% Text title : nrisimhastuti shanaishcharachitam % File name : nRRisimhastutishani.itx % Category : vishhnu, dashAvatAra, vishnu % Location : doc\_vishhnu % Transliterated by : NA % Proofread by : NA % Latest update : May 14, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shanaishcharakrita Shri Nrisimhastuti ..}## \itxtitle{.. श्रीशनैश्चरकृता श्रीनृसिंहस्तुतिः ..}##\endtitles ## सुलभो भक्तियुक्तानां दुर्दर्शो दुष्टचेतसाम् । अनन्यगतिकानां च प्रभुर्भक्तैक वत्सलः ॥ 1॥ शनैश्चरस्तत्र नृसिंहदेवस्तुतिं चकारामल चित्तवृत्तिः । प्रणम्य साष्टाङ्गमशेषलोक किरीट नीराजित पादपद्मम् ॥ 2॥ श्रीशनिरुवाच \- यत्पादपङ्कजरजः परमादरेण संसेवितं सकलकल्मष राशिनाशम् । कल्याणकारकमशेशनिजानुगानां स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ 3॥ सर्वत्र चञ्चलतया स्थितया हि लक्ष्म्या ब्रह्मादिवन्द्यपदया स्थिरयान्य सेवि । पादारविन्दयुगलं परमादरेण स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ 4॥ यद्रूपमागमशिरः प्रतिपाद्यमाद्यं आध्यात्मिकादि परितापहरं विचिन्त्यम् । योगीश्वरैरपगताखिल दोष सङ्घैः स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ 5॥ प्रह्लाद भक्तवचसा हरिराविरास स्तम्भे हिरण्यकशिपुं य उदारभावः । उर्वो निधाय उदरं नखरैर्ददार स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ 6॥ यो नैजभक्तमनलां बुधि भूधरोग्र\- शृङ्गप्रपात विषदन्ति सरीसृपेभ्यः । सर्वात्मकः परमकारुणिको ररक्ष स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ 7॥ यन्निर्विकार पररूप विचिन्तनेन योगीश्वरा विषयवीत समस्तरागाः । विश्रान्तिमापुर विनाशवतीं पराख्यां स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ 8॥ यद्रूपमुग्र परिमर्दन भावशालि सञ्चिन्तनेन सकलाघ विनाशकारी । भूतज्वरग्रहसमुद्भवभीतिनाशं स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ 9॥ यस्योत्तमं यश उमापति पद्मजन्म शक्रादि दैवत सभासु समस्तगीतम् । शक्त्यैव सर्वशमल प्रशमैक दक्षं स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ 10॥ इत्थं श्रुत्वा स्तुतिं देवः शनिना कल्पितां हरिः । उवाच ब्रह्मवृन्दस्थं शनिं तं भक्तवत्सलः ॥ 11॥ श्रीनृसिंह उवाच \- प्रसन्नोऽहं शने तुभ्यं वरं वरय शोभनम् । यं वाञ्छसि तमेव त्वं सर्वलोकहितावहम् ॥ 12॥ श्रीशनिरुवाच \- नृसिंह त्वं मयि कृपां कुरु देव दयानिधे । मद्वासरस्तव प्रीतिकरः स्याद्देवतापते ॥ 13॥ मत्कृतं त्वत्परं स्तोत्रं शृण्वन्ति च पठन्ति च । सर्वान्कामान्पूरयेथाः तेषां त्वं लोकभावन ॥ 14॥ श्रीनृसिंह उवाच \- तथैवास्तु शनेऽहं वै रक्षोभुवनसंस्थितः । भक्त कामान्पूरयिष्ये त्वं ममैकं वचः शृणु ॥ 15॥ त्वत्कृतं मत्परं स्तोत्रं यः पठेच्छृणुयाच्च यः । द्वादशाष्टम जन्मस्थात् त्वद्भयं मास्तु तस्य वै ॥ 16॥ शनिर्नरहरिं देवं तथेति प्रत्युवाच ह । ततः परमसन्तुष्टाः जयेति मुनयोवदन् ॥ 17॥ श्रीकृष्ण उवाच \- इदं शनैश्चरस्याथ नृसिंहदेव संवादमेतत् स्तवनं च मानवः । शृणोति यः श्रावयते च भक्त्या सर्वाण्यभीष्टानि च विन्दते ध्रुवम् ॥ 18॥ इति श्रीशनैश्चरविरचिता श्रीनृसिंहस्तुतिः समाप्ता । ## NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}