% Text title : Panduranga Stotram 4 % File name : pANDurangastotram4.itx % Category : vishhnu, vishnu, moropanta, stotra % Location : doc\_vishhnu % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Panduranga Stotram 4 ..}## \itxtitle{.. pANDura~Ngastotram 4 ..}##\endtitles ## (chaturtham) (स्रग्धरावृत्तम्) श्रीजाने! पाण्डुरङ्ग! त्वमिह कलियुगे दर्शनात्पासि पापा\- नित्याख्यातं दयार्द्रैः सुमतिभिरसकृत्त्वज्जनैः सत्यसन्धैः । तत्सत्यं मन्यमानोऽहमपि तव विभो! |.अपश्यमेवाङ्घ्रिपद्मं निष्पापोऽस्मीति मन्ये, तदपि खलु कुतोऽयापि नो तापशान्तिः ॥ 1॥ वैराग्यं नो न भक्तिर्न च परिचरणं सज्जनानां बतास्मा\- द्धेतोस्तापोपशान्तिर्न मम यदि विभो! सत्यमङ्गीकृतं मे(1); को ब्रूयात्साक्षिणस्ते पुर इह वितथं देव! | किन्त्वत्र किञ्चित् पृच्छासि त्वां नमस्यन्ननु कलुषहते तानि किं सन्ति पूर्वं ? ॥ 2॥ नाम्नो माहात्म्यतस्ते बहव इह कलौ विठ्ठल ! प्रापुरग्र्यां शान्तिं भक्तिं विरक्तिं गतिमभिलषितां (2)योगिभिर्नारदाद्यैः । तत्ते नाम श्रुतं मेऽसकृदपि च विभो! | गीतमुच्चैस्त्वदीयै\- र्हा कष्टं नष्टमद्याप्यतिगुरु न कथं जालमाः(3) संशयानां ? ॥ 3॥ त्वं तु स्वामिन् ! स एव स्वयमसि तमसि स्वाश्रितानां प्रदीप\- स्राता yoM.atevasAyiprabhR^itimaladhiyAM कीर्तनादेव नाम्नाम् । विप्रेष्वत्यादरस्तेऽवसि यदि शरणं तान्स्वपादाब्जमाप्तान किं चित्रं विठ्ठलायं द्विजकुलज इति (4)त्राहि मां दीनमद्य ॥ 4॥ पापोऽहं पापकर्मेति च सततमहं स्नानकाले ब्रवीमि । कृत्वा पापं कथं मे कृतमिति बहुशश्चापि तप्तो भवामि ? स्वामिन् ! | रक्ष क्षमस्वेत्यसकृदपि विभो! प्रार्थनां ते करोमि । ब्रूह्यन्यत्किं करोमि प्रभुवर !? चरणौ तेऽर्तिशान्त्यै स्मरामि ॥ 5॥ दीनोऽहं दीनबन्धुस्त्वमहमघनिधिः पावनस्त्वं प्रसिद्धो भीतोऽहं कालदण्डाच्छरणमुपगतस्त्वामसि त्वं शरण्यः दाता त्वं सद्वराणां वरदगुरुरहं याचकस्त्वं दयावा\- नार्तोऽहं त्वं क्षमावानहमपि विनतः पादयोः सापराधः ॥ 6॥ मां कामक्रोधलोभादिभिररिभिररं चेतसा मोहितेन प्रस्तं किं नाथ! दुष्टोऽयमिति परवेशं मन्यसे मे न दोषः ? यातो दैवेन दीनः प्रबलखलवशं निर्दयैः पीड्यमान\- स्त्वां स्मर्तुं नालमन्यत्किमथ कथय ते कोऽत्र सेवावकाशः? ॥ 7॥ साक्षी पश्यस्यपि त्वं स्वयमनयकृतोऽरीन्षडग्रान्समर्थो हुङ्कारेणापि दुष्टानसि भुवनपते ! भस्मसात्कर्तुमेतान् । हुङ्कारेणालमारमा(5) प्रभुवर ! | भवतो मास्त्विहायासपात्रं दृष्ट्या किं न स्युरेते भसितमयि विभो! मय्युपेक्षैव नूनं ? ॥ 8॥ दीनोपेक्षां न कर्ता त्वमहमिति विभो ! वेद्मि तत्तूक्तमर्त्यां(6) मर्त्यानां देवतानामपि खलु न हि भो त्वां विनान्योऽवितास्ति । श्रान्तः प्राप्तोऽसि निद्रां ननु किमयि विभो ! | तिष्ठतापीष्टकायां लोकैरालिङ्गितेनाप्यविरतमपि सा सेव्यते चित्रमेतत् ॥ 9॥ भो नाथ ! प्राकृतोऽपि प्रभुरिह भवति त्यक्तनिद्रः कुटुम्बी पञ्चानां पालकोऽपि क्षणमपि न मनाग्जातु निद्रात्यचिन्तः(7) | त्वं त्वेकश्चासहायोऽपि च खलु जगतां साधुभर्ता पुराणो निद्रामासेवसे चेत्कथयतु भगवान्का गतिर्विष्टपस्य ? ॥ 10॥ योगीशोऽस्वप्ननाथः(8) कथमवनविधावेकदक्षः कथं वा यन्निद्रालुत्वमेवं सति मतिमति न त्वय्यदः किं यशोघ्नम्? कालाद्दस्योः सुलुब्धादलमपहरतो मोचयेत्कः समर्थ\- स्त्वत्तोऽन्यो दीनदासद्रविणनिधिमिमं(9) मां द्रुतं जागृहीश! ॥ 11॥ नेयं निद्रा यदि स्याद्भगवति जगतां भर्तरि त्वय्यपीशे गुप्ते कृत्स्नापि जीवव्यवहृतिरनिशं किं यथापूर्वमास्ते ? न ह्यस्तं तिग्मरश्मावचलमुपगते भासके भव्यभासि लोके दृष्टा श्रुता वा मृगजलतटिनी तत्र चैषां प्रवृत्तिः ॥ 12॥ नो निद्रा नो समाधिः क्वचिदपि न च ते यातमन्यत्र चित्तं नूनं रोषः सदोषे मयि तव भगवन् ! विद्यते तेन मौनम् । नैवैतत्तर्कितं मे सुमतिमतमये प्राकृतोऽपि प्रभुर्यत् सद्यः क्रोधं जहाति प्रणतिमति(10) कृतागस्यरातावपशि ! ॥ 13॥ शङ्के रङ्के मयि त्वं प्रभुवर कुरुषे कञ्चनामुं विनोदं किं वक्तायं कविर्मामिति कुतुकितया श्रोतुकामो वचो मे । नो चेदुच्चैः कृपालुः कथामियदणुतोऽप्यूनमद्यापि कार्यं कर्तुं कर्ता विलम्बं न हि गिरिधर(11) ! ते स्यात्तृणस्यातिभारः ॥ 14॥ प्रस्तोऽस्म्याकण्ठमुग्रप्रकृतिमनसिजेनाहिना(12) बालभेकः पाह्यस्मात्त्वं त्वदन्यो ननु दृशमकरोत्सानुकम्पामिभे(13) कः ? स्तोत्रं चेच्छ्रोतुकामोऽस्ययि मयि विकले बालिशे सेवके कां शक्तिं पश्यस्यदृष्ट्वा धनमपि कुरुते किं शिखी देव ! केकां ? ॥ 15॥ त्वं चेदद्य प्रसादं ध्रुव इव कुरुषे देव ! बाले मयीह स्तोतुं स्यामेव कामं निपुणतरकविः श्राव्यभव्यप्रबन्धः । कः स्तोता तात ! | जातस्तव जगति विनानुग्रहाद्विप्रदेवे\- ष्वन्येष्वप्यब्जयोनिः प्रभुरपि भवतोऽनुग्रहादेव सुज्ञः ॥ 16॥ मह्यं देहि प्रभो! स्वस्तवकवनवरं स्वस्य च प्रीतिहेतुं यत्त्वं स्तुत्यातितुष्टो हृदि भवसि तथा नान्यसरकारकोव्या । नुत्या नुत्या च तज्ज्ञैरजित! | न विजितः कैर्भवान्पाददासै \- राप्तइप्तो न मोदं प्रभुतिलक ! यथा भक्तवृन्दैरसङ्गैः? ॥ 17॥ आरब्धासु त्वदङ्घ्रिस्तुतिषु सुरधुनीवीचिमालामलासु प्रादुर्भूते पुरस्ते navamudiraghaTAgarvasarvakaSheM.age भावैरालिङ्गितोऽहं सखिभिरिव समं सात्विकैरुत्सवोत्कै(14)\- र्युक्तो मुक्तोक्तिनत्या दर इव च जनौ स्वं वदास्यां कदा स्यां ? ॥ 18॥ श्रीमत्या भीमरथ्यास्तटभुवि भवता तिष्ठता विष्टपेश ! स्वामिन् ! सौभाग्यमस्या गमितमतिनुतिं स्वर्धुनीभाग्यतोऽपि । पाथःस्पर्शादपङ्कामलमियमवनीमेव नो चन्द्रभागा कर्तुं कीर्त्या त्रिलोकीमपि च विजयते तीर्थपादप्रिया ते ॥ 19॥ देवास्तीर्थानि सन्तः खलु सततमपि स्नातुमायान्ति हर्षा\- दित्थं साधूक्तमेव श्रुतमसकृददो देव ! दासेन ते मे; तस्मादस्माकमेषा सकलमलधियां नाथ ! | मातेव सद्यः पङ्कप्रक्षालनेन प्रियमुचितमरं किं न कुर्याद्रयार्द्राः ? ॥ 20॥ भो श्रीमविठ्ठल ! श्रीपतिमतिथिरहं त्वामुपेतोऽस्मि । किं मां सत्कार्यं नाद्रियन्ते बत भवदनुगाः साधवः सद्विचाराः ? ब्रह्मण्य स्त्वं तु लक्ष्म्या वससि दयितया नित्यमन्तःपुरे हा! | कष्टं ! नष्टं व्रतं ते । मम च यदफलप्रार्थनः सन्निवृत्तः ॥ 21॥ भो ब्रह्मन् ! पुण्डरीक! द्विजवर! भवतः स्वास्थ्यमभ्येतु चित्तं \ldq{}दीनांस्तापत्रयार्तान् शरणमुपगतानुद्धरिष्येऽहमाशु\rdq{} इत्येवं सुप्रसिद्धं सुरमुनिसविधं यत्प्रतिज्ञातमग्रे तत्सत्यं सत्यसन्धस्त्वमिह कलियुगे कुर्वघारे ! नमस्ते ॥ 22॥ दुःखाब्धेरुद्धृतानां प्रभुवर ! भवता मादृशानां जनाना\- माकण्ठं तर्पितानामलममृतरसेनोत्तमेनादरेण । आशीभिः पुष्कलाभिर्जगति नृपसुरैरप्यरं दुर्लभाभिः(15) प्राप्तं पूर्वं यशस्ते परममिह पुनः प्राज्यमप्याप्नुहीश! ॥ 23॥ दीनानां दैन्यनाशात्समुपगतमुदामाननादादरेण प्रोद्भूता आशिषस्त्वां पतिमभिवृणते कान्तमेकं वरेण्यम् । दण्ड्यो दुष्टोऽस्मि यद्यप्यहमुचिततरा मे गृहीतुं कुबुद्धे\- राशीराशीविषस्यार्पितमणिरिव ते स्यात्प्रभो भूषणाय ॥ 24॥ इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं समाप्तं तच्चरणयोरर्पितं च । टिप्पणि 1| भे इति विभक्तिप्रतिरूपकमव्ययम् । मयेत्यर्थः । 2| \ldq{}योगिनो नारदाद्याः\rdq{} इति पठितुमुचितम् । 3| AH इति मनःखेदेः । 4| त्राहीत्यपाणिनीयम् । त्रायस्वेत्यर्थः । 5| हे प्रभुवर! भवत आत्मा इहास्मिन् कर्मणि आयासपात्रं मास्तु इत्यन्वयः । 6| तत्तु तद्वचनं तु मया अर्त्या पीड्योक्तमिति योजना । 7| \ldq{}निद्राति साधिः\rdq{} इति पाठः । साधिः मनसस्तापः । 8| अस्वप्नानां देवानां नाथः । 9| \ldq{}स्वीयदास\rdq{} इति पाठान्तरम् । 10| नमनपरे । 11| गिरिधरेति साभिप्रायं विशेषणम् । परिकरालङ्कारः । 12| \ldq{}प्रकृतिपतिमनोजाहिना\rdq{} इति पाठान्तरम् । मनोजो मदनः । 13| नक्रोपपीडिते गजेन्द्रे । 14| उत्सवेनानन्देन उत्काः उत्कण्ठिता उत्पन्ना इति यावत् । 15| हस्तदोषः\-j । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}