% Text title : Nrisimhakavacham ApamrityuharaM % File name : nRRisiMhakavachamapamRRityuharam.itx % Category : vishhnu, kavacha, dashAvatAra % Location : doc\_vishhnu % Transliterated by : Ganesh Kandu kanduganesh at gmail.com % Proofread by : Ganesh Kandu, NA % Description/comments : sUryAruNasaMvAde % Latest update : August 12, 2018, July 5, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Nrisimha Kavacham ..}## \itxtitle{.. अपमृत्युहरं श्रीनृसिंहकवचम् ..}##\endtitles ## श्रीगणेशाय नमः । अथापरं प्रवक्ष्यामि ह्यल्पमृत्यु हरंपरम् । उपायं यत्कृतेनाङ्ग शीघ्रं मृत्युर्निवर्तते ॥ 1॥ नृसिंहकवचं नाम स्तोत्रं परमदुर्लभम् । यस्य धारणया क्षिप्रमल्पमृत्युर्विनश्यति ॥ 2॥ अरुण उवाच \- भगवन्देवदेवेश कृपया परयाऽधुना । नृसिंहकवचं दिव्यं गुह्यं भक्ताय मे वद ॥ 3॥ सूर्य उवाच \- शृणु पुत्र प्रवक्ष्यामि नृसिंहकवचं शुभम् । यस्य विज्ञानमात्रेण नश्यन्ति सकलापदः ॥ 4॥ ग्रहबाधा प्रेतबाधा बाधा या कुलदोषजा । कृत्यया जनिता बाधा शत्रुबाधा स्वकर्मजा ॥ 5॥ शीघ्रं नश्यन्ति ताः सर्वाः कवचस्य प्रभावतः । असाध्या ये च दुस्साध्या महारोगा भयङ्कराः ॥ 6॥ सद्यो नश्यन्ति पठनात्कवचस्यास्य सारथे । जलभीतिश्चाग्निभीतिर्भीतिः शत्रुगणादपि ॥ 7॥ सिंहव्याघ्रादिजा भीतिः शीघ्रं सर्वा विनश्यति । सङ्ग्रामे दुर्गमेऽरण्ये सङ्कटे प्राणसंशये ॥ 8॥ पठतो विजयो रक्षा सुखं सौभाग्यसम्पदः । पुत्रसौख्यं राजसौख्यं धनसौख्यमृणक्षयः ॥ 9॥ कुटुम्बवृद्धिः कल्याणमारोग्यं विजयः सदा । अल्पमृत्युभयं घोरं पाठादस्य विनश्यति ॥ 10॥ अल्पमृत्युहरश्चात उपायो न परः स्मृतः । अल्पमृत्युहरं नाम कवचं चेदमुत्तमम् ॥ 11॥ सिंहप्रणादान्मत्तोऽपि गजेन्द्रस्तु पलायते । अल्पमृत्युस्तथा चास्य पाठात्सद्यो निरस्यते ॥ 12॥ सहस्रपञ्चकावृतिं पठेद्यः सुसमाहितः । अल्पमृत्युभयं तस्य प्रभवेन्नैव कर्हिचित् ॥ 13॥ अथ पाठः \- नृसिंहो मे शिरः पातु पातु भालं नृकेसरी । भ्रुवौ नृसिंहो मे पातु नृसिंहो नयनद्वयम् ॥ 14॥ नृसिंहो नासिके पातु कर्णौ पातु नृकेसरी । नृसिंहो मे मुखं पातु कपोलौ रक्षताद्धरिः ॥ 15॥ नृसिंहश्चिबुकं रक्षेत्कण्ठं पातु नृकेसरी । स्कन्धौ पातु नृसिंहो मे भुजौ पातु नृकेसरी ॥ 16॥ करद्वयं नृसिंहोऽव्यान्नृसिंहो रक्षतादुरः । नृसिंहो हृदयं पातु नृसिंहोऽव्यात्तथोदरम् ॥ 17॥ कुक्षिं नरहरिः पातु नाभिं पातु नृकेसरी । बस्तिं च गुह्यदेशं च नृसिंहोऽव्यात्सदा मम ॥ 18॥ नृसिंहो जानुनी पातु जङ्घे पातु नृकेसरी । पादौ गुल्फौ सदा पातु नृसिंहो मम रक्षकः ॥ 19॥ अग्रतः पृष्ठतो मेऽव्यात्तथा पार्श्वद्वयं सदा । नृसिंहः सर्वगात्राणि मम रक्षतु सर्वदा ॥ 20॥ नृसिंहो रक्षतात्पूर्वे वह्निकोणे नृकेसरी । नैरृत्यां नरसिंहोऽव्यानृसिंहः पातु पश्चिमे ॥ 21॥ नृसिंहो वायुकोणेऽव्यादुत्तरेऽव्यान्नृकेसरी । नृसिंहोऽव्यात्तथेशाने ह्यध ऊर्ध्वं समन्ततः ॥ 22॥ जले सदा रक्षतु मां नृसिंहः स्थलेषु मां पातु सदा नृसिंहः । नभस्तले भूमितले समन्तानृकेसरी रक्षतु सर्वदा माम् ॥ 23॥ दुर्गाध्वदुर्गभवनेषु च सङ्कटेषु प्राणप्रयाणभयविघ्नसमुच्चयेषु । शीतोष्णवातरिपुरोगभयेषु युद्धे सङ्कष्टनाशनपरोऽवतु मां नृसिंहः ॥ 24॥ छिनत्तु चक्रेण सदाऽरिवर्गान्सर्वान्नृसिंहो मम मृत्युरूपान् । असाध्यदुस्साध्यसमस्तरोगान्भिन्द्यान्नृसिंहः स्वगदाभिघातैः ॥ 25॥ प्रेतान्पिशाचान्सगणान्स्वनेन शङ्खस्य विद्रावयतान्नृसिंहः । कूष्माण्डबालग्रहयक्षरक्षः स डाकिनीः शाकिनिकाः समस्ताः ॥ 26॥ खड्गेन मे मृत्युनिसर्गपाशं सञ्छिद्य मां पातु सदा नृसिंहः । सदाऽपमृत्योश्च तथाऽल्पमृत्योर्विमोच्य मां रक्षतुनारसिंहः ॥ 27॥ भक्तसंरक्षणार्थाय विदार्यस्तम्भमुद्गतः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं में करिष्यति ॥ 28॥ अट्टाट्टहासतो यस्य सर्वे देवाश्चकम्पिरे । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥ 29॥ हिरण्यकशिपोर्वक्षो ददारनिशितैर्नखैः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥ 30॥ यस्य भ्रूभङ्गमात्रेण त्रस्तमासीज्जगत्त्रयम् । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥ 31॥ उत्क्षिप्तसटया व्यग्रा देवा दैत्या विदुद्रुवुः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥ 32॥ यन्नामस्मरणादेव दह्यन्ते विघ्नराशयः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥ 33॥ यदङ्घ्रिघ्यानतःसद्यो विलीयन्तेऽघराशयः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥ 34॥ माता नृसिंहश्च पिता नृसिंहो भ्राता नृसिंहश्च सखा नृसिंहः । बलं नृसिंहो द्रविणं नृसिंहः सर्वं नृसिंहो मम देवदेवः ॥ 35॥ इति ते कथितं पुत्र नृसिंहकवचं शुभम् । अस्य धारणतः पाठादल्पमृत्युः प्रशाम्यति ॥ 36॥ शतं वाऽथ तदर्धं वा तदर्धं वा सदक्षिणम् । विप्रेभ्यः पुस्तकं दद्यादल्पमृत्युप्रशान्तये ॥ 37॥ इति श्रीसूर्यारुणसंवादे अपमृत्युहरं नृसिंहकवचं समाप्तम् ॥ ॥ OM तत्सत्परमात्मनेनमः ॥ ## Encoded by Ganesh Kandu kanduganesh at gmail.com Proofread by Ganesh Kandu, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}