श्रीपञ्चाक्षरमन्त्रगर्भस्तोत्रम्

श्रीपञ्चाक्षरमन्त्रगर्भस्तोत्रम्

दुष्टतमोऽपि दयारहितोऽपि विधर्मविशेषकृतिप्रथितोऽपि । दुर्जनसङ्गरतोऽप्यवरोऽपि कृष्ण तवास्मि न चास्मि परस्य ॥ १॥ लोभरतोऽप्यभिमानयुतोऽपि पराऽहितकारणकृत्यपरोऽपि । क्रोधपरोऽप्यविवेकहतोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य- काममयोऽपि गताश्रयणोऽपि पराश्रयगाशयचञ्चलितोऽपि । वैषयिकादरसंवलितोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ३॥ उत्तमधैर्यविभिन्नतरोऽपि निजोदरपोषणहेतुपरोऽपि । स्वीकृतमत्सरमोहमदोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ४॥ भक्तिपथादरमात्रकृतोऽपि व्यर्थविरुद्धकृतिप्रसृतोऽपि । त्वत्पदसन्मुखताऽपतितोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ५॥ संसृतिगेहकलत्ररतोऽपि व्यर्थधनार्जनखेदसहोऽपि । उन्मदमानससंश्रयणोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ६॥ कृष्णपथेतरधर्मरतोऽपि स्वस्थितविस्मृतिमद् हृदयोऽपि । दुर्जनदुर्वचनादरणोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ७॥ वल्लभवंशजनुःसबलोऽपि स्वप्रभुपादसरोजफलोऽपि । लौकिकवैदिकधर्मखलोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ८॥ पञ्चाक्षरमहामन्त्रगर्भिनस्तोत्रपाठतः । श्रीमदाचार्यदासानां तदीयत्वं भवेद्ध्रुवम् ॥ ९॥ ॥ इति श्रीहरिरायवरचितं श्रीपञ्चाक्षरगर्भस्तोत्रं समाप्तम् ॥ In the Pushti Margeeya Stotra Ratnakara, it is Haridasa and not Hariraya who has written this stotra. Proofread by PSA Easwaran
% Text title            : panchAkSharamantragarbhastotram
% File name             : panchAkSharamantragarbhastotram.itx
% itxtitle              : panchAkSharamantragarbhastotram (harirAyavarachitam)
% engtitle              : panchAkSharamantragarbhastotram
% Category              : vishhnu, krishna, vishnu, puShTimArgIya, mantra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Hariraya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : May 17, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org