ओतवे नवनीतं दीयमानाय नमः । (47\.5) 698\. OM भीतिभावनाभासुराननसरोजाय नमः । (47\.6) 699\. OM उलूखले दाम्ना बन्धनवशगाय नमः । (47\.8) 700\. OM यशोदावत्सलाय नमः । (47\.8) 701\. OM नित्यमुक्तवपुषे नमः । (47\.8) 702\. OM अपाशसुगमाय नमः । (47\.10) 703\. OM दिविजैरभिष्टुताय नमः । (47\.10) 704\. OM उदारसम्मदैः सुरौघैः दामोदरेत्युदीर्याभिष्टुताय नमः । (48\.1) 705\. OM मन्थरगामिना यमळार्जुनौ समेत्य तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ तौ परिपातिताय नमः । (48\.6) 706\. OM इन्द्रद्रुयुगभूतकुबेरसूनोः शापमुक्तिदायकाय नमः । (48\.6) 707\. OM उत्तमभक्तिसिद्ध्यर्थं नळकूबरमणिग्रीवाभ्यां स्तुताय नमः । (48\.8) 708\. OM विलज्जितभगवद्जननीमुखेक्षिणा नन्दगोपेन वीक्षिताय विमोचिताय च नमः । (48\.9) 709\. OM विमोक्षदाय नमः । (48\.9) 710\. OM महीरुहोर्मध्यगतार्भकाय स्वप्रभवादेव परिरक्षिताय नमः । (48\.10) 711\. OM वृन्दावनप्रियाय नमः । (49\.5) 712\. OM वनश्रियं विलोक्य मुदितवते नमः । (49\.6) 713\. OM अराळमार्गागतनिर्मलापा मराळकूजाकृतनर्मलापा निरन्तरस्मेरसरोजवक्त्रा कळिन्दकन्याप्रियाय नमः । (49\.7) 714\. OM मयूरकेकाशतलोभनीयं, मणीनां मयूखमालाशबळं, उच्चशृङ्गैः विरिञ्चलोकस्पृशं गोवर्द्धनं ईक्षितवते नमः । (49\.8) 715\. OM सरामं गोपैः सहः वत्सगणप्रचारे समुत्सुकाय नमः । (49\.10) 716\. OM समीरगेहाधिपाय नमः । (49\.10) 717\. OM वत्सानुपालनलोलुपाय नमः । (50\.1) 718\. OM नेत्राभिरामतनुद्युतये नमः । (50\.1) 719\. OM हलधरसख्ये नमः । (50\.1) 720\. OM विहितजगतीरक्षकाय लक्ष्मीकरम्बुजलाळितचरणाय नमः । (50\.2) 721\. OM कमलापतये नमः । (50\.2) 722\. OM वत्सासुरघातिने नमः । (50\.4) 723\. OM हर्षाद् वृन्दारकैः कुसुमोत्करैः वर्षिताय नमः । (50\.5) 724\. OM खलजनभिदे नमः । (50\.8) 725\. OM चञ्चू प्रगृह्य बकासुरं प्रदारितवते नमः । (50\.8) 726\. OM सुमनोगणे सुमनोवृन्दं किरति वृन्दावनात् गृहं यातवते नमः । (50\.9) 727\. OM जनितजननीनन्दानन्दाय नमः । (50\.10) 728\. OM समीरणमन्दिरप्रथितवसते नमः । (50\.10) 729\. OM सर्वामयनिवारकाय नमः । (50\.10) 730\. OM वनाशने विहितमतये बहुतरवत्समण्डलैः समावृतैः वनं गताय नमः । (51\.1) 731\. OM यस्य चरणाम्बुजद्वयादुदञ्चितत्रिभुवनपावनं रजः महर्षयः पुळकधरैः कळेबरैरुदूहिरे तस्मै भगवते नमः । (51\.2) 732\. OM विशरणं सुहृज्जनं रक्षितुं अघासुरोदरं विवेशितवते नमः । (51\.5) 733\. OM अघासुरं हत्वा पशुपपशून्विमोचयन् तस्योदरात् विनिर्गताय नमः । (51\.6) 734\. OM कमलभवादिभिः त्रिदशगणैर्मुदा नुताय नमः । (51\.8) 735\. OM मरुत्पुरीनिलयाय नमः । (51\.10) 736\. OM अन्यावतारनिकरेष्वनिरीक्षितभूमातिरेकाय नमः । (52\.1) 737\. OM धातरि वत्सगणान्गोपकुमारांश्च तिरोऽधिते सति तादृक् तादृक् वत्सगोपबालरूपाणि धृत्वा व्रजं प्रत्यागताय नमः । (52\.3) 738\. OM गोरुपिणीभिः गोपवधूमयीभिः अपि जननीभिः अतिप्रहर्षात् आसादिताय पशुवत्सकबालरूपाय नमः । (52\.4) 739\. OM वर्षावधौ विवेकमसृणं द्रुहिणं दृष्ट्वा प्रतिनवान्वत्सगोपबालान्\- मकुटाङ्गदादिभूषचतुर्भुजयुतसंज्ञया सूचितवते नमः । (52\.7) 740\. OM नश्यन्मदे धात्रा नमस्कृत्य नुताय नमः । (52\.10) 741\. OM विश्वपतये नमः । (52\.10) 742\. OM जगतांपतये नमः । (53\.1) 743\. OM गोत्रापरित्राणकृतेऽवतीर्णाय नमः । (53\.2) 744\. OM रामेण समं वनान्ते धेनुककाननं गताय नमः । (53\.3) 745\. OM धेनुकदानवहन्त्रे बलरामाय नमः । (53\.5) 746\. OM मेदोभरभृन्ति मधुद्रवस्रुन्ति बृहन्ति तालफलानि भुक्त्वा तृप्तैः दृप्तैः फलौघं वहद्भिः बालकैः समं स्वभवनं गतवते नमः । (53\.9) 747\. OM सर्वरोगनाशकाय नमः । (53\.10) 748\. OM तार्क्ष्यवाहनाय नमः । (54\.2) 749\. OM सीरपाणिने बलरामाय नमः । (54\.5) 750\. OM नश्यज्जीवान्गोगोपालान् वीक्ष्य द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः तेषां पुनर्जीवं दत्तवते नमः । (54\.6) 751\. OM गोपैः नन्दिताय वन्दिताय च नमः । (54\.9) 752\. OM स्फीतकारुण्यभूम्ने नमः । (54\.10) 753\. OM वायुगेहाधिवासाय नमः । (54\.10) 754\. OM वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधिये नमः । (55\.1) 755\. OM विषमारुतशोषितपर्णचयतीरगनीपतरुं आरूढाय नमः । (55\.1) 756\. OM परिघूर्णितघोरतरङ्गगणे ह्रदवारिणि निपतिताय नमः । (55\.2) 757\. OM अनन्तबलाय नमः । (55\.6) 758\. OM फणिबन्धनमाशु विमुच्य हासजुषा जवात् उदगमिताय नमः । (55\.8) 759\. OM फणिराजफणानधिरुह्य कळशिञ्जितनूपुरमञ्जुमिळत्करकङ्कणसङ्कुलितं मृदुपादरुचा नृत्तवते नमः । (55\.9) 760\. OM नृत्तेन गोपान्हर्षयन्मुनिभि स्तुताय सुरेन्द्रगणैः कुसुमवर्षिताय नमः । (55\.10) 761\. OM मारुतगेहपतये नमः । (55\.10) 762\. OM वियति दैवतयौवते अमरताडितदुन्दुभिसुन्दरं गायति सति पन्नगे सुचिरं नृत्तवते नमः । (56\.1) 763\. OM रुचिरकम्पितकुण्डलमण्डलाय नमः । (56\.1) 764\. OM काळियस्य यत् यत् शिरः नमति तत् परिविहाय उन्नतं उन्नतं शिरः पदपङ्केरुहा परिमथितवते नमः । (56\.2) 765\. OM करताळमनोहरं चिरं विहरितवते नमः । (56\.2) 766\. OM फणिपतौ अवभग्नविभुग्नफणागणे गळितशोणितशोणितपाथसि अवसीदति सति तस्य पत्न्याः नुताय नताय च नमः । (56\.3) 767\. OM माधवाय नमः । (56\.3) 768\. OM परिश्रुतानुभावविलीनहृदयायाः काळियपत्न्याः मुनिभिः अपि अनवाप्यपथैः स्तवैः स्तुताय नमः । (56\.4) 769\. OM फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसे भगवतिसमर्पितमूर्तिं फणिपतिं जीवदानं कृतवते नमः । (56\.5) 770\. OM वारिधिमध्यगं रमणकं व्रज इत्युक्त्वा काळियं काळिन्द्यात् निष्कासिताय नमः । (56\.6) 771\. OM फणिवधूजनदत्तमणिव्रजज्ज्वलितहारदुकूलविभूषिताय नमः । (56\.7) 772\. OM स्वजनरक्षार्थं दावानलं पीतवते नमः । (56\.9) 773\. OM दुरितहारिणे नमः । (56\.10) 774\. OM लसद्वेषाय विपिनं गताय नमः । (57\.1) 775\. OM रामसख्ये नमः । (57\.1) 776\. OM गोपानां सूनुभिः धेनुभिः अपि अभिसंवृताय नमः । (57\.1) 777\. OM काण्डीरैः बालैः सह क्रीडन् भाण्डीरकं वटं गतवते नमः । (57\.2) 778\. OM वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धवते नमः । (57\.4) 779\. OM कल्पितविजेतृवहने समरे स्वदयितारं सुदामानं भक्तदासतां प्रथयन् ऊढाय नमः । (57\.6) 780\. OM रामविजितः सन् भगवद्भीत्या दूरं धावता प्रलम्बासुरेणोढाय बलरामाय नमः । (57\.7) 781\. OM भृशदुष्टं प्रलम्बं दानवं दृढमुष्ट्या पिष्ट्वा हतवते बलभद्राय नमः । (57\.9) 782\. OM कृष्णेनालिङ्गितवते अमरगणैः शिरसि पुष्पवृष्टि कृताय सङ्कर्षणाय नमः । (57\.10) 783\. OM भुवनानां आलम्बाय नमः । (57\.11) 784\. OM लोलम्बरुचये नमः । (57\.11) 785\. OM क्लेशहारकाय नमः । (57\.11) 786\. OM बालजालैः विहरणलोलाय नमः । (58\.1) 787\. OM धेनुपालकाय नमः । (58\.1) 788\. OM गळितसरणिमुञ्जारण्यसञ्जातखेदं पशुकुलं वीक्ष्य तमानेतुं क्षिप्रं गतवते नमः । (58\.3) 789\. OM सर्वतोऽग्नि जृम्भमाणे शरणमुपगताय आर्तरक्षणाय कृतधिये नमः । (58\.4) 790\. OM भुवनबन्धवे नमः । (58\.4) 791\. OM तापहर्त्रे नमः । (58\.4) 792\. OM ईश जय जय तव माया का इति गोपबालानां नुतिभिः उदितहासाय बद्धनानाविलासाय नमः । (58\.6) 793\. OM गिरीन्द्रेण गोवर्द्धनेन शिखिकुलनवकेकाकाकुभिः स्तोत्रकारिणा नुताय नमः । (58\.9) 794\. OM गरिष्ठाय नमः । (58\.9) 795\. OM देहसौख्यप्रदायकाय नमः । (58\.10) 796\. OM नवकळायकोमळप्रेमदोहनाशेषमोहनवपुषे नमः । (59\.1) 797\. OM तत्त्वपरचिन्मुदात्मकाय ब्रह्मणे नमः । (59\.1) 798\. OM मनोरमे स्निग्द्धपादपतले स्थिताय क्वणितवेणुनाळिकाय नमः । (59\.4) 799\. OM दृषदामपिद्रावकवेणुकूजकाय नमः । (59\.5) 800\. OM वेणुरन्ध्रतरळाङ्गुलीदळेन ताळसञ्चलितपादपल्लवेन व्रजाङ्गनामोहकाय नमः । (59\.6) 801\. OM गोपिकायै भगवत्प्रेमं मोक्षोपायमपि एकीकृत्वा दत्तवते नमः । (59\.10) 802\. OM भाग्यदायकाय नमः । (59\.10) 803\. OM मारुतेशाय नमः । (59\.10) 804\. OM मासं उपाहितव्रताः गोपिकाः अभिवीक्ष्य नदीतटं समागताय नमः । (60\.3) 805\. OM करुणामृदुलाय नमः । (60\.3) 806\. OM नन्दसुताय नमः । (60\.3) 807\. OM गोपिकाभिः अन्तिके निहितं अम्बरजालं परिगृह्य भूरुहः विटपं अधिरूढवते नमः । (60\.5) 808\. OM सुदृशः इहोपेत्य वः वसनं यथायथं नीयतां इति नर्ममृदुस्मितपूर्वं उक्तवते नमः । (60\.6) 809\. OM अम्बुजेक्षणाय नमः । (60\.7) 810\. OM तटं अधिरुह्य कृताञ्जलीः परिशुद्धाः स्वगतीः गोपिकाः निरीक्ष्य अखिलानि वसनानि पुनः अनुग्रहञ्च दत्तवते नमः । (60\.8) 811\. OM भगवन्मुखच्युतं मधुनिष्यन्दि वचः उपाकर्ण्य गोपिकाभिः प्रणयात् वीक्षितवदनाब्जाय नमः । (60\.10) 812\. OM करुणाशिशिराय नमः । (60\.11) 813\. OM सकलामयहारिणे नमः । (60\.11) 814\. OM भक्ततरद्विजाङ्गनाकदम्बकानुग्रहणार्थं वृन्दावनतः अतिदूरतः वनं गतवते नमः । (61\.1) 815\. OM गृहिणीजनाय मां निवेदयध्वं, इमाः अन्नं दिशेयुः इति स्मितार्द्रं उक्त्वा विप्रैः तिरस्कृतान्बालकान् दारजनं प्रति प्रेषिताय नमः । (61\.5) 816\. OM स्वकैर्निरुद्धापि गृहीतकृष्णनाम्नि सम्भ्रमाकुले चतुर्विधभोज्यरसं प्रगृह्यागतैः विप्रपत्नीभिरीक्षिताय नमः । (61\.6) 817\. OM चिकुरे विलोलपिञ्छाय, कपोलयोः समुल्लसत् कुण्डलाय, ईक्षिते आर्द्राय, सुहृदंससीमनि बाहुं निधाय स्थितवते नमः । (61\.7) 818\. OM भोज्यानादाय विप्रपत्नी अनुग्रहान्दत्तवते नमः । (61\.9) 819\. OM पुनर्विचारिभिः प्रबुद्धतत्त्वैः द्विजैरभिष्टुताय नमः । (61\.10) 820\. OM मघवमदं उद्ध्वंसितुमनाय नमः । (62\.1) 821\. OM महारण्ये वृक्षाः इन्द्राय बलिं किमिव ददते इति पितरं पृष्टवते नमः । (62\.3) 822\. OM असौ बलिः अचलभर्त्रे समुचितः, क्षितितले धरणिदेवाः ननु सुरेभ्यः अपि उत्कृष्टाः इति निजजनानुक्तवते नमः । (62\.4) 823\. OM द्विजेन्द्रानर्चद्भिः क्षितिभृते बलिं ददद्भिः पशुपैः निवेदितं अखिलं बलिं शैलात्मा भूत्वा स्वीकृतवते नमः । (62\.5) 824\. OM त्रिभुवनपतये नमः । (62\.9) 825\. OM मुरवैरिणे नमः । (62\.10) 826\. OM मरुद्गेहाधीशाय नमः । (62\.10) 827\. OM तोयधारानिपातैः दिशि दिशि दण्ड्यमानान् पशुपान्\ldq{}मा बिभीत\rdq{} इत्युक्त्वा तान्समाश्वासितवते नमः । (63\.2) 828\. OM इह कुले गोत्रः खलु दैवतं, गोत्रशत्रोः विहतिं सः रुन्ध्यात्, अस्मिन् वः कः नु संशयः इत्युक्तवते सहसितवादिने नमः । (63\.3) 829\. OM गोवर्द्धनाद्रिं बालदोर्भ्यां मूलतः उद्धृतवते नमः । (63\.3) 830\. OM एकहस्तेनोद्धृतगोवर्द्धनेन दिवससप्तकान् धेनुगोपान् इन्द्रकोपात् परिरक्षितवते नमः । (63\.7) 831\. OM वर्षभरे शमं उपेयुषि भुवि समुपाहितभूधराय प्रमुदितैः पशुपैः परिरम्भिताय नमः । (63\.9) 832\. OM त्रिदशैः नुताय नमः । (63\.10) 833\. OM गुरुपुरालयाय नमः । (63\.10) 834\. OM शैलोद्धरणादिरूपप्रभावमालोक्य गोपलोकैः विश्वेशरं इति मानिताय नमः । (64\.1) 835\. OM नष्टगर्वसुराधिराजेन मणिमौलिना स्पर्शितपादाब्जाय नमः । (64\.3) 836\. OM सुरभिणा स्नेहस्नुतैः पयोभिरभिषिक्ताय नमः । (64\.4) 837\. OM गोविन्दाय नमः । (64\.4) 838\. OM जगत्त्रयेशाय नमः । (64\.5) 839\. OM गोकुलेशाय नमः । (64\.5) 840\. OM कारणमर्त्यरूपाय नमः । (64\.6) 841\. OM वारुणपुरुषेण हृतं पितरं वरुणलोकात् प्रत्यानीताय नमः । (64\.7) 842\. OM जलाधिपेन वरुणेन प्रपूजिताय नमः । (64\.7) 843\. OM गोपानां परमपदं दर्शयितवते नमः । (64\.8) 844\. OM स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ निमग्नान्गोपान्पुनरुद्धृताय नमः । (64\.9) 845\. OM भक्तिभाजां अनवाप्यपरपददर्शकाय नमः । (64\.10) 846\. OM पशुपरूपिणे साक्षात् परात्मने नमः । (64\.10) 847\. OM सान्द्रेण चान्द्रमहसा शिशिरीकृताशे यमुनावनान्ते मुरळिकां प्रापूरियतवते नमः । (65\.1) 848\. OM वेणुनादेन अखिलं भुवनान्तराळं सम्मूर्च्छयितवते नमः । (65\.2) 849\. OM कान्ततनवे नमः । (65\.2) 850\. OM गोपिकाभिः हृदये सुदृढं विभाविताय नमः । (65\.7) 851\. OM परचित्सुखरूपाय नमः । (65\.7) 852\. OM प्रकाशपरमात्मतनवे नमः । (65\.8) 853\. OM अमृतदायकाय नमः । (65\.8) 854\. OM व्रजसुन्दरीभिः वीक्षिताय नमः । (65\.9) 855\. OM मुग्द्धस्मितार्द्रवदनाय नमः । (65\.9) 856\. OM करुणावलोकिने नमः । (65\.9) 857\. OM निस्सीमकान्तिजलधये नमः । (65\.9) 858\. OM रोगहारकाय नमः । (65\.9) 859\. OM विश्वैकहृद्याय नमः । (65\.9) 860\. OM कुसुमायुधबाणपातविवशानां सुदृशां अभिवाञ्छितं विधातुं कृतमतये नमः । (66\.1) 861\. OM गगनगतं मुनिनिवहं श्रावयितुं कुलवधूधर्मं उपदिशितवते नमः । (66\.2) 862\. OM करुणासिन्धवे करुणाकुलमानसाय गोपिकाभिः समं यमुनापुळिनेषु काममभिरन्तुं प्रवृत्ताय नमः । (66\.4) 863\. OM सुमधुरनर्मालपनैः करसङ्ग्रहणैः चुम्बनोल्लासैः गाढालिङ्गनसङ्गैः च अङ्गनालोकं आकुलीकृताय नमः । (66\.6) 864\. OM रसविवशस्वान्तानां सुभ्रुवां कान्ताय नमः । (66\.7) 865\. OM कुन्दळितघर्मलेशाय नमः । (66\.8) 866\. OM कुन्दमृदुस्मेरवक्त्रपाथोजाय नमः । (66\.8) 867\. OM त्रिजगत्सुन्दराय नमः । (66\.8) 868\. OM नन्दसूनवे नमः । (66\.8) 869\. OM विरहेष्वङ्गारमयाय सङ्गमे शृङ्गारमयाय गोपिकाभिः समं सङ्गमेऽपि नितरां अङ्गारमयाय नमः । (66\.9) 870\. OM राधातुङ्गपयोधरसाधुपरीरम्भलोलुपात्मने नमः । (66\.10) 871\. OM सकलगदशामकाय नमः । (66\.10) 872\. OM पवनपुराधीशाय नमः । (66\.10) 873\. OM स्फुरत्परानन्दरसात्मकेन भगवता सह भोगलीला समासाद्य असीमं आनन्दभरं प्रपन्नायाः महान्तं मदं प्राप्तायाः अम्बुजाक्ष्यायाः गर्वहारिणे नमः । (67\.1) 874\. OM गोपिकाः सर्वाः कलिताभिमाना निरीक्ष्य तिरोहिताय नमः । (67\.2) 875\. OM रमापतये नमः । (67\.2) 876\. OM विश्वमनोभिरामाय नमः । (67\.2) 877\. OM अजातगर्वया अतिप्रियया गोपवध्वा राधया सह स्वैरविहारकारिणे नमः । (67\.3) 878\. OM भगवति तिरोहिते जाततापाभिः कमलायताक्षिभिः वने वने परिमार्ग्यवते नमः । (67\.4) 879\. OM पङ्कजाक्षाय नमः । (67\.6) 880\. OM राधायां अपि मानलेशं वीक्ष्य तामपि विमुक्तवते नमः । (67\.7) 881\. OM भगवतः गुणान् गायन्तीः भृशं विलपन्तीः व्यथासङ्कुलमानसां व्रजाङ्गनां वीक्ष्य प्रादुर्भूताय मन्दहासिने नमः । (67\.9) 882\. OM करुणैकसिन्धवे नमः । (67\.9) 883\. OM जगत्रयीमोहनमोहनात्मने नमः । (67\.9) 884\. OM गदात् पालकाय नमः । (67\.10) 885\. OM प्रमदसङ्कुलाभिः गोपिकाभिः वीक्षिताय नमः । (68\.1) 886\. OM पङ्कजेक्षणाय नमः । (68\.1) 887\. OM काचन गोपिकया कराम्बुजं गृहीत्वा घनपयोधरे सन्निधवते नमः । (68\.2) 888\. OM परया गोपिकया भुजं निजगळान्तरे पर्यवेष्टिताय नमः । (68\.3) 889\. OM अपगतत्रपया कापि कामिन्या भगवत्मुखाम्बुजात् पूगचर्वितं निजवक्त्रपङ्कजे परिगृहीतवते नमः । (68\.4) 890\. OM एकया सरोषया सजललोचनं वीक्षिताय नमः । (68\.5) 891\. OM मुदाकुलैर्वल्लवीजनैः घुसृणभासुरे मृदुकुचाम्बरैः कल्पितासने पर्यशोभिताय नमः । (68\.6) 892\. OM मम ईदृशः प्रियतमः जनः न, तत् इह रम्ययामिनीषु अनुपरोधं रम्यतां इति गोपिकाः उक्तवते नमः । (68\.9) 893\. OM मोदमेदुरैः व्रजवधूजनैः साकं रमयिते रासखेलने कलितकौतुकाय नमः । (68\.10) 894\. OM गुरुपुरीपतये नमः । (68\.10) 895\. OM केशपाशधृतपिञ्छिकाविततिसञ्चलन्मकरकुण्डलाय नमः । (69\.1) 896\. OM हारजालवनमालिकालळिताय नमः । (69\.1) 897\. OM अङ्गरागघनसौरभाय नमः । (69\.1) 898\. OM पीतचेलधृतकाञ्चिकाञ्चिताय नमः । (69\.1) 899\. OM उदञ्चदंशुमणिनूपुराय नमः । (69\.1) 900\. OM रासकेळिपरिभूषितरूपाय नमः । (69\.1) 901\. OM कञ्जनाभाय नमः । (69\.2) 902\. OM इन्दिरारमणाय नमः । (69\.2) 903\. OM चिन्मयाय नमः । (69\.5) 904\. OM इन्दिराविहृतिमन्दिराय नमः । (69\.7) 905\. OM भुवनसुन्दराय नमः । (69\.7) 906\. OM विलासिनीशतविमोहकाय नमः । (69\.10) 907\. OM योगिगम्यं कमपि पूर्णसम्मदरसार्णवं अनुभवं कामिनीनां दत्तवते नमः । (69\.11) 908\. OM कामनीयकनिधये नमः । (69\.11) 909\. OM भक्तलोकगमनीयरूपाय नमः । (69\.11) 910\. OM कमनीयकृष्णाय नमः । (69\.11) 911\. OM रसाकुलं रमितवल्लभाय नमः । (70\.1) 912\. OM उग्रनागग्रस्तपितरं पदा सर्पस्पर्शेन रक्षितवते नमः । (70\.2) 913\. OM सुदर्शनशापमोचकाय नमः । (70\.3) 914\. OM सुदर्शनधराय नमः । (70\.3) 915\. OM शङ्खचूडं हत्वा तस्य शिरोमणिं हलभृते सीरिणे दत्तवते नमः । (70\.4) 916\. OM मनोभवमनोहराय नमः । (70\.5) 917\. OM रसितवेणुनादामृताय नमः । (70\.5) 918\. OM अमरीदृशां अमृतपारणादायिने नमः । (70\.5) 919\. OM छन्दसां निधये नमः । (70\.7) 920\. OM वृषरूपिणं अरिष्टासुरं हत्वा सुरलोकं सन्तुष्टं कृतवते नमः । (70\.8) 921\. OM उर्व्यां वृषस्थिति सुस्थिरं कृतवते नमः । (70\.9) 922\. OM सुरैरभिनुताय नमः । (70\.9) 923\. OM वृषासुरध्वंसिने नमः । (70\.9) 924\. OM वातपुरेशाय नमः । (70\.10) 925\. OM तार्क्ष्यार्पिताङ्घ्रये नमः । (71\.3) 926\. OM भृगोः पदाघातवक्षसे नमः । (71\.3) 927\. OM सिन्धुजवाजिरूपिणं केशिं हतवते नमः । (71\.5) 928\. OM हर्षवशात् सुरेन्द्रेण केशवनाम्ना सम्बोधयन् स्तुताय नमः । (71\.6) 929\. OM श्रीनारदेनाभिष्टुताय नमः । (71\.7) 930\. OM शौरिसुताय नमः । (71\.7) 931\. OM गोपैः सह क्रीडनलोलुपाय नमः । (71\.8) 932\. OM व्योमासुरहन्त्रे नमः । (71\.9) 933\. OM परात्मरूपिणे नमः । (71\.10) 934\. OM अहिनाथशायिने नमः । (72\.1) 935\. OM भगवदङ्घ्रिपरश्चिराय अक्रूरेण आदृताय नमः । (72\.2) 936\. OM वेदशतगीतगतपुंसे नमः । (72\.4) 937\. OM हरविरिञ्चसुराभिवन्द्यवृन्दावनवासिने नमः । (72\.5) 938\. OM भगवद्विहृतिस्थलानि पश्यन् भगवच्चरणाङ्कितेषु पांसुष्ववेष्टितेन अक्रूरेण वन्दिताय नमः । (72\.6) 939\. OM परात्मने नमः । (72\.6) 940\. OM पशुदोहविलोकलोलाय नमः । (72\.8) 941\. OM भक्तोत्तमागतिं प्रतिपालयितवते नमः । (72\.8) 942\. OM अन्तर्ब्रह्मानुभूतिरससिन्धुं उद्वमन्तं इति साग्रजं स्थिताय नमः । (72\.8) 943\. OM सायन्तनाप्ळवविशेषविविक्तगात्राभ्यां रामकृष्णाभ्यां नमः । (72\.9) 944\. OM नीलपीतरुचिराम्बरलोभनीयाभ्यां रामकृष्णाभ्यां नमः । (72\.9) 945\. OM मन्दस्मितार्द्रवदनाभ्यां रामकृष्णाभ्यां नमः । (72\.9) 946\. OM नातिप्रपञ्चधृतभूषणचारुवेषाभ्यां रामकृष्णाभ्यां नमः । (72\.9) 947\. OM भक्तकुलमौलिं अक्रूरं पाणिं प्रगृह्य गृहं निनाय स्वीकृतवते नमः । (72\.10) 948\. OM मरुत्पुरनाथाय नमः । (72\.10) 949\. OM करुणानिधये नमः । (73\.2) 950\. OM गोपिकानां परितापभरं शमयितुं एकं सहचरं प्रेषितवते नमः । (73\.3) 951\. OM सबलोऽक्रूररथेन मथुरां गतवते नमः । (73\.5) 952\. OM वल्लवानां अनसा वल्लभानां मनसा च अनुगताय नमः । (73\.6) 953\. OM गान्दिनेयेन वारिणि निमज्ज्याभिवीक्षिताय नमः । (73\.7) 954\. OM पुण्यशालिना अक्रूरेण पुनर्निमज्ज्यालोकिताय नमः । (73\.8) 955\. OM भुजङ्गभोगे शयानाय नमः । (73\.8) 956\. OM अरिकम्बुगदाम्बुजैः स्फुरते नमः । (73\.8) 957\. OM सुरसिद्धौघपरीताय नमः । (73\.8) 958\. OM परमपुरुषाय नमः । (73\.8) 959\. OM परमात्मसौख्यसिन्धौ विनिमग्नेन अक्रूरेण प्रकारभेदैः प्रणुताय नमः । (73\.9) 960\. OM अक्रूरेण चोदितरथवासिने नमः । (73\.10) 961\. OM दिनार्द्धविगमे मथुरां प्राप्ताय आरामे वसन् विहिताशनाय सखिजनैः सह पुरिमीक्षितुं गताय भगवते नमः । (74\.1) 962\. OM प्रार्थितराजकीयवसननिरसनकृताय भगवद् निन्दाकराय रजकाय पुण्यां गतिं दत्तवते नमः । (74\.3) 963\. OM उचितवेषदायकाय वायकाय स्वपदं दत्तवते नमः । (74\.4) 964\. OM मालाभिः स्तबकैः स्तवैररपि मालाकृतेन मानिताय तस्मै परां भक्तिं लक्ष्मीं च दत्तवते नमः । (74\.4) 965\. OM अङ्गरागे दत्ते सति अब्जविलोचनां त्रिवक्रां कुब्जां जगत्सुन्दरीं कृतवते नमः । (74\.5) 966\. OM दूरात् कातरया आलेपदात्र्या निरीक्षितगतये महोत्सववतीं नगरीं प्रवेशितवते नमः । (74\.7) 967\. OM स्रग्भिर्भूषितमर्चितं यज्ञधनुः \ldq{}मा मा\rdq{} इति वादात् पुरः भञ्जितवते नमः । (74\.8) 968\. OM कंसारये नमः । (74\.8) 969\. OM श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् सुप्तवते नमः । (74\.10) 970\. OM अवतारकार्यघटनात् आनन्दितवते नमः । (74\.10) 971\. OM कुपितकुवलयापीडदन्तोन्मूलकाय नमः । (75\.3) 972\. OM हारमेभिर्ल्लळितविरचितं राधिकायै दिशेत्युक्त्वा गजदन्तोन्मूलगमहितमहामौक्तिकान् आत्ममित्राय प्रदत्तवते नमः । (75\.3) 973\. OM हस्तिदन्तमंसे गृहीत्वा हलिना युतं मल्लरङ्गं प्रवेशितवते नमः । (75\.4) 974\. OM पूर्णाय नमः । (75\.5) 975\. OM निरवधि परमानन्दसान्द्रप्रकाशाय नमः । (75\.5) 976\. OM गोपेषु साक्षात् विलसितवते नमः । (75\.5) 977\. OM चाणूरमुष्टिकादिमल्लध्वंसकाभ्यां रामकृष्णाभ्यां नमः । (75\.7) 978\. OM सुलळितवपुर्भ्यां रामकृष्णाभ्यां नमः । (75\.7) 979\. OM कंसस्य दुष्टोक्तिभिः रुष्टाय नमः । (75\.8) 980\. OM व्याप्तमूर्तये नमः । (75\.8) 981\. OM कंससायुज्यदायकाय नमः । (75\.9) 982\. OM उग्रसेनं यदुकुलराजानं कृतवते नमः । (75\.10) 983\. OM भक्तानामुत्तमं अमरगुरोराप्तनीतिं उद्धवं सखायं लब्ध्वा तुष्टाय नमः । (75\.10) 984\. OM सर्वरोगरोधकाय नमः । (75\.10) 985\. OM मुसलिना सह सान्दीपनीं गत्वा चतुःषष्टिमात्रैः अहोभिः सर्वविद्याः गृहीतवते नमः । (76\.1) 986\. OM सर्वज्ञाय नमः । (76\.1) 987\. OM यमनिलयनात् आहृतं नष्टं पुत्रं गुरवे दक्षिणार्थं दत्तवते नमः । (76\.1) 988\. OM प्रेमभारप्रणुन्नानां गोपिकानां सकलभुवने दुर्ल्लभं भक्त्युद्रेकं दर्शयितुं भक्तवर्यं उद्धवं गोकुलं प्रेषितवते नमः । (76\.2) 989\. OM अमृतवपुषे नमः । (76\.5) 990\. OM नगरसुदृशां कान्ताय नमः । (76\.5) 991\. OM गोपिकानां प्राणनाथाय नमः । (76\.5) 992\. OM रासक्रीडालुळितलळितविश्लथत्केशपाशाय नमः । (76\.6) 993\. OM मन्दोद्भिन्नश्रमजलकणलोभनीयाङ्गाय नमः । (76\.6) 994\. OM कारुण्याब्धये नमः । (76\.6) 995\. OM भुवनमदनाय नमः । (76\.6) 996\. OM गोपिकानां सकलभुवने नेक्षितं भक्तिं पश्यन् गोकुलात् उपगतं आनन्दाकुलं उद्धवं दृष्ट्वा हृष्टाय नमः । (76\.11) 997\. OM गुरुपुरपतये नमः । (76\.11) 998\. OM स्मरातुरां सैरन्ध्रीं रहसि सुखं रमयित्वा कामितं वरं दत्तवते नमः । (77\.3) 999\. OM उपश्लोकं नामानं सात्त्वततन्त्रविदं सुतं सैरन्ध्र्यै दत्तवते नमः । (77\.4) 1000\. OM निज मन्दिरे आगतेषु अक्रूरेण बहु नुतेभ्यो मोदेनाभ्यर्चितेभ्यो बलोद्धवकेशवेभ्यो नमः । (77\.5) 1001\. OM जरासन्धस्य त्रयोविंशत्यक्षौहिणीसंहारकाय नमः । (77\.6) 1002\. OM बलेन बलात् बद्धं बलोत्तरं जरासन्धं भूयः बलोद्यमरसेन मोचनं कृतवते नमः । (77\.7) 1003\. OM षोडशकृतेषु युद्धेषु जरासन्धस्य सैकनवतित्रिशतं सैन्यं नाशयितवते नमः । (77\.8) 1004\. OM यवनत्रिकोट्या सह यवनं पुरः दृष्ट्वा पयोधिमध्ये त्वष्ट्रा पुरं निर्माय योगबलात् स्वजनान् तत्र नीतवते नमः । (77\.9) 1005\. OM वधसुकृतविहीनं म्लेच्छेशं यवनं मुचुकुन्देन भस्मीकृतवते नमः । (77\.10) 1006\. OM पद्ममालिने नमः । (77\.10) 1007\. OM स्तुवते भगवत्प्रसादैककाङ्क्षिणे मुचुकुन्दाय मुक्तेः तुल्यां भक्तिं आशु मोक्षं अपि दत्तवते नमः । (77\.11) 1008\. OM दर्पाय जरासन्धाय चरमविजयं प्रदत्वा जलधिनगरीं याताय नमः । (77\.12) 1009\. OM वातालयेश्वराय नमः । (77\.12) 1010\. OM त्रिदिववर्द्धकिवर्द्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् जलधिमध्यगतं नवपुरं द्वारकां अञ्चितरोचिषवपुषालङ्कृतवते नमः । (78\.1) 1011\. OM रेवतभूभृति तनयां रेवतीं हलभृते ददुषि मुदिताय नमः । (78\.2) 1012\. OM रेवतीकान्ताय बलरामाय नमः । (78\.2) 1013\. OM चिरधृतप्रणयया विदर्भसुतया रुक्मिण्या प्रेषितं दूतं द्विजं आदरपूर्वं स्वीकृतवते नमः । (78\.5) 1014\. OM कृपालयाय नमः । (78\.7) 1015\. OM जगदेकपतये नमः । (78\.7) 1016\. OM प्राप्ते रुक्मिणीसन्देशे प्रमुदितं वैदर्भ्या प्रेषितं द्विजं समं कन्याहरणार्थं कूण्डिनं गतवते नमः । (78\.10) 1017\. OM गुरुमरुत्पुरनायकाय नमः । (78\.10) 1018\. OM बलसमेतबलानुगताय कुण्डिनं प्राप्ताय भीष्मकमानिताय नमः । (79\.1) 1019\. OM गिरिसुतायाः पदपङ्कजे निपतित्वा भैष्म्या यस्य पतित्वं याचितो तस्मै नमः । (79\.4) 1020\. OM रुक्मिण्यां गिरिजालयात् सुरुचिरं निर्गते \ldq{}चन्द्रमुखि क्व नु गमिष्यसि\rdq{} इति सरसं उक्त्वा तां रथं समधिरोप्य हृतवते नमः । (79\.7) 1021\. OM क्रुधाभिः कृतरणाभिः नृपाभिः पिशुनकैः अनुदचाल्यमानाय नमः । (79\.8) 1022\. OM आहवे आगतं रुक्मिणं निबध्य विरूपयन् हृदमदं बलोक्तिभिः मोचनं कृतवते नमः । (79\.9) 1023\. OM नवसमागमलज्जितमानसां हसितांशुलसन्मुखीं प्रणयकौतुकजृम्भितमन्मथां रुक्मिणीं यथासुखं रहसि रमयितवते नमः । (79\.10) 1024\. OM एकदा ऋजुमतेः वरतनोः वैदर्भ्याः वक्रगिरा अतिलोलतां कृतवते नमः । (79\.11) 1025\. OM अथ तदधिकलाळनकौशलैः प्रणयिनीं अधिकं सुखयितवते नमः । (79\.12) 1026\. OM भगवति रतां तस्य आत्मजां छलतो विवोढुं अर्कलब्धं दिव्यं सत्राजितः स्यमन्तकमणिं याचितवते नमः । (80\.1) 1027\. OM स्यमन्तकं गळभुवि वहन् मृगयां गतं भ्रातरं प्रसेनं सिंहेन हते सत्राजित्गिरं अनु जनाभिः यस्मिन् मणिहरणापराधं व्याजेनारोपितस्तस्मै नमः नमः । (80\.3) 1028\. OM आत्मनिलिप्तं दुर्यशो मार्ष्टुं सर्वज्ञोऽपि मार्गणपरो भूत्वा अरण्यं गतवते नमः । (80\.3) 1029\. OM वने प्रसेनं हरिं अपि हतं दृष्ट्वा सिंहघ्नेन भक्तचूडामणिना जाम्बवता सह स्यमन्तकप्रतिगृहणार्थं मुष्टियुद्धं कृतवते नमः । (80\.4) 1030\. OM युद्धे जाम्बवन्तं जित्वा तं अनुगृह्य तेन दत्तं दुहितरं जाम्बवतीं वरमणिं च परिगृहीतवते नमः । (80\.5) 1031\. OM सत्राजिते स्यमन्तकरत्नं प्रदत्वा तेन दत्तं दुहितरं विलोलविलोचनां सत्यभामां स्वीकृतवते नमः । (80\.6) 1032\. OM गान्दिनेयकृतवर्मयोः गिरा सत्राजितं हत्वा तस्मात् स्यमन्तकं हृतवन्तं शतधन्वानं भामाशोकशान्त्यर्थं हतवते नमः । (80\.8) 1033\. OM शतधन्वनाअक्रूरे न्यस्तं स्यमन्तकं सभायां प्रदर्शयित्वा तुष्टाय नमः । (80\.10) 1034\. OM भामाकुचान्तशयनाय नमः । (80\.10) 1035\. OM स्निग्द्धां मुग्द्धां सत्यभामां सततं लाळयितवते नमः । (81\.1) 1036\. OM भामया सह याज्ञसेनीविवाहं गत्वा पार्थप्रीत्यै हस्तिनपुर्यां मनागास्थिताय नमः । (81\.1) 1037\. OM शक्रप्रस्थपुरसंविधायकाय नमः । (81\.1) 1038\. OM भगवदवरजां कौरवेणार्थ्यमानां भद्रां कुहनामस्करिणा शक्रसूनुना हरणं कारितवते नमः । (81\.2) 1039\. OM यमुनाकूलदृष्टां काळिन्दीं परिगृहीतवते नमः । (81\.3) 1040\. OM अर्जुनप्रीत्यर्थं खाण्डवप्रीणिताग्नये नमः । (81\.3) 1041\. OM भ्रातृत्रस्तां प्रणयविवशां पैतृष्वसेयीं अवन्तीं मित्रविन्दां राज्ञां मद्ध्ये हृतवते नमः । (81\.3) 1042\. OM सप्तवृषवरान् सप्तमूर्तिः भूत्वा निमेषात् बद्ध्वा नग्नजिन्नन्दनां सत्यां व्यूढवते नमः । (81\.4) 1043\. OM सन्तर्दनाद्यैः दत्तं पैतृष्वसेयीं भद्रां स्वीकृतवते नमः । (81\.4) 1044\. OM पार्थाद्यैरपि अकृतलवनं तोयमात्राभिलक्ष्यं शफरं लक्षं छित्त्वा भद्रकन्यां लक्ष्मणां वृताय नमः । (81\.5) 1045\. OM स्मृतायातं पक्षिप्रवरं अधिरुह्य भामां अङ्के वहन्प्राग्ज्योतिषपुरं गतवते नमः । (81\.6) 1046\. OM दुर्गाणि विभिन्दन्त्रुटितपृतनाशोणितरसैः प्राग्ज्योतिषपुरं शोणितपुरं कृतवते नमः । (81\.6) 1047\. OM जलधिमध्यात् उदपतितं पञ्चास्यं मुरं चक्रेण प्रदलितशिराः कृतवते नमः । (81\.7) 1048\. OM चतुर्दन्तैर्दन्तावळपतिभिः इन्धानसमरं भौमं नरकासुरं रथाङ्गेन छित्वा तीर्णनरकं कृतवते नमः । (81\.7) 1049\. OM भूमीदेव्या स्तुताय नमः । (81\.8) 1050\. OM राज्यं एकं गजं च नरकतनयाय भगदत्ताय दत्तवते नमः । (81\.8) 1051\. OM खलेन नरकासुरेण आबद्धानं स्वगतमनसां षोडशसहस्राणि स्त्रीणां मोचितवते नमः । (81\.8) 1052\. OM अदितेः भौमापहृतकुण्डलं दातुं द्युस्त्रीषु दत्तह्रिया दयितया भामया समं दिवं गतवते नमः । (81\.9) 1053\. OM भामाप्रीत्यर्थं कल्पतरुं हृतवते नमः । (81\.9) 1054\. OM अभिपतितं इन्द्रं जितवते नमः । (81\.9) 1055\. OM शक्राद्यैर्महितवते नमः । (81\.9) 1056\. OM कल्पद्रुं सत्यभामाभवनभुवि सृजवते नमः । (81\.10) 1057\. OM द्व्यष्टसाहस्रयोषाः स्वीकृतवते नमः । (81\.10) 1058\. OM प्रत्यागारं विहितबहुवपुषा ताः केळिभेदैः लाळितवते नमः । (81\.10) 1059\. OM तत्र तत्रापि गेहे आश्चर्यात् नारदालोकितविविधगतये नमः । (81\.10) 1060\. OM सर्वासु पत्नीषु दश दश तनयान्कृतवते नमः । (81\.10) 1061\. OM शम्बरासुरं हत्वा रत्या सह निजपुरं आगतस्य रौक्मिणेयस्य रुक्मिपुत्रीहारकस्य प्रद्युम्नस्य पित्रे नमः । (82\.1) 1062\. OM प्रद्युम्नपुत्रस्य रुक्मिपौत्रीरोचनापतेः अनिरुद्धस्य पितामहाय नमः । (82\.1) 1063\. OM अनिरुद्धस्य उद्वाहे द्यूतवैरात् रुक्मिं हतवते बलभद्राय नमः । (82\.1) 1064\. OM मुसलिने नमः । (82\.1) 1065\. OM बाणस्य बलिसुतस्य दुहित्रा उषया स्वप्नानुभूत्या विरहातुरया कमितस्य अनिरुद्धस्य पितामहाय नमः । (82\.2) 1066\. OM उषासख्या अतीवकुशलयोगिन्या चित्रलेखया निशायां योगबलतः द्वारकात् हृतस्य उषारमणस्य अनिरुद्धस्य पितामहाय नमः । (82\.3) 1067\. OM शर्वबन्धुना बाणासुरेण बन्धितानिरुद्धस्य पितामहाय नमः । (82\.4) 1068\. OM श्रीनारदोक्तोदन्तदुरन्तरोषैः बाणनगरं शोणितपुरं अनिरुद्धमोचनार्थं निरुद्धवते नमः । (82\.4) 1069\. OM पुरीपालश्शैलप्रियदुहितृनाथेन भूतव्रातैः समं निरुद्धयदुबलस्य नाथाय नमः । (82\.5) 1070\. OM पुरहन्तारं समं घटिताय नमः । (82\.5) 1071\. OM निरुद्धाशेषास्त्रं गिरिशं जृम्भणास्त्रेण मोहितवते नमः । (82\.6) 1072\. OM ज्ञानिना विष्णुज्वरेणशमितशिवज्वरेण चरितजुषां विज्वरं दत्त्वा गतेन स्तुताय नमः । (82\.7) 1073\. OM पुनरभिपतितं नानायुधोग्रं बाणं निर्ल्लूनाशेषदोषं कृतवते नमः । (82\.8) 1074\. OM शङ्करेणोपगीताय तद्वाचा शिवभक्तं बाणं उभयतशिष्टबाहुद्वितयं कृत्वा निर्भयं मोचितवते नमः । (82\.8) 1075\. OM सानिरुद्धाय सहोषया निजपुरीं गताय नमः । (82\.8) 1076\. OM शक्रं तावत् मुहुः, नन्दहरणे वरुणं, बालानीतौ यमं, दवदहनपाने अनिलसखं, वत्सस्तेये विधिं, बाणस्य समरे गिरिशं च जितवते नमः । (82\.9) 1077\. OM सर्वावतारात् विश्वोत्कर्षी कृष्णावताराय नमः । (82\.9) 1078\. OM द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयं प्रापितवते नमः । (82\.10) 1079\. OM निजजने अनुत्तमां द्विजभक्तिं उपदिशितवते नमः । (82\.10) 1080\. OM पवनेश्वराय नमः । (82\.10) 1081\. OM हूतानुपेतयमुनादमनाय रामाय नमः । (83\.1) 1082\. OM सेवकवादमूढस्य पौण्ड्रकवासुदेवस्य \ldq{}नारायणोऽहमवतीर्णेहास्मि भूमौ\rdq{} इति सन्देशं श्रुत्वा हसितवते नमः । (83\.1) 1083\. OM वक्षसि तापेन कृताङ्कं अनल्पमूल्यश्रीकौस्तुभं मकरकुण्डलपीतचेलं पौण्ड्रकीयवपुः दृष्ट्वा तस्य शीर्षं सुदर्शनेन छेदितवते नमः । (83\.3) 1084\. OM पौण्ड्रकमित्रकाशिपशिरोऽपि छेद्य काश्यां पातयितवते नमः । (83\.4) 1085\. OM जाळ्येन बालकगिरापि किल \ldq{}अहं एव श्रीवासुदेव\rdq{} इति रूढमतये पौण्ड्रकाय सायूज्यं दत्तवते नमः । (83\.5) 1086\. OM काशीश्वरस्य तनयेन सुदक्षिणेन विहिताभिचारेण प्रेषितं कृत्यां पार्श्वस्थं कालचक्रं विसर्ज्य दाहितवते नमः । (83\.7) 1087\. OM कृत्यायाः दहनार्थं प्रेषितं कालचक्रेण काशीपुरीमपि दाहितवते नमः । (83\.8) 1088\. OM खलतां गतं नरकसचिवं देशक्लेशकरं विविदं तलाहतेन पातयितवते हलिने नमः । (83\.9) 1089\. OM कौरव्यपुत्रीहरणनियमितं साम्बं कुरूणां बन्धनात् मोचितवते रामाय नमः । (83\.10) 1090\. OM दुर्बोधलीलाय तापशान्त्यै निषेविताय नमः । (83\.10) 1091\. OM तपनोपरागकाले सुतीर्त्थं समन्तपञ्चकाख्यं समुपागतवते नमः । (84\.1) 1092\. OM यदुकुलमहिळावृताय नमः । (84\.1) 1093\. OM समन्तकपञ्चके बहुजनहिताय तीर्थतोये विनिमज्जितवते नमः । (84\.2) 1094\. OM द्विजकुलपरिमुक्तवित्तराशये नमः । (84\.2) 1095\. OM कुरुपाण्डवादि मित्रैः सममिळतवते नमः । (84\.2) 1096\. OM गाढभक्तिभारया द्रुपदसुतया चोदितायाः भगवत्पत्नीभिः वर्णितमहानुभावाय नमः । (84\.3) 1097\. OM गोपान् नीरीक्ष्य अतिकुतुकात् उपगम्य तान् मानयितवते नमः । (84\.4) 1098\. OM चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं अन्वयाताय नमः । (84\.4) 1099\. OM भगवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनां अतिरसपरिमुक्तकञ्चुळीके परिचयहृद्यतरे कुचे निलीनवते नमः । (84\.5) 1100\. OM परिरम्भणेन राधिकां द्राक् अतिविवशां विधाय आत्मनिर्वृतिं दत्तवते नमः । (84\.6) 1101\. OM रहसि गोपिकाः अपगतव्यथा विधाय \ldq{}परमसुखचिदात्मकोऽहं आत्म इति वः चेतसि स्फुटं एव उदयतु\rdq{} इति तत्त्वबोधं दत्तवते नमः । (84\.7) 1102\. OM तत्त्वोपदेशेन गोपिकानां भगवद्विचिन्ता परमसुखैक्यमयी कृतवते नमः । (84\.8) 1103\. OM भगवदनुषङ्गरसगोपैः सह त्रिमासमात्रं पुरा इव उषितवते नमः । (84\.10) 1104\. OM व्यपगमसमये राधां समेत्य दृढं उपगुह्य तां वीतखेदां निरीक्ष्य प्रमुदितहृदयाय नमः । (84\.11) 1105\. OM मगधभूभृता चिरनिरोधसङ्क्लेशितेभ्योः शताष्टकयुतायुतद्वितयभूमिभृत्भ्योः मागधक्षपणाभ्यर्थना प्राप्तवते नमः । (85\.1) 1106\. OM अनाथशरणाय नमः । (85\.1) 1107\. OM नारदोदीरितयुधिष्ठिरमखोद्यमं ज्ञात्वा उभयकार्यपर्याकुलाय नमः । (85\.2) 1108\. OM विरुद्धजयिनः अध्वरात्, उभयसिद्धिः इति उद्धववचनं स्वीकृत्य अशेषदयितायुतं यौधिष्ठिरीं पुरं गतवते नमः । (85\.2) 1109\. OM धर्मजेन सभीमार्जुनं मागधं प्रेषिताय नमः । (85\.3) 1110\. OM द्विजमिषेण गिरिव्रजपुरं संप्राप्य मागधं समरोत्सवं याचितवते नमः । (85\.4) 1111\. OM अपूर्णसुकृतं जरासन्धं पवनजेन सङ्ग्रामयन् जिष्णुना सह राजयुद्ध्वा निरीक्ष्य स्थिताय नमः । (85\.4) 1112\. OM अशान्तसमरोद्धतं जरसः सुतं विटपपाटनासंज्ञया पवनजेन निष्पाटितं निपातिताय नमः । (85\.5) 1113\. OM नृपतीन् विमुच्य तान् समनुगृह्य परां भक्तिं दत्त्वा भुवि धर्मगुप्त्यै नियोजितवते नमः । (85\.5) 1114\. OM युधिष्ठिरे राजसूयाध्वरं प्रचक्रुषि सति द्विजपदावनेजादिकं कृतवते नमः । (85\.6) 1115\. OM सहदेववागनुगतेन धर्मजेन सदसि विचार्य सवनिकर्मणि प्रवरं अग्रपूजाविधिं यस्मिन् व्यधत्त तस्मै नमः । (85\.7) 1116\. OM विश्वभूतात्मने नमः । (85\.7) 1117\. OM मुनिनृपेषु तिष्ठत्सु सत्सु कृष्णं प्रति सुदुर्वचोविततिं उद्वमन्तं चेदिपस्य शिरः निजपक्षगान् निवार्य दनुजदारिणा स्वारिणा छेदितवते नमः । (85\.9) 1118\. OM जनुस्त्रितयलब्धया सततचिन्तया शुद्धधिये शिशुपालाय योगिनां दुर्लभां भगवति एकतां दत्तवते नमः । (85\.9) 1119\. OM सुयोधने स्थलजलभ्रमात् भ्रमिते सति द्रुपदनन्दनाभीमयोः उत्थितं हसितं अपाङ्गकलया उज्जृम्भितवते नमः । (85\.10) 1120\. OM धराभरनिराकृतौ बीजं वपितवते नमः । (85\.10) 1121\. OM जनार्दनाय नमः । (85\.10) 1122\. OM साल्वामात्यं उग्रवीर्यं द्युमन्तं हतवतः प्रद्युम्नस्य पित्रे नमः । (86\.1) 1123\. OM साल्वविमानं सौभं गदया चूर्णीकृत्य उदकनिधौ क्षिप्तवते नमः । (86\.3) 1124\. OM चक्रेण साल्वं उत्कृत्य तस्मै मोक्षं दत्तवते नमः । (86\.3) 1125\. OM दन्तवक्त्रं कौमोदक्या हत्वा तस्मै चैद्यवत् भगवति ऐक्यं प्रापितवते नमः । (86\.3) 1126\. OM क्रन्दन्त्या याज्ञसेन्याः चेलमालां सकरुणं अनन्तां कृतवते नमः । (86\.4) 1127\. OM शर्वांशजमुनिचकितद्रौपदीचिन्तितोऽथ प्राप्ताय नमः । (86\.4) 1128\. OM शाकान्नमश्नन् मुनिगणं तृप्तिमन्तं कृतवते नमः । (86\.4) 1129\. OM युद्धोद्योगे फल्गुनेन वृताय नमः । (86\.5) 1130\. OM कौरव्ये दत्तसैन्याय नमः । (86\.5) 1131\. OM पाण्डवार्थं दूत्यकृते करिपुरं गतवते नमः । (86\.5) 1132\. OM कौरवेण भगवद्वचने धिक्कृते मुनिसदसि विश्वरूपं व्यावृण्वन् हस्तिनपुरीं क्षोभितवते नमः । (86\.5) 1133\. OM समरमुखे जिष्णुं खिन्नं वीक्ष्य तस्मै भगवद्गीतोपदिश्य विश्वरूपं दर्शयन् वधभियं प्रोज्झ्य प्रकृतिं नीतवते नमः । (86\.6) 1134\. OM विश्वरूपं दर्शयन् अर्जुनस्य वधभियं प्रोज्झ्य तं प्रकृतिं नीतवते नमः । (86\.6) 1135\. OM भक्तोत्तंसे भीष्मे नित्यं नित्यं अवनिभृदयुतं विभिन्दति सति तं निरोधितुं निश्शस्त्रत्वप्रतिज्ञां विजह्य अरिवरं धारयन् आधावते तं प्राज्ञलिं नतशिरसं वीक्ष्य मोदात् प्रत्यागताय नमः । (86\.7) 1136\. OM द्रोणस्य युद्धे भगदत्तेरितं वैष्णवास्त्रं वक्षसि धृतवते नमः । (86\.8) 1137\. OM चक्रस्थगितरविमहाः सन्ध्यां निर्माय जयद्रथवधहेतुभूताय नमः । (86\.8) 1138\. OM नागास्त्रे कर्णमुक्ते क्षितिं अवनमयन् पार्थं केवलं कृत्तमौलिं कृत्वा तं रक्षितवते नमः । (86\.8) 1139\. OM अप्रत्युत्थायिसूतक्षयं कृत्वा तत्पदे तस्य सुतं कल्पितवते तीर्त्थगामिने रामाय नमः । (86\.9) 1140\. OM पर्वणि यज्ञघ्नं बल्वलं परिदलयितवते रामाय नमः । (86\.9) 1141\. OM स्नाततीर्त्थाय रणान्ते संप्राप्ताय भीमदुर्योधनरणं अशमं वीक्ष्य निजपुरीं गतवते रामाय नमः । (86\.9) 1142\. OM विजयाय द्रौणिमुक्तब्रह्मास्त्रसंहरणोपदेशं दत्तवते नमः । (86\.10) 1143\. OM द्रौण्यस्त्रात् उत्तरागर्भं रक्षितवते नमः । (86\.10) 1144\. OM चक्रपाणये नमः । (86\.10) 1145\. OM यं पश्यन् भीष्मो भक्तिभूम्ना सपदि निष्कळब्रह्मभूयं अयात् तस्मै नमः । (86\.11) 1146\. OM अतिमहितैः त्रिभिः अश्वमेधैः संयाज्य धर्मजं पूर्णकामं कृतवते नमः । (86\.11) 1147\. OM कुचेलसतीर्त्थ्याय नमः । (87\.1) 1148\. OM वृत्तिलब्धये निषेव्याय नमः । (87\.2) 1149\. OM कुचेलं अतिसम्भावनया स्वीकृताय नमः । (87\.4) 1150\. OM कुचेलं प्रपूज्य करे गृहीत्वा पुराकृतं कथयितवते नमः । (87\.5) 1151\. OM त्रपाजुषः सतीर्थात् पृथुकं बलात् प्रगृहीतवते नमः । (87\.6) 1152\. OM मुष्टौ सकृदाशिते सम्भ्रमात् उपेत्यया रमया \ldq{}इयता ननु ननु कृतं\rdq{} इत्युक्त्वा गृहीतहस्ताय नमः । (87\.6) 1153\. OM भक्तेषु भक्ताय विचित्ररूपानुग्रहदायकाय नमः । (87\.7) 1154\. OM कुचेलाय एकमुष्टि पृथुकाशनेनैव सर्वैश्वर्याणि प्रदत्तवते नमः । (87\.8) 1155\. OM महात्भुतकरुणामूर्तये नमः । (87\.9) 1156\. OM आपूरितभक्तवाञ्चिताय नमः । (87\.10) 1157\. OM मृताग्रजान् सुतलात् आनीय मात्रे प्रदर्श्य तां सन्तुष्टं कृतवते नमः । (88\.1) 1158\. OM द्विजेन्द्रं श्रुतदेवं नृपतिं बहुळाश्वं च अनुग्रहीतुकामाय तापसैः समेताय मिथिलां प्राप्तवते नमः । (88\.2) 1159\. OM उभयोः निकेतं युगपत् गन्तुं द्विमूर्ती भूताय नमः । (88\.3) 1160\. OM उभयेन विहितोपचारैः पूजिताय उभयस्मै मुक्तिं दत्तवते नमः । (88\.3) 1161\. OM जिष्णोः गर्वं विनेतुं नवद्विजतनयमृतिवृत्तान्तं श्रुत्वापि किञ्चित् न कृतवते नमः । (88\.4) 1162\. OM अर्जुनकृतदशमसुतरक्षाप्रतिज्ञायां मोघे भवति सति हुतभुजिपतनात् पार्त्थं सस्मितं वारितवते नमः । (88\.6) 1163\. OM द्विजतनयान्वेषणार्थं पार्त्थं वैकुण्ठं नीतवते नमः । (88\.7) 1164\. OM भुजङ्गाधिपतले आसीनाय दिव्यभूषायुधाद्यैरावीताय नमः । (88\.8) 1165\. OM पीतचेलाय नमः । (88\.8) 1166\. OM प्रतिनवजलदश्यामळाय नमः । (88\.8) 1167\. OM श्रीमदङ्गाय नमः । (88\.8) 1168\. OM तिसृणां मूर्तीनां ईशित्रे नमः । (88\.8) 1169\. OM मां एव अधिकविवृतान्तर्हिततया विभिन्नौ युवां द्वौ इति कृष्णार्जुनौ उक्तवते नमः । (88\.9) 1170\. OM वैकुण्ठनाथाय नमः । (88\.9) 1171\. OM कृष्णार्जुनाभ्यां दशद्विजसुतान् दत्तवते नमः । (88\.9) 1172\. OM द्विजसुतान् वैकुण्ठात् आनीय तेषां पित्रे दत्तवते नमः । (88\.10) 1173\. OM पार्त्थप्रतिज्ञारक्षकाय नमः । (88\.10) 1174\. OM भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णाय नमः । (88\.10) 1175\. OM पूर्णब्रह्मणे नमः । (88\.10) 1176\. OM भक्तानामग्रयायिने उद्धवाय विज्ञानसारं ग्राहितवते नमः । (88\.11) 1177\. OM सर्वतः सर्वलोकाः यत्र सौहार्दभीतिस्नेहद्वेषानुराग\- प्रभृतिभिरतुलैः अश्रमैर्योगभेदैः समस्तां आर्तिं तीर्त्वा अमृतपदं प्राप्नुवन् तस्मै कृष्णावताराय नमः । (88\.12) 1178\. OM विश्वार्तिशान्तिकराय नमः । (88\.12) 1179\. OM भक्तिपूर्तिकराय नमः । (88\.12) 1180\. OM प्रशान्तेषु क्षिप्रप्रसादकाय नमः । (89\.1) 1181\. OM अखिलकामप्रदायकाय नमः । (89\.1) 1182\. OM शाकुनेयात् शर्वं रक्षितुं धृतपटुवटुवपुषे नमः । (89\.5) 1183\. OM शाकुनेयं मोहयित्वा तस्य करं तस्यैव शिरसि न्यस्य तं घातितवते नमः । (89\.6) 1184\. OM रमाङ्कभुविसुप्ताय नमः । (89\.8) 1185\. OM पङ्कजलोचनाय नमः । (89\.8) 1186\. OM भृगोः पादचिह्नभूषणाय नमः । (89\.8) 1187\. OM च्युतिदोषहीनाय नमः । (89\.9) 1188\. OM सत्त्वोच्चयैकतनवे नमः । (89\.9) 1189\. OM पशुपवनिताभाग्यनिवहाय नमः । (89\.10) 1190\. OM सर्वशर्वादिजेत्रे नमः । (90\.1) 1191\. OM त्रिभागे सत्यपदे त्रिरूपाय नमः । (90\.2) 1192\. OM विकुण्ठपदाय नमः । (90\.2) 1193\. OM सात्त्विकतनवे नमः । (90\.3) 1194\. OM त्रिमूर्त्यतिगताय नमः । (90\.4) 1195\. OM सर्वमयत्वहेतोः उपासनविधौ शर्वात्मने नमः । (90\.4) 1196\. OM यस्य नामसहस्रकादि श्रीशङ्करेण व्याख्यत् तस्मै भगवते नमः । (90\.5) 1197\. OM सकलेश्वराय नमः । (90\.6) 1198\. OM मूर्तित्रयातिगाय नमः । (90\.6) 1199\. OM प्रणवे निष्कळे ध्येयाय नमः । (90\.6) 1200\. OM त्रिमूर्तियुक् सत्यपदत्रिभागतः परस्मै पदाय नमः । (90\.7) 1201\. OM ब्राह्मकल्पे धात्रे अनावृताय वपुषे नमः । (90\.8) 1202\. OM भागवतद्वितीयस्कन्धोदितायवपुषे नमः । (90\.8) 1203\. OM हरिशर्वमुखनाम्ने नमः । (90\.8) 1204\. OM व्यासोक्तिसारमयभागवतोपगीताय नमः । (90\.11) 1205\. OM क्लेशनाशकाय नमः । (90\.11) 1206\. OM भक्तिदायकाय नमः । (90\.11) 1207\. OM श्रीकृष्णाय नमः । (91\.1) 1208\. OM अखिलात्मने नमः । (91\.1) 1209\. OM देवदेवाय नमः । (91\.1) 1210\. OM मायाधिनाथाय नमः । (91\.3) 1211\. OM सद्सङ्गात् भक्तमुखात् उन्मिषद्भिः भगवद्माहात्म्यप्रकारैः पापात् उद्धार्य भक्तिं सुदृढं कुर्वते नमः । (91\.4) 1212\. OM भक्तिदार्ढ्यं विरागं भगवत्तत्त्वबोधं च भगवत्सेवया ददते नमः । (91\.6) 1213\. OM कृपाकराय नमः । (91\.6) 1214\. OM भुवनपतये नमः । (91\.6) 1215\. OM परमसुखमयाय नमः । (91\.10) 1216\. OM अशेषरोगनाशकाय नमः । (91\.10) 1217\. OM हृद्याय नमः । (92\.2) 1218\. OM सत्त्वैकरूपाय नमः । (92\.2) 1219\. OM अभीष्टमूर्तये नमः । (92\.2) 1220\. OM कृते श्वेतच्छायाय मुनिवरवपुषे नमः । (92\.5) 1221\. OM त्रेतायां स्रुक्स्रुवाद्यङ्किताय अरुणतनवे यज्ञरूपाय नमः । (92\.5) 1222\. OM द्वापरे तन्त्रमार्गैः सेविताय विलसदरिगदाय श्यामळाङ्गाय नमः । (92\.5) 1223\. OM कलिसमये सङ्कीर्तनाद्यैरुपासिताय नीलवर्णाय नमः । (92\.5) 1224\. OM अखिलदाय नमः । (92\.6) 1225\. OM मुररिपवे नमः । (92\.6) 1226\. OM कलिकाले निर्यत्नैः सङ्कीर्तनाद्यैः मार्गैः उपासद्भ्यः भक्तानां क्षिप्रप्रसादकाय नमः । (92\.6) 1227\. OM कलौ द्रमिळभुवि भक्तानां भूरिसङ्ख्यावर्द्धकाय नमः । (92\.7) 1228\. OM गङ्गा गायत्री तुळसिका गोपिकाचन्दनं साळग्रामाभिपूजा एकादशीत्याद्यैः अयत्नोपासिताय नमः । (92\.9) 1229\. OM मुक्तिप्रदायकाय नमः । (92\.9) 1230\. OM देवर्षीणां पितॄणां ऋणेभ्यो मोचकाय नमः । (92\.10) 1231\. OM शरण्याय नमः । (92\.10) 1232\. OM पापोत्थतापरोधकाय नमः । (92\.10) 1233\. OM चित्तस्थिताय नमः । (92\.10) 1234\. OM भ्रान्तिजन्यमायाविलासनानात्वगुणदोषावबोधनाशकाय नमः । (93\.1) 1235\. OM करुणाकराय नमः । (93\.1) 1236\. OM भगवति न्यस्तचित्तानां तापत्रयोन्मूलकाय नमः । (93\.2) 1237\. OM निश्चलत्वेन भूमिः इव क्षमाशिक्षकाय गुरवे नमः । (93\.3) 1238\. OM आत्मनः व्याप्तत्वनिर्लेपताबोधकाय गगनगुरवे नमः । (93\.3) 1239\. OM अहं स्वच्छः पावन मधुरः इति बोधकाय उदकगुरवे नमः । (93\.4) 1240\. OM सर्वान्नीनोऽपि दोषं मा स्म गृह्णां, \ldq{}तरुषु अग्नि इव सर्वभूतेषु आत्मा एकः\rdq{} इति बोधकाय वह्निगुरवे नमः । (93\.4) 1241\. OM कलानां पुष्टिः नष्टिः इव तनोः न आत्मनः इति बोधकाय शशिरूपगुरवे नमः । (93\.4) 1242\. OM तोयादिव्यस्तमार्ताण्डवत् तनुषु आत्मनः एकतां बोधकाय सूर्यगुरवे नमः । (93\.4) 1243\. OM व्याधकपोतकथया क्षणिकलौकिकबन्धदुःखप्रबोधकाय गुरवे नमः । (93\.5) 1244\. OM अजगराख्यानात् क्षुद्पिपासासहनशक्तितितिक्षा माहात्म्यप्रबोधकाय गुरवे नमः । (93\.5) 1245\. OM आत्मनः अगाधता बोधकाय सिन्धुगुरवे नमः । (93\.5) 1246\. OM योषितादिसुखं शिखिनि शलभवत् क्षुद्रं इति बोधकाय गुरवे नमः । (93\.5) 1247\. OM भृङ्गवत् सारं एव भोज्यं, धनचयनं नाशकारणं इति बोधकाय गुरवे नमः । (93\.5) 1248\. OM वशगतगजवत् तरुणी बन्धकारणं इति बोधकाय गुरवे नमः । (93\.6) 1249\. OM माध्वीहरः इव धनौघं नार्जितव्यं, अन्यः तं हर्ता इति बोधकाय गुरवे नमः । (93\.6) 1250\. OM मृगवत् ग्राम्यगीतश्रवणदोषबोधकाय गुरवे नमः । (93\.6) 1251\. OM बळिशे झषवत् जिह्वालौल्यदोषबोधकाय गुरवे नमः । (93\.6) 1252\. OM पिङ्गळा विरागाख्यानेन वैराग्यगुणप्रबोधकाय गुरवे नमः । (93\.6) 1253\. OM सामिषकुरराख्यानकथया लोभदोषप्रबोधकाय गुरवे नमः । (93\.6) 1254\. OM शिशुवत् मानावमानगणनाराहित्यमाहात्म्यप्रबोधकाय गुरवे नमः । (93\.7) 1255\. OM एकशेषकन्यावलयाख्यानेन एकान्तवासविशेषबोधकाय गुरवे नमः । (93\.7) 1256\. OM इषुकृताख्यानेन एकाग्रतागुणबोधकाय गुरवे नमः । (93\.7) 1257\. OM इन्दुरोर्मन्दिरेषु अहिरिव ममतादोषदर्शकाय गुरवे नमः । (93\.7) 1258\. OM भगवत् कृतं जगत् भगवति एव क्षपयसि इति ऊर्णनाभात् बोधकाय गुरवे नमः । (93\.8) 1259\. OM चिन्तितं एव भवति इति पेशकारात् बोधकाय गुरवे नमः । (93\.8) 1260\. OM बहुतररुजा पीडितविड्भस्मदेहात् विवेकवैराग्यात्मकनित्यवस्तुबोधप्रबोधकाय नमः । (93\.8) 1261\. OM इत्युपरिवर्णितान्तःस्थितचतुर्विंशतिगुरुरूपाय विश्वप्रकृतिरूपाय जगत्गुरवे नमः । (93\.8) 1262\. OM देहमोहत्यागानुग्रहदायकाय नमः । (93\.9) 1263\. OM निःशेषरोगहारकाय नमः । (93\.10) 1264\. OM दृढभक्तिदायकाय नमः । (93\.10) 1265\. OM मुक्तिदाय नमः । (93\.10) 1266\. OM शुद्धाय नमः । (94\.1) 1267\. OM देहेन्द्रियादिव्यपगताय नमः । (94\.1) 1268\. OM अखिलव्याप्ताय नमः । (94\.1) 1269\. OM परस्मै स्वरूपाय नमः । (94\.1) 1270\. OM कृपणबन्धवे नमः । (94\.4) 1271\. OM कृपापूरसिन्धवे नमः । (94\.4) 1272\. OM पद्मनाभाय नमः । (94\.4) 1273\. OM विश्वाभिरामाय नमः । (94\.7) 1274\. OM सकलमलहराय नमः । (94\.7) 1275\. OM दिव्यलीलावताराय नमः । (94\.7) 1276\. OM सच्चित्सान्द्ररूपाय नमः । (94\.7) 1277\. OM चैद्यवैरिणे नमः । (94\.8) 1278\. OM पूजानतिनुतिकर्मानुकीर्त्यादरणीयाय नमः । (94\.8) 1279\. OM सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहवे नमः । (94\.9) 1280\. OM आनन्दसान्द्ररूपाय नमः । (94\.10) 1281\. OM आदौ अविकलजीवात्मिकां हैरण्यगर्भतनुमास्थिताय विश्वयोनये नमः । (95\.1) 1282\. OM हंसरूपिणे नमः । (95\.2) 1283\. OM सजलजलधरश्यामळकोमळाङ्गाय नमः । (95\.7) 1284\. OM आनीलश्लक्ष्णकेशाय नमः । (95\.8) 1285\. OM ज्वलितमकरसत्कुण्डलाय नमः । (95\.8) 1286\. OM मन्दहासस्यन्दार्द्राय नमः । (95\.8) 1287\. OM कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामाय नमः । (95\.8) 1288\. OM श्रीवत्साङ्काय नमः । (95\.8) 1289\. OM सुबाहवे नमः । (95\.8) 1290\. OM मृदुलसदुदराय नमः । (95\.8) 1291\. OM काञ्चनच्छायचेलाय नमः । (95\.8) 1292\. OM चारुस्निग्द्धोरवे नमः । (95\.8) 1293\. OM अम्भोरुहलळितपदाय नमः । (95\.8) 1294\. OM मन्दहाससुन्दरवदनाय नमः । (95\.9) 1295\. OM परमसुखचिदद्वैतरूपाय नमः । (95\.9) 1296\. OM आनन्दपूर्णाय नमः । (95\.10) 1297\. OM सर्वतापनिवर्तकाय नमः । (95\.10) 1298\. OM साक्षात् परस्मै ब्रह्मणे नमः । (96\.1) 1299\. OM उरुमहिम्ने नमः । (96\.1) 1300\. OM विश्वमूर्तये नमः । (96\.1) 1301\. OM अक्षराणां अकाराय नमः । (96\.1) 1302\. OM मन्त्रेषु ताराय नमः । (96\.1) 1303\. OM राज्ञां मनवे नमः । (96\.1) 1304\. OM मुनिषु भृगुनारदाभ्यां नमः । (96\.1) 1305\. OM पशुषु सुरभये नमः । (96\.1) 1306\. OM दानवानां prahLAdAya नमः । (96\.1) 1307\. OM पक्षिणां वैनतेयाय नमः । (96\.1) 1308\. OM नागानां अनन्ताय नमः । (96\.1) 1309\. OM स्रोतसां सुरसरिते नमः । (96\.1) 1310\. OM ब्रह्मण्यानां बलये नमः । (96\.2) 1311\. OM क्रतुषु जपयज्ञाय नमः । (96\.2) 1312\. OM वीरेषु पार्त्थाय नमः । (96\.2) 1313\. OM भक्तानां उद्धवाय नमः । (96\.2) 1314\. OM बलिनां बलाय नमः । (96\.2) 1315\. OM तेजस्विनां धाम्ने नमः । (96\.2) 1316\. OM अनन्तविभूतये नमः । (96\.2) 1317\. OM सर्वविकसदतिशयवस्तवे नमः । (96\.2) 1318\. OM जीवाय प्रधानाय नमः । (96\.2) 1319\. OM सर्वप्रपञ्चभासकाय नमः । (96\.2) 1320\. OM सत्तास्फूर्तिप्रियत्वात्मकाय नमः । (96\.3) 1321\. OM भिन्नेष्वखिलपदार्त्थेष्वभिन्नाय नमः । (96\.3) 1322\. OM विश्वमूलाय नमः । (96\.3) 1323\. OM निर्मूलाय नमः । (96\.3) 1324\. OM परस्मै ब्रह्मणे नमः । (96\.3) 1325\. OM ज्ञानेन कर्मणा भक्त्या अपि इति त्रियोगैः प्राप्याय नमः । (96\.4) 1326\. OM भवजलनिधिपोतकर्णधाराय गुरवे नमः । (96\.5) 1327\. OM हृदयगताय नमः । (96\.8) 1328\. OM वैराग्यदायकाय नमः । (96\.8) 1329\. OM जगदीश्वराय नमः । (96\.8) 1330\. OM अर्त्थासक्तिनाशकाय नमः । (96\.9) 1331\. OM चित्तशान्तिदायकाय नमः । (96\.9) 1332\. OM युवतिसुखक्षुद्रताबोधकाय नमः । (96\.10) 1333\. OM पूर्णभक्तिप्रदायकाय नमः । (96\.10) 1334\. OM यस्य क्षेत्रनिषेवादि सर्वं नैर्गुण्यनिष्ठं तस्मै नमः । (97\.1) 1335\. OM अखिलभूतेषु सततं पूज्याय नमः । (97\.2) 1336\. OM मनोज्ञाय भक्तिमार्गप्रदर्शकाय नमः । (97\.3) 1337\. OM यस्य सेवया मार्कण्डेय महषिः गणकनिगदितद्वादशाब्दायुरन्ते मृत्युं अद्रावयत् तस्मै नमः । (97\.4) 1338\. OM मार्कण्डेयमहर्षिणा तुष्ट्या तोष्टूयमानाय नमः । (97\.6) 1339\. OM वटदळशयनाय नमः । (97\.7) 1340\. OM श्यामळाङ्गाय नमः । (97\.7) 1341\. OM वदनसरसिजे न्यस्तपादाङ्गुलीयकाय नमः । (97\.7) 1342\. OM आश्चर्यबालकाय नमः । (97\.7) 1343\. OM श्वासेनान्तर्निविष्टाय मुनीन्द्राय विष्टपौघां दर्शयितवते नमः । (97\.8) 1344\. OM मुनीन्द्रं भूयः श्वासवातैर्बहिरनुपतिताय नमः । (97\.8) 1345\. OM मूर्तित्रयात्मकाय नमः । (97\.9) 1346\. OM सकलनियन्त्रे नमः । (97\.9) 1347\. OM मायाविकृतिविरहितवैकुण्ठलोकवासिने नमः । (97\.10) 1348\. OM शुद्धसत्त्वैकरूपिणे नमः । (97\.10) 1349\. OM सच्चिद्ब्रह्माद्वयात्मने नमः । (97\.10) 1350\. OM देवाः मुनीन्द्राः यस्य तत्त्वरूपं न विदुः तस्मै नमः । (98\.1) 1351\. OM वचसां मनसामपि दूरदूराय नमः । (98\.1) 1352\. OM इदं जगत् सकलं यस्य भासा भासितं तस्मै नमः । (98\.1) 1353\. OM यस्मिन् एतद् विभातं यतः इदं अभवत् येन इदं लीयते च तस्मै नमः । (98\.1) 1354\. OM यः अस्मादुत्तीर्णरूपस्तस्मै नमः । (98\.1) 1355\. OM जन्मकर्मनामगुणदोषादिकं यस्मिन् न स्फुटते तस्मै नमः । (98\.2) 1356\. OM लोकानां ऊतये यः मायानुसारी जन्मकर्मनामानि स्वयं अनुभजते तस्मै नमः । (98\.2) 1357\. OM शक्ती बिभ्रत् अरूपोऽपि बहुतररूपाय नमः । (98\.2) 1358\. OM अद्भुतात्मने नमः । (98\.2) 1359\. OM कैवल्यधाम्ने नमः । (98\.2) 1360\. OM पररसपरिपूर्णाय नमः । (98\.2) 1361\. OM tiryak'martyasurAsurastrIpundravyakarmajAtiguNarUparahitAya नमः । (98\.3) 1362\. OM निषेधशेषाय नमः । (98\.3) 1363\. OM निगमशतैः लक्षणावृत्तितः कृच्छ्रेणावेद्यमानाय नमः । (98\.3) 1364\. OM परमसुखमयाय नमः । (98\.3) 1365\. OM मायायां बिम्बितः महदहङ्कारतन्मात्रभेदैः भूतग्रामेन्द्रियाद्यैरपि स्वप्नसङ्कल्पकल्पसकलजगत्स्रष्ट्रे नमः । (98\.4) 1366\. OM कालशक्त्या आत्मना सर्वं संहृत्य गम्भीरे तमसि वितिमिरो भासते नमः । (98\.4) 1367\. OM सर्वथा सकलमयतया कल्प्यमानाय नमः । (98\.5) 1368\. OM विश्वहेतवे नमः । (98\.5) 1369\. OM कर्मकालाणुशब्दब्रह्मेति स्तूयमानाय नमः । (98\.5) 1370\. OM वेदान्तैः पुरुषपरचिदात्माभिधाय नमः । (98\.5) 1371\. OM प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृते नमः । (98\.5) 1372\. OM विश्वदृश्यावभासानिर्वाच्यरूपाविद्यासंसारारण्य सद्यस्त्रुटनपरशवे नमः । (98\.6) 1373\. OM विद्याप्रदायकाय नमः । (98\.6) 1374\. OM भूषासु स्वर्णवत् घटशरावादिके मृत्तिकावत् स्फुरते नमः । (98\.7) 1375\. OM अद्वितीयवपुषे नमः । (98\.7) 1376\. OM विद्यालाभे प्रबोधे स्वप्नद्रष्टुवत् स्फुटं विकसते नमः । (98\.7) 1377\. OM यद्भीत्या सूर्य उदेति दहनः दहति वायुः वाति पद्मजाद्याः अनुकालं उचितबलीनाहरन्ते तस्मै नमः । (98\.8) 1378\. OM विश्वनियन्त्रकाय नमः । (98\.8) 1379\. OM त्रिगुणमयाय नमः । (98\.9) 1380\. OM त्रैलोक्यभावकाय नमः । (98\.9) 1381\. OM त्रीशानामैक्यरूपाय नमः । (98\.9) 1382\. OM त्रिभिः निगमैः गीयमानस्वरूपाय नमः । (98\.9) 1383\. OM तिस्रोऽवस्थाविदे नमः । (98\.9) 1384\. OM त्रियुगजनिजुषे नमः । (98\.9) 1385\. OM त्रिक्रमाक्रान्तविश्वाय नमः । (98\.9) 1386\. OM त्रैकाल्येभेदहीनाय नमः । (98\.9) 1387\. OM त्रियोगभेदैः भज्यमानाय नमः । (98\.9) 1388\. OM सत्याय नमः । (98\.10) 1389\. OM विबुद्धाय नमः । (98\.10) 1390\. OM निरीहाय नमः । (98\.10) 1391\. OM निर्द्वन्द्वाय नमः । (98\.10) 1392\. OM निर्विकाराय नमः । (98\.10) 1393\. OM निखिलगुणव्यञ्जनाधारभूताय नमः । (98\.10) 1394\. OM निर्मलाय नमः । (98\.10) 1395\. OM निरवधिमहिमोल्लासिने नमः । (98\.10) 1396\. OM निस्सङ्गानां मुनीनां अन्तर्निर्लीनाय नमः । (98\.10) 1397\. OM निरुपमपरमानन्दसान्द्रप्रकाशवपुषे नमः । (98\.10) 1398\. OM कालरूपाय नमः । (98\.11) 1399\. OM कारुण्यसिन्धवे नमः । (98\.11) 1400\. OM सर्वामयौघनिर्मार्जकाय नमः । (98\.11) 1401\. OM अगणितवीर्याय नमः । (99\.1) 1402\. OM यस्य अङ्घ्रित्रयेणैव त्रिजगदभिमितं तस्मै नमः । (99\.1) 1403\. OM विश्वधारकाय नमः । (99\.1) 1404\. OM यस्य धाम्नि भक्ताः माद्यन्ति यत्र अमृतरसमरन्दस्य प्रवाहः तस्मै नमः । (99\.1) 1405\. OM आद्यायाशेषकर्त्रे नमः । (99\.2) 1406\. OM प्रतिनिमिषनवीनाय विभूतेः भर्त्रे नमः । (99\.2) 1407\. OM यशोभिः पूर्णाय नमः । (99\.2) 1408\. OM अन्ते प्राप्यपदाय नमः । (99\.2) 1409\. OM वेदस्य साराय नमः । (99\.3) 1410\. OM तत्त्वबोधार्त्थं जननोपात्तकथाभिः स्तूयमानाय नमः । (99\.3) 1411\. OM अखिलसुखकरैः नामैः कीर्तनैः च सङ्कीर्त्यमानाय नमः । (99\.3) 1412\. OM इन्द्रस्य क्षेमकारिणे प्रियसख्ये नमः । (99\.4) 1413\. OM योगसिद्धाः यस्य सम्यक् प्रकाशं परपदं अनिशं वीक्षन्ते तस्मै नमः । (99\.4) 1414\. OM जागरूकाः विप्रेन्द्राः कृतबहुनुतया यं निर्भासयन्ते तस्मै नमः । (99\.4) 1415\. OM लोकत्रयस्याप्यूर्द्ध्वं विभ्राजमाने वैकुण्ठलोके वसते नमः । (99\.5) 1416\. OM जलशयनाय नमः । (99\.6) 1417\. OM यस्य नाभौ दिक्पत्रं कनकधरणिभृत् कर्णिकं लोकरूपं पद्मं अभवत् तस्मै नमः । (99\.6) 1418\. OM भुवनजनयित्रे नमः । (99\.7) 1419\. OM सर्वान्तरस्थाय विष्णुरूपाय नमः । (99\.7) 1420\. OM सहस्रशिरसे नमः । (99\.8) 1421\. OM सहस्राक्षिणे नमः । (99\.8) 1422\. OM सहस्रपदे नमः । (99\.8) 1423\. OM परिमितविवरे चित्तान्तरेऽपि भासमानाय नमः । (99\.8) 1424\. OM अनन्तशुद्धज्ञानात्मने नमः । (99\.9) 1425\. OM यस्य स्तोकः भागः एव अखिलभुवनतया दृश्यते तस्मै नमः । (99\.9) 1426\. OM यस्य त्र्यंशकल्पो सान्द्रमोदात्मकभागः अखिलभुवनात् उपरि भाति तस्मै नमः । (99\.9) 1427\. OM दुरतिगमशुद्धैकसत्त्वाव्यक्तस्वरूपाय नमः । (99\.10) 1428\. OM अमृतरसाम्भोधिकल्लोलतुल्यस्वरूपाय नमः । (99\.10) 1429\. OM सर्वोत्कृष्टाय नमः । (99\.10) 1430\. OM अभीष्टाय नमः । (99\.10) 1431\. OM गुणरसेनैव चित्तं हरते नमः । (99\.10) 1432\. OM निबिडतरकळायावलीलोभनीयतेजसे नमः । (100\.1) 1433\. OM तारुण्यारम्भरम्यवपुषे नमः । (100\.1) 1434\. OM दिव्यकैशोरवेषाय नमः । (100\.1) 1435\. OM नारदाद्यैः विलसदुपनिषद्सुन्दरीमण्डलैरावीताय नमः । (100\.1) 1436\. OM पीयूषाप्ळावकाय नमः । (100\.1) 1437\. OM परमसुखरसास्वाद्यकारकाय नमः । (100\.1) 1438\. OM नीलाभकुञ्चिताग्रघनामलतरकेशाय नमः । (100\.2) 1439\. OM चारुभङ्ग्यासंयताय रत्नोत्तंसाभिरामाय केशभाराय नमः । (100\.2) 1440\. OM उदयच्चन्द्रकैः पिञ्छजालैः वलयिताय मन्दारस्रङ्निवीताय पृथुकबरीभाराय नमः । (100\.2) 1441\. OM पूर्णानुकम्पार्णवमृदुलहरीचञ्चलद्भ्रूविलासाय नमः । (100\.3) 1442\. OM हृद्याय आनीलस्निग्द्धपक्ष्मावलिपरिलसित नेत्रयुग्माय नमः । (100\.3) 1443\. OM सान्द्रच्छायविशालारुणकमलदळाकारनयनाय नमः । (100\.3) 1444\. OM आमुग्द्धताराय कारुण्यालोकलीलाशिशिरितभुवनाय नेत्रयुग्माय नमः । (100\.3) 1445\. OM उत्तुङ्गोल्लासिनासाय नमः । (100\.4) 1446\. OM हरिमणिमुकुरप्रोल्लसद्गण्डपाळीव्यालोलत्कर्णपाशाञ्चित\- मकरमणीकुण्डलद्वन्द्वदीप्राय नमः । (100\.4) 1447\. OM उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तःप्रीति\- प्रस्यन्दिमन्दस्मितमधुरतरवक्त्राय नमः । (100\.4) 1448\. OM रत्नोज्ज्वलवलयभृते शोणपाणिप्रवाळबाहुद्वन्द्वाय नमः । (100\.5) 1449\. OM प्रसृतनखमयूखाङ्गुलीभ्यो नमः । (100\.5) 1450\. OM वक्त्रारविन्दे वेणुनाळीं न्यस्य सुमधुरविकसद्रागमुद्भाव्यमानाय नमः । (100\.5) 1451\. OM शब्दब्रह्मामृतैः भुवनं शिशिरितं कुर्वते नमः । (100\.5) 1452\. OM उत्सर्पत्कौस्तुभश्रीततिभिररुणितकोमळकण्ठदेशाय नमः । (100\.6) 1453\. OM श्रिवत्सरम्याय तरळतरसमुद्दीप्रहारप्रतानवक्षसे नमः । (100\.6) 1454\. OM नानावर्णप्रसूनावलिकिसलयिनीविलोलल्लोलम्बां वनमालया रत्नमालया च अलङ्कृताय नमः । (100\.6) 1455\. OM अङ्गे पञ्चाङ्गरागैः अतिशयविकसत्सौरभाकृष्टलोकाय नमः । (100\.7) 1456\. OM लीनानेकत्रिलोकीविततिं अपि कृशां मद्ध्यवल्लये नमः । (100\.7) 1457\. OM शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभाय पीतचेलाय नमः । (100\.7) 1458\. OM दीप्तरश्मि स्फुटमणिरशनाकिङ्किणीमण्डिताय नमः । (100\.7) 1459\. OM रमायाः चित्तं चोरयते घनमसृणरुचचारूरवे नमः । (100\.8) 1460\. OM विश्वक्षोभं विशङ्क्य ध्रुवमनिशं पीतचेलावृतोरवे नमः । (100\.8) 1461\. OM आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्त्थपाळीसमुद्गच्छायजानुभ्यां नमः । (100\.8) 1462\. OM क्रमपृथुलमनोज्ञजङ्घवे नमः । (100\.8) 1463\. OM भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मपादाग्राय नमः । (100\.9) 1464\. OM उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया आश्रितानां सन्तापध्वान्तहन्तृभ्यो मङ्गळाङ्गुलीभ्यो नमः । (100\.9) 1465\. OM योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुराय मुक्तिभाजां निवासाय भक्तानां कामवर्षद्युतरुकिसलयपादमूलाय नमः । (100\.10) 1466\. OM नाथाय नमः । (100\.10) 1467\. OM विश्वनाथाय आयुरारोग्यसौख्यप्रदायकाय नमः । (100\.11) OM तत्सत् । श्रीकृष्णार्पणमस्तु । सर्वापराधानि क्षम्यताम् । कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेर्स्वभावात् । करोमि यत् यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ सर्वदेवनमस्कारं केशवं प्रति गच्चति । नमः शिवाय साम्बाय हरये परमात्मने । प्रणतक्लेशनाशाय योगिनां पतये नमः । लोकाः समस्ताः सुखिनो भवन्तु । श्रीकृष्णकृपया नामसमाहरणं \- मठत्तिल् नरेन्द्रन् कृतज्ञता \- श्री मोहन् चेट्टूर् सम्पूज्य स्वामि शिवानन्द सरस्वति (सिद्धाश्रमं, आलत्तूर्, पालक्काट्) सम्पूज्य स्वरूपानन्द सरस्वति (शिवानन्दाश्रमं, पालक्काट्) ## Compiled by: Madathil Narendran, "Nama Sivaya", Near Siva Temple, Kallekulangara, Palakkad-678009, Kerala, India email: madathilnarendran at gmail.com. Phone (0091) 9495035516" Encoded and proofread by Madathil Narendran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}