% Text title : padmanAbhanatidashakam % File name : padmanAbhanatidashakam.itx % Category : vishhnu, vishnu, dashaka % Location : doc\_vishhnu % Author : Traditional % Transliterated by : P. P. Narayanaswami swami at mun.ca % Proofread by : P. P. Narayanaswami, PSA Easwaran % Latest update : February 25, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIpadmanAbhanatidashakam ..}## \itxtitle{.. shrIpadmanAbhanatidashakam ..}##\endtitles ## vishvaM dR^ishyamidaM yataH samayavadyasminya etat punaH bhAsA yasya virAjate.atha sakalaM yeneha yA nirmitam | yo vAchAM manaso.apyagocharapadaM mAyAtigo bhAsate tasmai deva namo.astu vishvagurave shrIpadmanAbhAya te || 1 || loke sthAvaraja~NgamAtmani tu yaH sarveShu jantuShvalaM chaitanyAtmatayA vishan vilasati j~nAnasvarUpo.amalaH no liptaH payaseva pa~NkajadalaM mAyAshrayastadguNaiH tasmai deva namo.astu vishvagurave shrIpadmanAbhAya te || 2|| yasyeshasya niShevayAnavamayA tvAchAryavaryAnanA\- dudbhUtapratimopadeshavikasatsAdvartmanAvAptayA | mithyAtvaM jagataH sphuTaM hR^idi bhavetrajjau yathAhestathA tasmai deva namo.astu vishvagurave shrIpadmanAbhAya te || 3|| rUpaM yasya mR^igaM na cheha manujaM no karma jAtiM cha no na dravyaM na guNaM striyaM na puruShaM naivAsuraM no suram | naivAsachcha sadityanantadhiShaNAH prAhurmahAnto budhAH tasmai deva namo.astu vishvagurave shrIpadmanAbhAya te || 4 || mArtANDo gaganoditastu timiraM yadvatpinaShTi kShaNAt shItaM chAnupamaM yathA cha hutabhug rogAnyathaivauShadham | aj~nAnaM khila tadvadeva kR^ipayA yo.asau vidatte hataM tasmai deva namo.astu vishvagurave shrIpadmanAbhAya te || 5|| \newpage kalpAnte tu charAchare.atha bhuvane naShTe samaste punaH gambhIreNa tathAmitena tamasA vyApte cha di~NmaNDale | yo.asau bhAti tathA vibhurvitimirastejaH svarUpo.anishaM tasmai deva namo.astu vishvagurave shrIpadmanAbhAya te || 6|| loke chAtra samAdhiShaTkavikasaddivyaprabodhojjvala\- svAntAH shAntatamA jitendriyagaNA dhanyAstu saMnyAsinaH | muktiM yatkaruNAlavena sarasaM samprApnuvantIha te tasmai deva namo.astu vishvagurave shrIpadmanAbhAya te || 7|| kR^itvA hanta makhAnyathAvidhi pumAn svargechChayA bhUtale teShAM tatra phalaM cha puNyasadR^ishaM bhu~Nkte cha nAtodikam | sevA yasya dadhAti muktimamalAmAnandasAndrAM sthiraM tasmai deva namo.astu vishvagurave shrIpadmanAbhAya te || 8|| svenaiveha vinirmitaM khalu jagatkR^itsnaM svato lIlayA svenedaM paripAlitaM punariha svenaiva sannAshitam | pashyanto muditaH prabhurvilasati shreyo.ayanaM sAtvatAM tasmai deva namo.astu vishvagurave shrIpadmanAbhAya te || 9|| chitte yasya tu yAdR^ishI prabhavati shraddhA nijArAdhane tadvattatparipAlanAya vihitashraddhAya vishvAtmane | sachchitpUrNasukhaikavAridhi lasatkallolarUpAya vai tasmai deva namo.astu vishvagurave shrIpadmanAbhAya te || 10|| jayatu jayatu so.ayaM padmanAbho mukundaH nijacharaNaratAnAM pAlane baddhadIkShaH | avikalamapi chAyuH shrIsukhArogyakIrtiH pratidinamapi puShNan svAnukampAsudhAbhiH || evaM jagattrayaguroH kamalAvarasya sa~NkIrtanaM guNagaNAbdhilavasya ki~nchit | devasya tasya kR^ipayaiva kR^itaM mayedaM santo gR^iNantu rasikAH kila sapramodam || iti svAti tirunAL mahArAjA virachatam shrIpadmanAbhanatidashakaM sampUrNam | ## Encoded by P. P. Narayanaswami swami at mun.ca Proofread by P. P. Narayanaswami, Psa Easwaran The champU kAvyam, `syAnandUrapura varNana prabandham' penned by Maharaja SvAti tirunAL of Travanacore/ Trivandrum, deals with the mammoth temple of Lord PadmanAbha, the various temple rituals, pUja, and the festivals associated with the temple, and so on. The work is a champU (prose mixed with poerty) arranged in 10 stabakas, and in the last stabakam (verses 15 to 26), the following prayer to Lord Padmanabha appears. It is appropriately called `padmanAbha nati dashakam.' The verses, addressed to Lord Padmanabha, follow the same style, construction and philosophy, as that of Adi Sankara's `shrIdakshinamurthi Stotram.' References : 1. `shri svAti tirunAL jIvitavuM kRithikaLum' (in malayalam) by Dr. V. S. Sharma, National Book Stall, Kottayam (1985) - 1128 pages 2. `Sri Padmanabha Shatakam and Syanandurapura varnana Prabandham' (Sanskrit text with Tamil commentary by V S V Gurunurrthi Sastrigal), Swathi Tirunal Krithis Publication Committe, Trivandrum (1973) - 457 page 3. Syanandurapuravarnana Prabandha (Digital Library of India 99999990177833 ) Maharaja Ramavarmakulashekhara Perumal, with commentary of Rajarajavarma Koil Tampuran, Edited by T. Ganapati Shastri, 1920, 228 pgs \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}