श्रीनृसिंहमङ्गलम्

श्रीनृसिंहमङ्गलम्

घटिकाचल श‍ृङ्गाग्र विमानोदर वासिने । निखिलामर सेव्याय नरसिंहाय मङ्गलम् ॥ १॥ उदीचीरङ्ग-निवसत्सुमनस्तोम सूक्तिभिः । नित्याभिवृद्ध यशसे नरसिंहाय मङ्गलम् ॥ २॥ सुधावल्ली-परिष्वङ्ग-सुरभीकृत-वक्षसे । घटिकाद्रि-निवासाय श्रीनृसिंहाय मङ्गलम् ॥ ३॥ सर्वारिष्ट-विनाशाय सर्वेष्ट-फलदायिने । घटिकाद्रि-निवासाय श्रीनृसिंहाय मङ्गलम् ॥ ४॥ महागुरु मनःपद्म मध्य नित्य निवासिने । भक्तोचिताय भवतात् मङ्गलं शाश्वती समाः ॥ ५॥ श्रीमत्यै विष्णुचित्तार्यमनोनन्दन हेतवे । नन्दनन्दन-सुन्दर्यै गोदायै नित्यमङ्गलम् ॥ ६॥ श्रीमन्महाभूतपुरे श्रीमत्केशव-यज्वनः । कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ ७॥ पादुके यतिराजस्य कथयन्ति यदाख्यया। तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥ ८॥ श्रीमते रम्यजामातृ-मुनीन्द्राय महात्मने । श्रीरङ्गवासिने भूयात् नित्यश्रीः नित्यमङ्गलम् ॥ ९॥ सौम्यजामातृ-योगीन्द्र चरणाम्बुज-षट्पदम् । देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम् ॥ १०॥ वाधूल-श्रीनिवासार्य-तनयं विनयाधिकम् । प्रज्ञानिधिं प्रपद्येऽहं श्रीनिवासमहागुरुम् ॥ ११॥ चण्डमारुत-वेदान्तविजयादि-स्वसूक्तिभिः । वेदान्त-रक्षकायास्तु महाचार्याय मङ्गलम् ॥ १२॥ इति श्रीनृसिंहमङ्गलं सम्पूर्णम् । Encoded and proofread N.Balasubramanian bbalu@sify.com
% Text title            : nRisi.nhamaNgalam
% File name             : nrisimhamangalam.itx
% itxtitle              : nRisi.nhamaNgalam
% engtitle              : nRisimhamangalam
% Category              : vishhnu, dashAvatAra, stotra, vishnu, mangala
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Indexextra            : (Scan)
% Latest update         : June 25, 2012
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org