% Text title : Narasimha Chatuhsaptati Rupa % File name : narasiMhaHchatuHsaptatiHrUpaH.itx % Category : vishhnu, dashAvatAra, nAmAvalI % Location : doc\_vishhnu % Transliterated by : Divya K Suresh % Proofread by : Divya K Suresh % Latest update : May 22, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Narasinha छतुह्सप्ततिः ऋपः 47 Forms ..}## \itxtitle{.. narasiMhaH chatuHsaptatirUpaH ..}##\endtitles ## प्रथमं स्वयं नृसिंहः स्याद्विधानं मोक्षसिंहकम् । विजयं नृसिंहकं चैव छत्राख्यं नरसिंहकम् ॥ 1॥ दीर्घसिंहं च दृप्तानां विरूपं च नृसिंहकम् । पुर्णासिंहाब्दिसिंहः स्याल्लक्ष्मीसिंहावुभावपि ॥ 2॥ विजयलक्ष्मी सिंहाख्यं योग योगेश्वरावपि । दीप्ति सिंहाब्दि सिंहः स्यात्पुष्टं भूत प्रमाधिनम् ॥ 3॥ ज्वालानृसिंह च उग्रं च घोरं च नृसिंहकम् । विदारण नृसिंहः स्यादहोबल नृसिंहकम् ॥ 4॥ स्तम्भ सिंह महासिंह पाताल नरसिंहकम् । वक्ष्यं चानन्तसिंहं च ग्रहणप्रमनावपि ॥ 5॥ आवेश नरसिंहं च अट्टहास नृसिंहकम् । नवव्यूह नृसिंहः स्याच्चक्रसिंहं दिशो दश ॥ 6॥ चण्ड सिंहारसिंहं च प्रसादं ब्रह्मसिंहकम् । विष्णुरौद्रं च मार्ताण्डं चन्द्र भैरव सिंहकम् ॥ 7॥ पृथिवि वायु सिंहं च आकाश नरसिंहकम् । ज्वलनाधारसिंहः स्यादमृतं हंसं तथैव च ॥ 8॥ आत्मसत्यं च यज्ञं स्यादन्नदानप्रभासकम् । विश्वरूपं त्रितारकं च चतुस्सप्तति विग्रहम् ॥ 9॥ इत्येवं नरसिंहं स्यादायधानं विभेदकम् । इति नरसिंहस्य चतुःसप्ततिरूपवर्णनं सम्पूर्णम् । OM स्वयं नृसिंहाय नमः । OM मोक्षसिंहाय नमः । OM विजयसिंहाय नमः । OM छत्राख्यनरसिंहाय नमः । OM दीर्घसिंहाय नमः । OM दृप्तानां विरूप नृसिंहाय नमः । OM पुर्णासिंहाय नमः । OM अब्दिसिंहाय नमः । OM लक्ष्मीसिंहाय नमः । OM आवुभावसिंहाय नमः । 10 OM विजयलक्ष्मीसिंहाय नमः । OM दीप्तिसिंहाय नमः । OM पुष्टसिंहाय नमः । OM भूत प्रमाधिनसिंहाय नमः । OM ज्वालानृसिंहाय नमः । OM उग्रनृसिंहाय नमः । OM घोरनृसिंहाय नमः । OM विदारणनृसिंहाय नमः । OM अहोबलनृसिंहाय नमः । OM स्तम्भसिंहाय नमः । 20 OM महासिंहाय नमः । OM पातालनरसिंहाय नमः । OM वक्ष्यसिंहाय नमः । OM अनन्तसिंहाय नमः । OM आवेशनरसिंहाय नमः । OM अट्टहासनृसिंहाय नमः । OM नवव्यूहनृसिंहाय नमः । OM चक्रसिंहाय नमः । OM चण्डसिंहाय नमः । OM अरसिंहाय नमः । 30 OM प्रसादसिंहाय नमः । OM ब्रह्मसिंहाय नमः । OM विष्णुरौद्रसिंहाय नमः । OM मार्ताण्डसिंहाय नमः । OM चन्द्रसिंहाय नमः । OM भैरवसिंहाय नमः । OM पृथिविसिंहाय नमः । OM वायुसिंहाय नमः । OM आकाशनरसिंहाय नमः । OM ज्वलनाधारसिंहाय नमः । 40 OM अमृतसिंहाय नमः । OM हंससिंहाय नमः । OM आत्मसत्यसिंहाय नमः । OM यज्ञसिंहाय नमः । OM अन्नदानप्रभासकसिंहाय नमः । OM विश्वरूपसिंहाय नमः । OM त्रितारकसिंहाय नमः । 47 इति नृसिंहस्य चतुःसप्ततिरूपनामावली समाप्ता । ## Encoded and proofread by Divya K. Suresh \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}