% Text title : nirodhalakShaNam % File name : nirodhalakShaNam.itx % Category : vishhnu, krishna, puShTimArgIya, vallabhaachaarya, vishnu % Location : doc\_vishhnu % Author : vallabhAchArya % Proofread by : PSA Easwaran psawaswaran % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. nirodhalakShaNam ..}## \itxtitle{.. nirodhalakShaNam ..}##\endtitles ## yachcha दुःखं यशोदाया नन्दादीनां च गोकुले । गोपिकानां तु यद्दुःखं तद्दुःखं स्यान्मम क्वचित् ॥ 1॥ गोकुले गोपिकानां च सर्वेषां व्रजवासिनाम् । यत्सुखं समभूत्तन्मे भगवान् किं विधास्यति ॥ 2॥ उद्धवागमने जात उत्सवः सुमहान्यथा । वृन्दावने गोकुले वा तथा मे मनसि क्वचित् ॥ 3॥ महतां कृपया यावद्भगवान् दययिष्यति । तावदानन्दसन्दोहः कीर्त्यमानः सुखाय हि ॥ 4॥ महतां कृपया यद्वत्कीर्तनं सुखदं सदा । न तथा लौकिकानां तु स्निग्धभोजनरूक्षवत् ॥ 5॥ गुणगाने सुखावाप्तिर्गोविन्दस्य प्रजायते । यथा तथा शुकादीनां नैवात्मनि कुतोऽन्यतः ॥ 6॥ क्लिश्यमानाञ्जनान्दृष्ट्वा कृपायुक्तो यदा भवेत् । तदा सर्वसदानन्दहृदिस्थं निर्गतं बहिः ॥ 7॥ सर्वानन्दमयस्यापि कृपानन्दः सुदुर्लभः । हृद्गतः स्वगुणाच्छ्रुत्वा पूर्णः प्लावयते जनान् ॥ 8॥ तस्मात्सर्वं परित्यज्य निरुद्धैः सर्वदा गुणाः । सदानन्दपरैर्गेयाः सच्चिदानन्दता ततः ॥ 9॥ अहं निरुद्धो रोधेन निरोधपदवीं गतः । निरुद्धानां तु रोधाय निरोधं वर्णयामि ते ॥ 10 हरिणा ये विनिर्मुक्तास्ते मग्ना भवसागरे । ये निरुद्धास्त एवात्र मोदमायान्त्यहर्निशम् ॥ 11॥ संसारावेशदुष्टानामिन्द्रियाणां हिताय वै । कृष्णस्य सर्ववस्तूनि भूम्न ईशस्य योजयेत् ॥ 12॥ गुणेष्वाविष्टचित्तानां सर्वदा मुरवैरिणः । संसारविरहक्लेशौ न स्यातां हरिवत्सुखम् ॥ 13॥ तदा भवेद्दयालुत्वमन्यथा क्रूरता मता । बाधशङ्कापि नास्त्यत्र तदध्यासोऽपि सिद्{}ध्यति ॥ 14॥ भगवद्धर्मसामर्थ्याद्विरागो विषये स्थिरः । गुणैर्हरेः सुखस्पर्शान्न दुःखं भाति कर्हिचित् ॥ 15॥ एवं ज्ञात्वा ज्ञानमार्गादुत्कर्षो गुणवर्णने । अमत्सरैरलुब्धैश्च वर्णनीयाः सदा गुणाः ॥ 16॥ हरिमूर्तिः सदा ध्येया सङ्कल्पादपि तत्र हि । दर्शनं स्पर्शनं स्पष्टं तथाकृतिगती सदा ॥ 17॥ श्रवणं कीर्तनं स्पष्टं पुत्रे कृष्णप्रिये रतिः । पायोर्मलांशत्यागेन शेषभागं तनौ नयेत् ॥ 18॥ यस्य वा भगवत्कार्यं यदा स्पृष्टं न दृश्यते । तदा विनिग्रहस्तस्य कर्तव्य इति निश्चयः ॥ 19॥ नातः परतरो मन्त्रो नातः परतरः स्तवः । नातः परतरा विद्या तीर्थं नातः परात्परम् ॥ 20॥ इति श्रीवल्लभाचार्यविरचितं निरोधलक्षणं समाप्तम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}