% Text title : Shri Parthasarathi Ashtottarashatanama Stotram % File name : pArthasArathyaShTottarashatanAmastotram.itx % Category : vishhnu, aShTottarashatanAma, krishna % Location : doc\_vishhnu % Transliterated by : Vani V vanirvs at gmail.com % Proofread by : Vani V vanirvs at gmail.com % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Parthasarathi Ashtottarashatanama Stotram ..}## \itxtitle{.. श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## ध्यानम् \- मुरान्तकं सुरार्चितं धरापतिं परात्परं निरामयं जराहरं करेण वेत्रधारिणम् । सदा ऋते प्रतिष्ठितं भजामि विश्वरूपिणं सदाशिवप्रियं हरिं नमामि पार्थसारथिम् ॥ 1॥ भूपेन तेन मुचुकुन्द महात्मना यः संस्थापितोस्त्र मुचुकुन्दपुरे मनोज्ञे । शङ्खेन चारुतरवेत्रधृतेन दोष्णा संक्षोभयन्तमखिलं भुवनं तमिडे ॥ 2॥ पार्थस्य युद्ध विमुखस्य हृदिस्थ मौढ्यम् गीतामृतेन शमितं किल येन सद्यः । वेदान्तवेद्यमनघं पुरुषं पुराणम् तं पार्थसारथिमहं प्रणतोऽस्मि भक्त्या ॥ 3॥ अथ स्तोत्रम् । OM श्रीकृष्णः पार्थसूतः श्रीतुलसीवनसंश्रितः । ईश ईड्य इळाकान्तो लीलार्थमनुजाकृतिः ॥ 1॥ कृतभारतयुद्धार्थसूतवेषः श्रियःपतिः । व्यासप्रत्यक्षितस्वार्चविग्रहो विमलो विभुः ॥ 2॥ कृष्णार्तिघ्नः कैरविणीसरस्तीरविहारभूः । रुक्मिणी सात्यकीरामप्रद्युम्नोषाधवान्वितः ॥ 3॥ आत्रेयपूजासन्तुष्टो वृन्दारण्यकृतालयः । आनन्दाख्यविमानस्थ आत्रेयर्षिप्रतिष्ठितः ॥ 4॥ प्रपन्नागोहरः पार्थराज्यदो रुक्मिणीप्रियः । शङ्खराड्दक्षिणकरो वरदेतरपाणिमान् ॥ 5॥ नन्दकी गोविन्द उरुक्रमः कल्याणकारणम् । सुमत्याख्यनृपश्रेष्ठवरदो वेङ्कटेश्वरः ॥ 6॥ नीळाधवो धरानन्दवर्धनो वृष्णि पुङ्गवः । सुमत्यवनिपालार्थकुटुम्बसहितः सुधीः ॥ 7॥ वेदवेद्योऽच्युतो यज्ञमूर्तिर्यज्ञभुगुत्तमः । सुमतिप्रेमरचितमहोत्सवविधिप्रियः ॥ 8॥ महामतिर्महाभागो महायोगी कविप्रियः । विष्णुर्वेङ्कटकृष्णाख्यो वरदो वत्सलोस्नघः ॥ 9॥ सालिग्रामशिलामाली पीनवक्षाः प्रियोत्सवः । केशवार्येष्टिसन्तुष्टो यतीन्द्रोत्पत्ति कारणम् ॥ 10॥ मयूरनगरीनाथो जगद्दुरितभञ्जनः । गीतोपनिषदाचार्यो विश्वरूपप्रदर्शनः ॥ 11॥ भक्तिसारतपस्तुष्टोस्नन्तोस्नन्तगतिः पतिः । भक्तिसारस्तुतस्तोत्रप्रियः पक्षीश्वरध्वजः ॥ 12॥ परकालादिसूक्तीड्यो वासुदेवः सुरारिहा । इन्द्रसोमाग्नि वरुणमीनतीर्थविहारभूः ॥ 13॥ गम्भीराम्भस्समद्भूतसद्यःसम्फुल्लपद्मदृक् । पञ्चमूर्तिः पञ्चहेतिः पञ्चबाणपिता हरिः ॥ 14॥ मन्मथो वेदवल्लीशो श्रीशः सर्वशुभाश्रयः । भृगुपुत्रीप्रियो देवः भृग्वाराधनतोषितः ॥ 15॥ चतुर्भुजः पद्मनाभः शेषशायी सुखायनम् । माघशुक्ल द्वादशीकृतोद्वाहश्च कृपानिधिः ॥ 16॥ रामः सीतासमायुक्तो मधुमद्वरदो वसुः । ससौमित्रिः सभरतः साञ्जनेयो धनुर्धरः ॥ 17॥ गजेन्द्रवरदस्तार्क्ष्यसमारूढो नृपार्चितः । आरूढयोगो नृहरिर्मौद्गल्यवरदोस्मलः ॥ 18॥ शरण्यः शरणः शान्तः शरणागतवत्सलः । महामन्त्रार्चनप्रीतो महैश्वर्यप्रदायकः ॥ 19॥ ॥ फलश्रुतिः ॥ य इदं परमं पुण्यं नाम्नामष्टोत्तर शतम् । पार्थस्य सारथेःस्तोत्रं सर्वाभीष्टप्रदायकम् ॥ 1॥ प्रत्यहं प्रातरुत्थाय प्रयतः पठते नरः । तस्य विद्या धनं शान्तिः पुष्टिस्तुष्टिश्च जायते ॥ 2॥ स्वयमेव हरिः साक्षात् भूत्वा सारथिरुत्तमः । तस्य जीवनयात्रायां कुरुते सर्वमङ्गलम् ॥ 3॥ इति श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । ## Encoded and proofread by Vani V \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}