% Text title : Shri Mrinnatha Stotram 03 16 % File name : nAthastotram.itx % Category : vishhnu, stotra, shataka % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 03-16 % Latest update : August 14, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Natha Stotram ..}## \itxtitle{.. shrImR^innAthastotram ..}##\endtitles ## श्रीमत्भू समेत मृदधीश हरे मुरारे पादाम्बुजं विजयते परमाद्भुतं ते । यस्मिन् जना दृढतरात्मनिबन्धनेन मुक्तिं प्रयान्ति सुनिरस्तसमस्तबन्धाः ॥ 1॥ रूपाणि ते बहुविधानि विभो भवन्ती त्याहुः परापरविदो मुनयः शुकाद्याः । तेष्वेकमप्यलमबोधहताशयानां अस्मादृशां नयनयोरयनं न याति ॥ 2॥ यद्रूपदर्शनसुखानुबुभूषुलोकान् उच्चस्तरामनुजिघृक्षुरुपात्तहादः । हित्वा पयोजलनिधिं युतमृन्निकेतं अध्यूषिवानसि विभो प्रतिमामिषेण ॥ 3॥ तत्ते वपुर्भुवनचारु निरीक्ष्य कर्तु निष्पापतां वसुवतां (?) च मया न शक्यम् । प्राग्जन्मनिर्मितशुभेतरकर्मणा य द्भाग्यागतेः सुदृढसङ्घटितः कवाटः ॥ 4॥ अन्यानि पापशमनानि सुखावहानि कर्माणि सन्त्यलमपेक्षितसाधनानि । तेषां विधिः पटुतरैरपि यत्नसाध्यः कायं क वा विवशभावमुपागतोऽहम् ॥ 5॥ त्वद्रूपवर्णनमघान्तसुखाप्तिहेतुः पुंसां भवेद्भुवि यथामतिवाग्विलासम् । इत्याहुरातवचसस्तदहं यतिष्ये तत्कर्तुमत्र मयि बेहि कृपाकटाक्षम् ॥ 6॥ नाथ त्वदीयमकुटद्युतिनिर्जितोऽसौ शोकातिरेकवहनेन भिदेलिमात्मा । भानोर्गभरितरुपयाति सहस्रतां यत् तेनाभिधीयत इहैष सहस्त्रधामा ॥ 7॥ विश्वामरेश्वरनिरन्तरसन्निधान स्थानरय हेममयभूमिधराधिपस्य । शश्वत्प्रदक्षिणमसौ विदधाति भानु व त्वदुज्ज्वलकिरीटरुचः प्रलोभात् ॥ 8॥ प्रद्योतनः प्रतिदिनं भवतः किरीट शुत्याग्रहाद्वसुगणान् वितरन् समन्तात् । यत्तश्विरादसमवाप्तमनोरथः स नस्तं प्रयाति खलु होनवसुः क्रमेण ॥ 9॥ आत्मावलोकनविधावधिकप्रमोद नेत्रेषु संविदधता जगतामधीश । त्वन्मौलिना कथमनेन तुलामुपैतु हक्पीडनं विरचयन्नयमुष्णतेजाः ॥ 10॥ कैश्यं सतोयघनदेश्यमतीव दृश्यं विश्वेश ते विजयते धृतसौरभं तत् । यत्रार्पणे सुमनासाममरद्रमाणां अर्थित्वमेति निवहोऽर्थिषु दत्तकामः ॥ 11॥ अन्तःस्थिता कुटिलता मलिनात्मता च दोषाविति त्रिजगति प्रथितैव वार्ता । त एव ते चिकुरभारगते गुणौ स्तः सूते महत्फलमहो महतां हि सेवा ॥ 12॥ भागीरथीं भवशिरोनिलयां विलोक्य ताक्पदं महितमात्मकृतेऽपि कर्तुम् । त्वत्पूजनं विहितवत्युपलब्धकामा मित्रात्मजेव तव भाति कचालिरेषा ॥ 13॥ मन्दारपुष्पमिलितो मकुटोपनद्ध माणिक्यरत्नकिरणास्तरणाभिरामः । चन्द्रार्करश्मिनिकरच्छुरिताम्बुवाह च्छायस्त्वदीयचिकुरणकरो विभाति ॥ 14॥ फालेन ते भुवनमोहनमोहनेन बालः शशी समतुलामधिशेढुमिच्छन् । जातशिरार्गल इति प्रथितखिलोक्यां को वानुचान जनवादमनहकारी ॥ 15॥ एव स्वृत्तरहितश्च कलङ्कवांश्च यातुं ललाटसमतां मम वाञ्छतीति । रोषरत्वया मयि न कार्य इतीव शंसन् बालः शशी शरणमाश्रयते पदं ते ॥ 16॥ यत्ते ललाटफलके तिलकं विभाति स्मर्तुः समस्तभयहारि च हानिहारि । शक्राइमपट्टलिखितामलरूप्यरेखा विद्वेषि मन्यसनमेतदपाकरोतु ॥ 17॥ ब्रह्मादयोऽपि च यदीयमहामहिना सम्मोहिता निजनिजाधिकृतौ निबद्धा । मायापि यञ्चलनमात्रवशात् स्वकार्ये सा गल्भते जयति सा युगली भ्रुवोस्ते ॥ 18॥ नेत्राभिपूर्णकरुणारसवीचिशोभां आबिभ्रती मदनकार्मुकमातृका सा । भ्रूवल्लरी विजयते जगतीविधान स्थानप्रहाणचतुरा चतुराकृतिस्ते ॥ 19॥ पड्केरुहाणि भवदीक्षणसाम्यलेशम् । हत्वा पुनस्तदपराधविमार्जनाय । पद्मां भवत्प्रणयिनीमलमर्थयित्वा नित्यं निजान्तरगृहेषु निवासयन्ति ॥ 20॥ यत्प्राहुराप्तवचसो महतां हि दृष्टे नों शत्रुबान्धवभिदेत्यमृषा वचस्तत् । चक्षुः सरोजयुगली भवतस्तथा हि कर्ण गता च विजयं च गतेयमारते ॥ 21॥ उत्कर्षमीप्सु कुमुदादरविन्दजातं पत्रद्वयीमुपजहार मनोहरां ते । आदाय तामकुरुथा निजनेत्रयुग्मं तेनैति सर्वविबुधार्चनयोग्यतां तत् ॥ 22॥ अर्कात्मकं भवति दक्षिणमीक्षणं ते वामं च सोममयमित्यमृषा वचस्तत् । यसम्प्रपातवशतो हृदि भक्तिभाजां नो वा कदाप्युदयगेति नमोऽणुनापि ॥ 23॥ तापप्रदो दिनकरस्तव दक्षिणा हक् भूत्वा समस्तजनतापमपाकरोति । तद्वज्जडप्रकृतिरोषधिपोऽपि सव्य नेत्रत्वमेत्य जगतां जडतां धुनोति ॥ 24॥ नासा विभो तव विभाति तिलप्रसून सूनं रुचा विदधती च समुन्नताप्रा । यस्याः समं निजकतुण्डमिति स्मरन्तः कीरा भवन्ति बत पञ्जरबन्धयोग्याः ॥ 25॥ वक्त्राभिधानसरसीरहमण्डने ते नासाह्वये रुचिविराजिनि बीजकोशे । चित्ताम्बुजं लसतु मे भगवन्नजलं युक्तं सजातिकमिथःपरिमेलनं स्यात् ॥ 26॥ उद्भिद्यमानतरुपल्लवतुल्यकल्यौ ओष्ठाधरौ तव वरिष्ठतरौ विभातः । यत्पानयोग्यमतिभाग्यमुपेत्य लक्ष्मीः श्लाघ्या भवत्यखिललोकविलासिनीषु ॥ 27॥ देव त्वदीयरदनच्छदपल्लवेऽस्मिन् आरुण्यमेतदधरीकृतबिम्बशोभम् । लक्ष्मया हृदन्तरनिरन्तरतोत्पतिष्णुः पानप्रसक्त इव रागभरो विभाति ॥ 28॥ माधुर्यमीप्सुरधरामृतसम्भवं ते\- माता जगत्त्रयभुवामरविन्दवासा । त्यक्त्वा पयोजलधिमाप्तवती भवन्तं कोवोत्तरोत्तररसाभिरतिं न कुर्यात् ॥ 29॥ ओष्टेन ते मृदुनरेण हरे रमायाः शुद्धैर्द्विजैविरचितं क्षतमाप्यते यत् । एतस्य सा निरपराधनवप्रवाल सङ्केषु भङ्गकरणस्य फलानुभूतिः ॥ 30॥ मुक्तावलेर्निजरुचा सवदीयदन्तात् उनत्वमस्ति यदम निजदोषमेषा । हतुं सदा व्यवसिता नखरच्छलेन त्वत्पादपदापरिषेवणमादधाति ॥ 31॥ दन्तप्रभाप्रविजितं तव पङ्कजाक्ष कुन्दप्रसूनमतनोरिषुतामवाप्य । त्वन्नायकं त्रिभुवनं क्षुभितं तनोति मानधये सति क एव हि जोषमास्ते ॥ 32॥ मन्दस्मितं मधुरिपो मधुरं त्वदीयं चन्द्रप्रभा मम मनोमयकैरवस्य । उन्निद्रतां जनयतादतितीव्रताप संसारभास्करविलासनिपीडितस्य ॥ 33॥ यद्यम्बुजस्य विदलदलमण्डितस्य मध्यं बता तुहिनदीधितिदीधितिः स्यात् । तमुम्बुजाक्ष भवदास्यमहोत्पले त्व\- न्मन्दस्मितातिरसावुपमामुपेयात् ॥ 34॥ गण्डद्वयं मकरकुण्डलमण्डितं ते निर्णिक्तशक्रमणिदर्पणदर्पहारि । वर्णप्रकर्षजनितक्षणमीक्षणानां अर्णोरहाक्ष मम चेतसि सन्निधत्ताम् ॥ 35॥ एषा कपोलयुगली मणिकर्णिकायाः\- स्नानं सदा विदधती रुचिवारिपूरे । नैर्मल्यमीगुपलब्धवतीति वक्तुं सामर्थ्यमेत भुवने कतमस्य जिह्वा ॥ 36॥ कृत्वा समुद्रमथनं भवता किमर्थ मुत्थापिस्तदुरसि स्थित एष चन्द्रः । आ ज्ञातमात्मवदनं नितराममुष्मा दुत्कृष्टशोभमिति बोधयितुं जनैघान् ॥ 37॥ त्वद्वक्त्रपद्मसुषमाकणिकाशतांश स्तेयादभून्महदघं जलजन्मनां यत् । स्नानेन तैरविरतं परिधूतमेतत् सन्दृश्यते पयसि शैवलकैतवेन ॥ 38॥ लोकत्रयेऽत्र रमणीयपदार्थसार्थान्\- आतन्वतो बहुविधानरबिन्दयोनेः । एकत्र वापि भवदास्यतुलां विधातुं लोकेश नालमभवत् करकौशलं तत् ॥ 39॥ पूर्णः कलाभिरखिलाभिरपि द्विजानां राजापि तन्न खलु वन्द्यत एष चन्द्रः । यत्तावकेन वदनेन समत्सरोऽसौ स्वात्मापकर्षकर एव महद्विरोधः ॥ 40॥ देधारत्वदीयवचनामृतभाग्यभाग माधुर्यलेशमुपगृह्य किमप्यकार्षीत । द्राक्षां सितां मधु पयः कदलीफलं च किं विस्तरेण वचसां मधुरं समस्तम् ॥ 41॥ कण्ठेन ते परिभवं बत लम्भितास्ते शङ्काः सरिद्रमणवारिणि लीनवन्तः । आक्रन्दितेन गुरुशोकभरोत्थितेन साहायकं विदधते जलधि दाध्वनीनाम् ॥ 42॥ वक्षःस्थलीलसितकौस्तुभरत्नभाभिः कण्ठप्रकाण्डमरणीकृतमाविभाति । अर्कप्रभाझरनिमनतनोर्घनस्य लक्ष्मी परामनुहरन् मधुकैटभारे ॥ 43॥ पद्मालयानखपदैः परिभूषितं ते तत्कर्णनालमुपमापदवीं लभेत । भास्वत्पलाशमुकुलानि सुलोहितानि स्कन्धं तमालनगमस्य यदि श्रयेयुः ॥ 44॥ वक्षस्तव स्मरणशीलजनानभीष्ट द्वारावृतिस्थिरकवाटमिदं विभाति । यत्र श्रियः ससुखखेलनयोग्यगेहे मुक्तादिरत्ननिकरा विलसन्त्यनेके ॥ 45॥ देव त्वदीयहृदगं तृशकदा नात् लक्ष्म्याः स्तनद्वरासहं सुदढोपगूढे । भक्तानुकम्पनविधावतिमार्दवं च तचित्रमेव भगवन् हृदयं ममैति ॥ 46॥ दोर्भिश्चतुर्भिरमरेऽत्र अमरेन्द्र मणिप्रवलुप्त स्तम्भैः प्रशुम्भितमुरः श्रितपुष्पमास्यम् । उद्रत्नदीपमुदितांशुबितानकं तत् पद्मालयानटनरङ्गतलं विभाति ॥ 47॥ भूना निजस्य महसः परिपूरिताशो लोकेऽत्र सन्तमसमन्तगतं च तन्वन् । उत्थानमभ्युपगतः पयसां निधेश्च त्वद्वक्षसि स्फुरति कौस्तुभबालकार्कः ॥ 48॥ चन्द्रश्च कौस्तुभमणिश्च सहोदरौ द्वा वेकस्तयोर्मदनसैन्यपतित्वमागात् । अन्यः समेत्य भगिनीसदनं तवोरः सम्पन्नमीश तनुते महसा निजेन ॥ 49॥ हारीति वक्तुमुचितं खलु तद्वदत्र हारेण युक्तमरविन्ददुलायताक्ष । वक्षःस्थलेन तव योगमुपागतः सन् हारः पुनर्भवति हारिपदाभिधेयः ॥ 50॥ यैषा तवोरसि विराजति वैजयन्ती तामात्मदत्वमयते किमये गुणस्ते । यत्सा करोति सहसा सरसीरहाक्ष सेवानुषक्तजनतामपि वैजयन्तीम् ॥ 51॥ भावत्कवक्षसि विभो परिभासमानं श्रीवत्ससंज्ञमृषिवर्यपदाब्जचिह्नम् । वेधत्रिलोचनभवत्सु परात्मरूपं त्वामेव सत्त्वमयमूर्तिरिति ब्रवीति ॥ 52॥ स्वालकृतिस्थितमहाघमणिप्रकाण्ड प्रोद्यत्प्रभौघशबलाः सबला भुजारते । तापत्रयं सपदि तज्जनिकर्तृपापं चापास्य मे ददतु मुक्तियुतं त्रिवर्गम् ॥ 53॥ एकः सुधीरिव गृहीतसुदर्शनस्ते बाहुः परो धनदबत्समुपेतशङ्खः । पदनान्वितोऽन्यतम इभ्यगृहोपमश्च शेषो महागदतयर्षभशैलतुल्यः (?) ॥ 54॥ धारासहस्रकृतदानववंशदाह दोषानुषङ्गपरिदृद्धगुणं तवेदम् । चक्रं निरस्तभवचक्रमुपाश्रिताना मारमाकरक्षणमनुक्षणमादधातु ॥ 55॥ अब्जन्मनैव न हि केवलमापदात्यात् (?) अप्याप्तवान् सहजतामनृतद्युतेर्यः । सोऽयं भुजाग्रवसतिस्तव पाञ्चजन्यः श्रूयेत मन्द्रनिनदो मदसुप्रयाणे ॥ 56॥ पङ्केरुहं करगतं तव पाणिपाद नेत्राननं युधि विजेतुमुपागतेषु । एकं गृहीतमिव भाति सरोरुहेषु भीत्या प्रधाव्य पतितानि वने परणि ॥ 57॥ कौमोदकी त्वसमयेष्वपि रोषभारत् दैत्यान् समेत्य सतृणं निहनिष्यतीति । मत्वा ततः किमु निरोधुमयि त्वयासौ एकेन पाणिकमलेन धृता सदास्ते ॥ 58॥ रोमावलिस्तव विराजति हारयष्टयो मध्यस्थिता विमलयोर्मधुपस्नगाभा । गङ्गाप्रवाहयुगलस्य गतोऽन्तरालं ऊर्ध्वं प्रवृत्त इव भानुसुताप्रवाहः ॥ 59॥ अभ्यर्थितानि ददती भजतां फलानि नाभ्यालवालत उदेत्य रुगम्बुपूर्णात् । आरूढवत्युदरदेशमतीत्य वक्षो रोमालिकल्पलतिका तव भासते सा ॥ 60॥ नाभिप्रहिर्विमलया प्रभया पयोभि रापूरितस्तव विभाति गभीररूपः । श्रीमृनाथस्तोत्रं यस्मादुदञ्चितविचित्रसरोरुहेण त्वत्प्रेरितत्रिभुवनं कृतवान् विधाता ॥ 61॥ मध्यप्रदेशमतिसूक्ष्मतरस्वरूप मप्युह्यमानभुवनत्रयमण्डलं ते । उहामदाममाहितोदरबन्धनद्धं श्रद्धापुरस्सरमर्दिवमभ्युपैमि ॥ 62॥ मध्यं तवेदशभितीश कथं ब्रवीमि हरभ्यां निजानुभवतस्तनु निश्चितं यत् । अभ्यासितं त्रिभुवनैरिति सज्जनोक्त्या विस्तारयुक्तमतिमात्रमिति श्रुतिभ्याम् ॥ 63॥ कान्तिप्रवाहि तपदेव तव देव नितन्बबिम्ब काचीगुणाकलितमित्यगि केचिदाहुः । नैते प्रमादसहिता अनुयोगयोग्या\- काञ्चीप्रधानकलितं तु वयं वदामः (?) ॥ 64॥ विद्योतते वरद ते स कटि प्रदेशः लक्ष्म्या घनेन जघनेन समागमाद्यः । सौभाग्यमात्मसमवेतमनन्यलभ्यं व्यक्तं ब्रवीति सकलोपरि वर्तमानम् ॥ 65॥ आपादितो यदि शताङ्गपरो निजार्थः\- स्यादेव ते गुरुनितम्बभरेण हास्यः (?) | मत्वेति मन्दमरुतं स्वरथं मनोभूः चक्रे यदस्य तदनागतकर्तृताहो ॥ 66॥ काञ्ची तवेयमरुणैः किरणैनितम्ब\- प्रान्तस्तमालसदृशां च रुचां प्ररोहैः । शोणासिसं कमपि कान्तिझरं विधाय तेनानुलिम्पत इमानि दिशां मुखानि ॥ 67॥ मुक्तावलीपरिचिता सुमनोरमा च प्रोद्योतमानमणिभूषणतां च याता । त्वत्काचिकामहितलोचनचन्द्रिका च भूमन् कथं न विबुधैः परिपूजनीया ॥ 68॥ सन्ध्यापयोधरमनोहरमम्बरं ते सन्ध्यानयोग्यमनिशं जनशं दधानम् । वन्ध्येतरं जनयितुं जननपयासं सन्धारचेमहि हृदन्तरतन्तकीर्ते ॥ 69॥ पादारविन्दयुगलं भजतां जनानां दूरीकृतं रचयितुं तरसा तमोऽन्धम् । मालः प्रभाकृदुदितः किमिहेति शकां पीताम्बरं वितनुते भवदीयमेतत् ॥ 70॥ चित्तं यथा विटजनस्य नितान्तरक्तं विस्तारवञ्च मतिवद्विदुषां जनानाम् । शाब्दं च शास्त्रमिव सूत्रगणैर्सहार्वैः क्लप्तं विराजतितरां भवदुत्तरीयम् ॥ 71॥ ऊरुद्वयेन भवतः कृतमत्सराय ये भास्वन्द्वपाधिपकरा भुवनोत्तरेण । प्राणाधिका अपि गजा अपराधतोऽस्मान् न्यूनैर्भवन्ति खलु शङ्खलया निबद्धाः ॥ 72॥ स्थूणागणाश्च भवदुरुतुलाभिलाषो त्कर्षादुदारमपराधमवाप्तवन्तः । तद्दण्डनाय विधिना विहितं शिरस्सु नैकेतनं भरमहर्दिवमुद्वहन्ति ॥ 73॥ त्वक्सक्थिसाम्यकृतदोषशमाय रम्भा विश्राण्य ते निजफलानि जितामृतानि । त्वत्सम्प्रसादजनितान्तरमोदजातं शैत्यं तनोर्बहिरपि प्रसृतं बहन्ति ॥ 74॥ अष्टीवतोयमनिष्टनिरासधृष्टं निष्टयतनिर्मलसुनीलरुचिप्रपञ्चम् । जबोरुहामनामयुतदेशयुगान्तराले सीमावबोधनिहितोपलवद्विभाति ॥ 75॥ पुष्पायुधो भुवनमोहविधानदक्षं\- चूर्ण विधाय मणिसम्पुटकद्वयान्ते । विन्यस्य तन्निहितवान् किमिहेति शङ्का मङ्क्रयत्यजित जानुयुगं तवेदम् ॥ 76॥ नात्यायते च न च वामनतापुपेते दैत्यारिनाथमणिमण्डतुलामुपेते । मञ्जीरनद्धमणिदीप्तिनिमग्नरूपे संज्ञायतां मम मनः प्रसृते गतं ते (?) ॥ 77॥ दग्धः पुरा पुरभिदा पुनरात्मजन्ते भूत्वा स पुष्पविशिखं कलयाञ्चकार । यद्रूपसौष्ठवमवेक्ष्य निजं निषङ्गं जवाद्वयं जयति ते जगदर्यमेतत् ॥ 78॥ कस्यापि जात्वपि निजान्वयजस्य कण्ठ स्त्वज्जन्या समरुचिः किमुदेष्यतीति । ज्ञातुं महागणकमाश्रयते शिखीन्द्रः । स्कन्दं न वक्ति स च शुक्कृतितन्द्रितोऽस्य ॥ 79॥ मञ्जीर एष भवतो महनीयरूपः सवृत्ततामुपगतः श्रवणीयशब्दः । वन्द्यः सतां च भवतीति किमत्र चित्रं ताहग्गुणो न कथमस्तु सुवर्णजन्मा ॥ 80॥ त्वञ्चाररूपमणिनू पुरनिस्वनस्य सादृश्यमाकलयितुं निनदे स्वकीये । हंसः प्रपद्य शरणं चतुराननं तं तत्पत्रतामनुभजन भजतेऽनुवेलम् ॥ 81॥ आकर्णनीयनिनदो भृशदृश्यरूपः\- स्पर्शान्वितो रसदवर्णनतां प्रपन्नः । सौरभ्यवानपि विभो तव नू पुरोऽयं सन्तर्पणो विजयते सकलेन्द्रियाणाम् ॥ 82॥ पादाप्रमेतदयि ते न हि वर्णयामि किं तन्निमित्तमिति चेदिदमुच्यते च । तद्वर्णने कमठजातिमुपैतु लज्जां तद्वंशजां तु तव मूर्ति मियं न थायात् ॥ 83॥ पढेरुइस्य अपतः पदसंज्ञितस्य पत्राणि भान्ति परमगुलिसंज्ञितानि । येषु क्षरन्मधुरसेषु सतां मुनीनां चेतोऽभिधा मधुकराः सततं रमन्ते ॥ 84॥ मुद्राकृताधिकरुचिस्ततिरङ्गुलीनां मुद्राविहीनरुचिरप्यवभासते ते । लक्ष्मीपते भवति पल्लवहारितास्या भक्तावलेरपि विपलबहारिता च ॥ 85॥ आशादशाधिवसतां निजसेवकानां आशानुपूरणकृतेऽगुलयो दशैताः । त्वत्पादयोरपि च तत्तमलां विलुप्त्यै ज्योत्स्नाकिरश्च दश तन्नखचन्द्रडिम्भाः ॥ 86॥ धावल्यमस्ति नखरेषु तवेति केचित् प्राहुर्बुधाः कतिचिदत्र तु रक्तिमेति । पक्षी निसर्गरमणीयतया त्रिलोक्या भक्तानुरागभजनादपि तौ घटेते ॥ 87॥ एकस्थिति वितनुतो न गुणौ विरुद्धौ पादद्वये तु तव नैवममेयधामन् । मुक्तावलीसुखकरा नखरास्त एव मुक्तावलीसुखहराश्च भवन्ति चित्रम् ॥ 88॥ श्यामात्मनस्तव कुतो नु पदाम्बुजाभ्या मासादितः परमशोभन एष रागः । किं वा नमत्सुरकिरीटमणेरुताहो संवाहनेषु कमलाकरपल्लवाभ्याम् ॥ 89॥ दानक्रियाधरितकल्पकवृक्षमूर्ध न्यासेन तत्किसलयोत्करतः किमाहो । दैत्यारिनाथमथनक्रमणे तदास्य निष्यन्दमानबहलक्षतजप्रवाहात् ॥ 90॥ मुक्तिप्रदं महितकान्तियुतं समस्त सम्पत्करं च विपदां हरणप्रवीणम् । ऋष्यनग्नाधनविपन्नजयाशयानां सङ्घट्टसङ्कटनिवासपदं पदं ते ॥ 91॥ श्रीमृनाथस्तोत्रं अम्भोरुहाणि नवपादपपल्लवानि त्वत्पादयोरभिलषन्ति सहक्षतां यत् । सैषां न दोष इह किं नु वनेशयानां स्वस्यापरस्य च विशेषनिबोधलेशः ॥ 92॥ यत्पादपद्ममहिमगितीश शक्यं नो देदितुं प्रसितिरस्ति तथा विकारिकि कापि । यत्तत्परागवहनेन पुरा स्वमूर्ना शक्तोऽभवत् कमलभूर्भुवनानि कर्तुम् ॥ 13॥ एतावतापि पदयोर्महिमानुमेय स्तोयं यदीयनखधावनपूतपूतम् । लोकत्रयीवृजिनकाननदाहदक्षं दक्षारिणा शिरसि यद्भियतेऽनुवेलम् ॥ 94॥ रेखा विभाति चरणे तव सूक्ष्मसूक्ष्मा स्थूलस्य मङ्गलशतस्य सदा सवित्री । कार्याणि कारणगुणान् दधतीति वातों मिथ्येति या कथयते निजचेष्टयैव ॥ 95॥ चित्रं भवोष्महरणं महदकुशं च सेवाकृतां व्यसनवारणवारणार्थम् । हर्षाभिषेकविधये कलशाङ्करेखा रूपं दधजयति ते पदपद्मयुग्मम् ॥ 96॥ तोयं निपीय तव कान्तिमवाप्य मेघा गर्जन्त अर्जितमदा दिवि सञ्चरन्तः । तस्मिन् गते विरुचयो लघवश्च सन्ति शोभां लभेत भुवि कः स्वधनप्रणाशे ॥ 97॥ त्वत्कान्तिलेशहरणादपराधवन्त स्वासात्तमालतरवो विपिने निलीनाः । सत्त्वाश्रयोऽपि च गभीरतरोऽपि सिन्धुः शब्दायते तरलतां च मुहुः प्रयाति ॥ 98॥ त्वचारुविग्रहगुणान् भणितुं फणीन्द्रः शब्दान् विधाय विततान् विविधप्रमाणान् । जिह्वासहस्त्रयुगलेन निगद्य नान्तं गच्छन्ननन्त इति नाम जगादमि नूनम् ॥ 99॥ तत्तादृशामपि मुकुन्द भवद्गुणानां\- तावत्प्रशंसनविधौ भुति कः समर्थः । बुद्भथा प्रगृह्य कवयोऽपि तदीयलेशं उक्त्वा सविस्तरमहो विरमन्ति वाचः ॥ 100॥ ईङ्ग्विधा तव विभो तनुरैहिकस्य पारत्रिकस्य च सुखस्य नृणां विधात्री । चेतःस्थिति मम विधाय विधूय दुःखा न्यानन्दभारमधिकं विदधातु नित्यम् ॥ 101॥ स्तोत्रं मया कृतमिद प्रतिवासरं ये । सङ्कीर्तयन्ति कलयन्ति च कर्णयोर्ये । देष श्रीभूसमेत मृदधीश भवत्प्रसादात् एषां च सबैमभिकाशितमस्तु सिद्धम् ॥ 102॥ इति श्री श्रीयुतमृन्नाथस्तोत्रं सम्पूर्णम् । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}