% Text title : nArAyaNa kavachaM % File name : narayana-kavacha.itx % Category : kavacha, vishhnu, narayana, vyAsa, vishnu % Location : doc\_vishhnu % Author : Maharshi Vyas % Proofread by : PSA Easwaran % Description-comments : भागवतमहापुराण पारमहंस्यां संहितायां षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः % Latest update : January 19, 1999, December 4, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Narayana Kavacham ..}## \itxtitle{.. shrInArAyaNakavacham ..}##\endtitles ## OM श्रीगणेशाय नमः । OM नमो नारायणाय । अङ्गन्यासः \- OM OM नमः पादयोः । OM नं नमः जानुनोः । OM मों नमः ऊर्वोः । OM नां नमः उदरे । OM रां नमः हृदि । OM यं नमः उरसि । OM NAM नमः मुखे । OM यं नमः शिरसि ॥ करन्यासः \- OM OM नमः दक्षिणतर्जन्याम् । OM नं नमः दक्षिणमध्यमायाम् । OM मों नमः दक्षिणानामिकायाम् । OM भं नमः दक्षिणकनिष्ठिकायाम् । OM गं नमः वामकनिष्ठिकायाम् । OM वं नमः वामानामिकायाम् । OM तें नमः वाममध्यमायाम् । OM वां नमः वामतर्जन्याम् । OM सुं नमः दक्षिणांगुष्ठोर्ध्वपर्वणि । OM दें नमः दक्षिणांगुष्ठाय पर्वणि । OM वां नमः वामांगुष्ठोर्ध्वपर्वणि । OM यं नमः वामांगुष्ठाय पर्वणि ॥ विष्णुषडक्षरन्यासः \- OM OM नमः हृदये । OM विं नमः मूर्धनि । OM षं नमः भ्रुवोर्मध्ये । OM णं नमः शिखायाम् । OM वें नमः नेत्रयोः । OM नं नमः सर्वसन्धिषु । OM मः अस्त्राय फट् प्राच्याम् । OM मः अस्त्राय फट् आग्नेयाम् । OM मः अस्त्राय फट् दक्षिणस्याम् । OM मः अस्त्राय फट् नैरृत्ये । OM मः अस्त्राय फट् प्रतीच्याम् । OM मः अस्त्राय फट् वायव्ये । OM मः अस्त्राय फट् उदीच्याम् । OM मः अस्त्राय फट् ऐशान्याम् । OM मः अस्त्राय फट् ऊर्ध्वायाम् । OM मः अस्त्राय फट् अधरायाम् ॥ अथ श्रीनारायणकवचम् । राजोवाच । यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ 1॥ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ 2॥ श्रीशुक उवाच । वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ 3॥ विश्वरूप उवाच । धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ 4॥ नारायणमयं वर्म सन्नह्येद्भय आगते । पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ 5॥ मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् । OM नमो नारायणायेति विपर्ययमथापि वा ॥ 6॥ करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया । प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ 7॥ न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि । षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ 8॥ वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु । मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ 9॥ सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् । OM विष्णवे नम इति ॥ 10॥ आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ 11॥ OM हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचाप\- पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ 12॥ जलेषु मां रक्षतु मत्स्यमूर्ति\- र्यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ॥ 13॥ दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ 14॥ रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ 15॥ मामुग्रधर्मादखिलात्प्रमादा\- न्नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ 16॥ सनत्कुमारोऽवतु कामदेवा\- द्धयशीर्षा मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ॥ 17॥ धन्वन्तरिर्भगवान्पात्वपथ्या\- द्द्वन्द्वाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताञ्ज्जनान्ता\- द्बलो गणात्क्रोधवशादहीन्द्रः ॥ 18॥ द्वैपायनो भगवानप्रबोधा\- द्बुद्धस्तु पाखण्डगणप्रमादात् । कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः ॥ 19॥ मां केशवो गदया प्रातरव्या\- द्गोविन्द आसङ्गवमात्तवेणुः । नारायणः प्राह्ण उदात्तशक्ति\- र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ 20॥ देवोऽपराह्ने मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ 21॥ श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः । दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ 22॥ चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ 23॥ गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि । कूष्माण्डवैनायकयक्षरक्षो\- भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ 24॥ त्वं यातुधानप्रमथप्रेतमातृ\- पिशाचविप्रग्रहघोरदृष्टीन् । दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ 25॥ त्वं तिग्मधारासिवरारिसैन्य\- मीशप्रयुक्तो मम छिन्धि छिन्धि । चक्षूंषि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ 26॥ यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो bhUtebhyoM.ahobhya एव च ॥ 27॥ सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् । प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ 28॥ गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ 29 ॥ सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः । बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ 30॥ यथा हि भगवानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ 31॥ यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ 32॥ तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ 33॥ विदिक्षु दिक्षूर्ध्वमधः समन्ता\- दन्तर्बहिर्भगवान्नारसिंहः । प्रहापयँलोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ 34॥ मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ 35॥ एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ 36॥ न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ 37॥ इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ 38॥ तस्योपरि विमानेन गन्धर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ 39 ॥ गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः । स वालखिल्यवचनादस्थीन्यादाय विस्मितः । प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ 40॥ श्रीशुक उवाच । य इदं शृणुयात्काले यो धारयति चादृतः । तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ 41॥ एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ 42॥ ॥ इति श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥ ## The nyAsa in the beginning is from 13 kavacha sangraha. The kavacha is from Bhagavatam and does not include nyAsa system. \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}