% Text title : Apsarobhih Kritam Naranarayana Stotram % File name : naranArAyaNastotraMapsarobhiHkRRitam.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 103 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Apsarobhih Kritam Naranarayana Stotram ..}## \itxtitle{.. अप्सरोभिः कृतम् नरनारायणस्तोत्रम् ..}##\endtitles ## अप्सरस ऊचुः \- पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम् । परायणं त्वा जगतामनन्तं नताः स्म नारायणमात्मभूतम् ॥ 16॥ मही दिवं वायुजलाग्नयस्त्वं शब्दादिरूपश्च परापरात्मन् । त्वत्तो भवत्यच्युत सर्वमेतदभेदरूपोऽसि विभो त्वमेभिः ॥ 17॥ द्रष्टासि रूपस्य रसस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः । स्प्रष्टा भवान्स्प्रशवतोऽखिलस्य घ्रातासि गन्धस्य पृथक्षरीरी ॥ 18॥ सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोके च न सोऽस्ति कश्चित् । पश्वादिवर्गे च न सोऽस्ति कश्चिद्यो नांशभूतस्तव देवदेव ॥ 19॥ ब्रह्माद्युपेन्द्रप्रमुखानि सौम्येष्विन्द्राग्निरूपाणि च वीर्यवत्सु । रुद्रान्तकादीनि च रौद्रवत्सु रूपेषु रूपाणि तवोत्तमानि ॥ 20॥ समुद्ररूपं तव धैर्यवत्सु तेजस्विरूपेषु रविस्तथाग्निः । क्षमाधनेषु क्षितिरूपमग्र्यं रूपं तवाग्र्यं बलवत्सु वायुः ॥ 21॥ मनुष्यरूपं तव राजसेषु मूढेषु सर्वेश्वर पादपोऽसि । दर्पान्वितेष्वच्युत दानवस्त्वं सनत्सुजातश्च विवेकवत्सु ॥ 22॥ रसस्वरूपेण जले स्थितोऽसि गन्धस्वरूपो भवतो धरित्र्यम् । दृश्यस्वरूपश्च हुताशने त्वं स्पर्शस्वरूपो भगवान्समीरे ॥ 23॥ शब्दात्मकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम् । बोधव्यरूपश्च विभो त्वमेकः सर्वत्र सर्वेश्वर सर्वभूतः ॥ 24॥ पश्याम ते नाभिसरोजमध्ये ब्रह्माणमेतं च हरं भ्रुकूट्यम् । तत्राश्विनौ कर्णगतौ समस्ताणवस्थितान्बाहुषु लोकपालान् ॥ 25॥ घ्राणेऽनिलं नेत्रगतौ रवीन्दू जिह्वा च ते नाथ सरस्वतीयम् । पादौ धरित्रीं जठरं समस्तांल्लोकान्हृषीकेश विलोकयामः ॥ 26॥ जङ्घे वियत्पादकराङ्गुलीषु पिशाचरक्षोरगसिद्धसङ्घान् । पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः ॥ 27॥ सर्वेष्टयस्ते दशनेषु देव दंष्ट्रासु विद्या भवतश्चतस्रः रोमस्वशेषास्तव देवसङ्घा विद्याधरा नाथ कराङ्घ्रिरेखाः । साङ्घाः समस्तास्तव देव वेदाः समास्थिता बहुषु सन्धिभूताः ॥ 28॥ वराहरूपं धरणीधृतस्ते नृसिंहरूपं च सटाकरालम् । पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यश्च तवाप्रमेयः ॥ 29॥ अमी समुद्रास्तव देव देहे मेर्वादयः शैलवरास्तवामी । इमाश्च गङ्गाप्रमुखाः स्रवत्यो द्वीपान्यशेषाणि वनानि चैव ॥ 30॥ स्तुवन्ति चैते मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् । त्वामीशितारं जगतामनन्तं यज्ञेशमर्चन्ति च यज्विनोऽमी ॥ 31॥ त्वत्तो न सौम्यं जगतीह किञ्चित्त्वत्तो न रौद्रं च समस्तमूर्ते । त्वत्तो न शीतं न च केशवोष्णं सर्वस्वरूपातिशयी त्वमेकः ॥ 32॥ प्रसीद सर्वेश्वर सर्वभूत सनातनात्मन्परमेश्वरेश । त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धं तदिदं क्षमस्व ॥ 33॥ किं वापराद्धं तव देव मूढैर्यन्मायया नो हृदयं तथापि । पापावशं किं प्रणतार्तिहारिन्मनो हि नो विङ्कलता?मुपैति ॥ 34॥ न तेऽपराद्धं यदि वापराद्धमस्माभिरुन्मार्गविवर्तनीभिः । तत्क्षम्यतां सृष्टिकरस्तवैव देवापराधं सृजतो विवेकान् ॥ 35॥ नमो नमस्ते गोविन्द नारायण जनार्दन । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ 36॥ ततोऽनन्त नमस्तुभ्यं विश्वात्मन्विश्वभावन त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु नमो नमस्ते वैकुण्ठ श्रीवत्साङ्काब्जलोचन वरेण्य यज्ञपुरुष प्रजापालक वामन नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हरे । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ 37॥ संसारार्णवपोताय नमस्तुभ्यमधोक्षज । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ 38॥ नमः परस्मै श्रीशाय वासुदेवाय वेधसे । स्वेच्छया गुणभोक्तृत्वे सर्गान्तस्थितिकारिणे ॥ 39॥ उपसंहर विश्वात्मन् रूपमेतत्समन्ततः । वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर ॥ 40॥ प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत । प्रमाणेन दिशो भूमिर्गगनं च समावृतम् ॥ 41॥ न विद्मः क्व नु वर्तामो भवान्नैवोपलक्ष्यते । सर्वं जगदिहैकस्थं पिण्डितं लक्षयामहे ॥ 42॥ किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे । माहात्म्यं किन्तु ते देव जिह्वाया यन्न गोचरम् ॥ 43॥ वक्त्राणामयुतेनापि बुद्धीनामयुतायुतैः । गुणानां वर्णनं नाथ तव वक्तुं न शक्यते ॥ 44॥ तदेतद्दर्शितं रूपं प्रसादः परमः कृतः । छन्दतो जगतामीश तदेतदुपसंहर ॥ 45॥ शौनक उवाच \- इत्येवं संस्तुतस्ताभिरप्सरोभिर्जनार्दनः । दिव्यज्ञानोपपन्नानां तासां प्रत्यक्षमीश्वरः । विवेश सर्वभूतानि स्वैरंशैर्भूतभावनः ॥ 46॥ इति विष्णुधर्मेषु त्र्यधिकशततमोऽध्यायान्तर्गतं अप्सरोभिः कृतं नरनारायणस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}