% Text title : Shri Nityanandasvamikrita Shrihari Prarthana % File name : nityAnandasvAmikRRitAshrIhariprArthanA.itx % Category : vishhnu, svAminArAyaNa, krishna, aShTaka % Location : doc\_vishhnu % Author : nityAnandasvAmi % Acknowledge-Permission: Swaminarayan Sampradaya % Latest update : August 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Nityanandasvamikrita Shrihari Prarthana ..}## \itxtitle{.. श्रीनित्यानन्दस्वामिकृता श्रीहरिप्रार्थना ..}##\endtitles ## त्वद्रूपस्य सुनिश्चयो मनसि मे सर्वोत्तमः स्यात्सदा त्वत्सौख्येन सुखी भवेयमनिशं नैवेतरेण क्वचित् । त्वद्भिन्नाकृतयश्च सन्त्वतितरां तुच्छाः कृता मायया याचे त्वामिति सन्ततं कृतनतिस्तद्देहि मे श्रीहरे ॥ 1॥ त्वय्येकान्तिकभक्तिरस्त्वविचला माहात्म्ययुग् धर्म प्रत्यूहान्मदनाद्यधर्मकुलतस्तत्रावनं मे कुरु । ज्ञानादौ च दृढस्थितिं वृषकुले तस्यां सहाये परे याचे त्वामिति सन्ततं कृतनतिस्तद्देहि मे श्रीहरे ॥ 2॥ प्रेष्ठानां तव सङ्गमोऽस्त्वनुदिनं कान्तिकानां सतां शुष्कज्ञान्युपधर्मिकौलमतिनां सङ्गो न मे स्यात् क्वचित् । भक्तत्वे क्व च दोषलेश इह ते नैवावशिष्येत मे याचे त्वामिति सन्ततं कृतनतिस्तद्देहि मे श्रीहरे ! ॥ 3॥ द्रोहस्ते तव सेविनां च महतां न स्याद्धृदापि क्वचित् तिष्ठेन्नैव च वासनान्यविषया त्वत्सेवनान्मे हृदि । कुर्यां दास्यमहं तवान्तिकगतो नित्यं सतां वाञ्छितं याचे त्वामिति सन्ततं कृतनतिस्तद्देहि मे श्रीहरे ! ॥ 4॥ देहे दैहिक आत्मता च ममता न स्यादिह क्वापि मे सा तु स्यात्त्वयि भक्तिधर्मतनये त्वद्भक्तिनिष्ठेषु च । स्नेहः स्यादधिकोऽक्षरे विलसति ब्रह्मात्मनो मे त्वयि याचे त्वामिति सन्ततं कृतनतिस्तद्देहि मे श्रीहरे ! ॥ 5॥ विश्वासस्तव वाचि मेऽस्तु कुहुचित्स्यान्नास्तिकत्वं न मे सल्लक्ष्माण्यखिलानि सन्तु मयि तान्युक्तानि यानि त्वया । न स्यान्मे क्वचिदासुरत्वमव मां तद्धेतुलोभादितो याचे त्वामिति सन्ततं कृतनतिस्तद्देहि मे श्रीहरे ! ॥ 6॥ यत्कार्येषु रुचिर्यथा तव तथैव स्याडुचिस्तेषु मे कारुण्यं हृदि वर्ततां मम विभो सर्वेषु देहिष्वपि । भक्ताभीष्टद रक्षणं कुरु सदा मोहात् प्रमादाच्च मे याचे त्वामिति सन्ततं कृतनतिस्तद्देहि मे श्रीहरे ! ॥ 7॥ नित्यं त्वद्वपुरीक्षणे मम दृशौ स्यातां च सङ्कीर्तने वाणी ते यशसां कथाश्रुतिपरौ कर्णौ मनश्च स्मृतौ । सेवायां तव ते सतां च निरतौ हस्तौ त्वदीयस्य मे याचे त्वामिति सन्ततं कृतनतिस्तद्देहि मे श्रीहरे ! ॥ 8॥ इति श्रीनित्यानन्दस्वामिकृता श्रीहरिप्रार्थना सम्पूर्णा । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}