% Text title : Shri Paramadhava Stuti 03 07 % File name : paramAdhavastutiH.itx % Category : vishhnu, stuti % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 03-07 % Latest update : August 14, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Paramadhava Stuti ..}## \itxtitle{.. shrIparamAdhavastutiH ..}##\endtitles ## श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ 1॥ श्रीमत्याश्रितसन्तानः श्रीशैलाग्रे कृतालयः । करोतु कमलाकान्तः कामितं नः फलं महत् ॥ 2॥ रमारमण वाञ्छितं वितर दासदासाय मे रसारमणिभालभूतिलकिताहिशैलालय । कुचेलमिव गोपिकावशगजानकीनाथ भो विभीषणमिवाव मां विहितभक्तिपूर्तिं विभो ॥ 3॥ यदम्बुकणिकाश्रिताः प्रतिदशं मरुत्पोतका\- श्चलन्त इह चङ्क्रमाद्यलसचेतसः प्राणिनः । पुनन्ति पुरुषोत्तमाम्बुरुहिणी मनोहारिणी पुनर्जनिभयं त्वियं हरतु मे सकृन्मज्जनात् ॥ 4॥ नमज्जनतमश्छटाकबलनैकबद्धादरं नभोमणिमिवापरं नक्सरोजिनीसेवितम् । नमाम्यहममुं मुहुर्नभसि रोचमानं सदा नगेन्द्रमुरगाधिपाभिधमुदूढनारायणम् ॥ 5॥ प्रपत्तिफलकारणं प्रणमदार्तिविद्रावणं फणीन्द्रगिरिभूषणं भगवदङ्घ्रियुग्मार्पितम् । यदेतदहमिन्दिराकुचतटद्वयीलाञ्छनं यदेव निखिलत्रयीशिखरलाल्यमद्याश्रये ॥ 6॥ विरिञ्चभवदेवराडिहितनित्यपूजोज्ज्वलं वियत्सरिदुपाहृतैर्विमलतोयपद्मोत्पलैः । विधूतशकटासुरं विहितगौतमस्त्रीसुखं विभोः पदयुगार्पणं विजयते फणीन्द्राचले ॥ 7॥ विधूतविनतापदं विबुधवृन्दवन्धं सदा विनौमि विनतासुतं विहगराजमेनं विभुम् । य एत्य युधि रावणिप्रहितघोरनागास्त्रतो ररक्ष सहवानरैर्झटिति सानुजं राघवम् ॥ 8॥ यथा हरिपदावनीयुगमवर्णयत्तत्वत\- स्त्रयीशिखरदेशिकः किल सहस्रधा यत्पुरा । तथैव बहुधा तनुं दधदिवात्र नानाकृते र्विभाति जगदीशितुश्चरणरक्षणैकादरम् ॥ 2॥ इदं सरसिजा (लया) कमनपादरक्षाद्वयी\- शतं हरतु मे तमश्शतसहस्रजन्मार्जितम् । यदाश्रयतया जगत्त्रितयविक्रमैकक्षमं बभूव परमात्मनोऽप्यनुपमस्य पादाम्बुजम् ॥ 10॥ स्फुरत्कनकभित्तिकाघटितचित्ररत्नप्रभा\- परीतमिदमिन्दिरारमणमन्दिरं राजते । यदीयमिह दर्शनं भवति मुक्तिदं देहिनां विना झटिति सत्क्रियां जननचक्रमासेदुषाम् ॥ 11॥ नमस्तस्मै यस्मिन् वसति परमात्मा स भगवान् रमाभूनीलाभिः सह विहृतिलोलाभिरतुलः । विमानं रत्नाढ्यं जगति यदहीन्द्रक्षितिभृतः शिरोरत्नं विष्वक् स्फुरति महदानन्दनिलयम् ॥ 12॥ इदं नमोऽस्मद्गुरवे च तस्मै भूयस्तदाचार्यपरम्पराभ्यः । त्रय्यन्तगुर्वादियतीश्वरश्री\- शठारिसेनेशरमाधिपेभ्यः ॥ 13॥ वन्दे मन्दारमालाधरमिह महसां वृन्दमिन्दीवराभं वन्द्यं वन्दारुकाणामनवधिकदयानन्दकन्दं मुकुन्दम् । नाना त्वाम्रायवेद्यं विलसति फणिराड्भूभृदग्रे रमाभू\- नीलालीलानुकूलं विमलतरमिदं विश्वरक्षाधुरीणम् ॥ 14॥ वाञ्छाधिकं प्रणमतां फलमत्र दातुं वातन्धयाद्रिशिखरे वसतो मुरारेः । पादद्वयं परिसरानमतो ममेद\- मुत्तंसपल्लवरुचिं विदधातु मौलौ ॥ 15॥ उपनतहरचूडाचन्द्रलेखाभिमुक्ता\- मृतसुरुचिरबिन्दुश्रेणिकेवेयमाशु । विदलितनवमुक्ताजालगौरा मुरारे\- श्चरणनखररेखा शाश्वनी नः पुनातु ॥ 16॥ पादाभिवन्दनकृते परमात्मनो नु श्रीनाथपादकटकाकृतिमभ्युपेत्य । संलक्ष्यते किमयमद्य स चित्रभानु\- र्नो चेत् कुतोऽस्य विभुविष्णुपदोपसेवा ॥ 17॥ जङ्घाद्वयी जगदधीशितुरस्य रम्या जेतुः स्मरस्य जयकाहलिकायुगीव । आभाति चारुमणिनूपुरकान्तिचित्रा यस्यां मनांसि यमिनां सततं रमन्ते ॥ 18॥ वृत्ता विचित्रवसुधारमणीनिजाङ्ग\- लावण्यदर्शनलसन्मणिदर्पणश्रीः । अद्यैव मे महदघौघतमिस्रमेषा विश्वेशजानुयुगली शिथिलीकरोतु ॥ 19॥ सौन्दर्यसम्पदुदयाकुलपारिजातौ संवीतपीतवसनौ सदृशाविमौ तौ । नीलारमावसुमतीनियतोपधाने नेतुः श्रियः श्रयतु मे मतिरूरुकाण्डौ ॥ 20॥ आबद्धपीतवसना नवरत्नकाञ्ची\- संवेष्टिता कटितटी कमलाधिपस्य । पर्यन्तहाटकमहीच लसद्विचित्र\- रत्नद्युतिः स्फुरति सेयमिहाञ्जनाद्रेः ॥ 21॥ रम्या रमारमणनाभिरसौ गभीरा राजीवजन्मजननी जगतां विधात्री । तद्देहकान्तियमुनासरितोऽद्भुतश्री\- रावर्तविभ्रममितो विदधाति नूनम् ॥ 22॥ वक्षःस्थलीविहरदम्बुधिकन्यकाया हस्तोच्चलत्कमलरेणुकरम्बितेन । लिप्तं विभाति वपुरस्य सुचन्दनेन बालातपारुणमिवाग्रतदं महाद्रेः ॥ 23॥ आनीलभासुरविशालभुजान्तराल\- व्योमस्फुरत्पृथुलमौक्तिकहारनद्याः । हेमाब्जपङ्क्तिरिव कौस्तुभकान्तिरेखा श्रीवत्सदीधितिचलन्मधुपालिरस्य ॥ 24॥ शङ्खं शशाङ्कधवलाङ्गमसौ दधानो वामे सदा करतले वरदानहेस्तः । संलक्ष्यते खलु लसन्निजकन्धरस्य सायं परीक्षितुमिवास्य च कण्ठदघ्रम् ॥ 25॥ हस्ताम्बुजेन विधृतं विमलं रथाङ्ग\- मालोक्यते जलधिजाधिपतेरमुष्य । यद्दक्षिणेन नवनीरदनीलकान्ते\- रर्कस्य मण्डलमिवोदयशैलमूर्ध्ना ॥ 26॥ कस्तूरिकाकलितचारुकलङ्कभाजो मन्दस्मितद्युतिभराकुलचन्द्रिकस्य । चन्द्रस्य चास्यमुखचन्द्रमसः कलाभिः पूर्णस्य कः सततमत्र वदेत साम्यम् ॥ 27॥ आलोमनीलकुटिलालकजालनूत्न जीमूतपङ्क्तिपरिवेष्टितमूलभागः । संलक्ष्यते मुररिपोर्मणिमौलिरेष भास्वत्कराक्रमितमूर्तिरिवाद्रिराजः ॥ 28॥ तत्तादृक्धृतशार्ङ्गचापरुचिरो वक्षःस्थलक्ष्मीतटि\- त्कारुण्यामृतवृष्टिरद्भुतदरध्वानातिभीमारवः । मुक्ताहारबलाकसन्ततियुतो मूर्ध्न्यञ्जनक्ष्माभृतः पुण्यश्रीर्वनमालया विजयते श्रोविष्णुकालाम्बुदः ॥ 29॥ हस्तोदञ्चितशङ्खचक्ररुचिभिः सर्वाः समुद्भासयन् आशास्तादृगनर्घ्यरत्नरुचितैराकल्पितो भूषणैः । अग्रे काञ्चनमौलिकुण्डललसत्केयूरहारादिभि\- र्भाति श्रीगिरिनायकः सह मया पूर्णेन्दुबिम्बाननः ॥ 30॥ तं वन्दे तपनीयचेलमनघं ताराधिपार्केक्षणं ताराजालविशुद्भमौक्तिकलसन्मालाभिरामोरसम् । श्रुत्यन्तप्रतिपाद्यनैजचरितः श्रीमान् दयावारिधिः श्रीशैलाग्रनिकेतनः श्रितपरित्रातेति यो विश्रुतः ॥ 31॥ श्रीमन्मीनशरीर मामव महाकूर्माङ्ग कोलाकृते । पाहि श्रीनरसिंह वामनतनो विष्णो दयावारिधे । भास्वद्भार्गवराम राघव कृपामूर्ते हलिन् माधव श्रीकृष्णाखिललोकनाथ सहसा कल्किन् मुरारे विभो ॥ 32॥ त्राहि त्राहि दयानिधे झटिति मां दारिद्र्यनक्रानना\- दन्तस्तीव्रऋणाख्यदन्तनिकरैरापीडिताङ्गं सदा । पद्माकामुक पादयोनिपतितं पद्माक्ष ते त्वं जवा\- न्नो चेत् का गतिरत्र मे त्रिजगतां मध्ये त्वदन्या विभो ॥ 33॥ नक्रग्रस्तपदः स नाथ करिगडाक्रुश्य मूलेति न त्रातः किं भवता त्रिलोकपतिना तूर्णं समागच्छता । हा कृष्णेत्यवमानितामपि परैरने कुरूणां मुहुः क्रोशन्तीं सहसा ररक्ष भुवि कः कृष्णां त्वदन्यस्तु ताम् ॥ 34॥ ख्यातिः खल्विह पर्यपालय इति हि त्वं राममूर्तिः पुरा श्रीमन् वालिनिरस्तमात्मसचिवैरन्यं वनान्तं गतम् । दीनं दीनशरण्य साधु सहसा सुग्रीवमाश्वास्य तं राज्यस्थं कलयन्निहत्य तदरिं चात्मार्थसिद्धिच्छलात् ॥ 35॥ एवम्प्राया महात्मन्निरवधिकदयासिन्धुना बन्धुना न त्राता भीता जगत्यां कति कति विविधोपद्रवाद्देहभाजः । लोकस्यास्य त्वया श्रीरमण तदहमप्येक एवाद्य तेषां क्षिप्रं संरक्ष पापादनितरशरणं मामिमं त्वत्कटाक्षैः ॥ 36॥ विस्मृत्यास्मत्कृतानि प्रतिजननमसत्कृत्यजालान्यमेया\- न्यद्य त्वन्दीनबन्धो सकृदपि रचितामानतिं वा स्तुतिं वा । व्याजीकृत्य प्रसन्नो यदि मयि कृपया वर्तसे तत्तव स्या\- द्युक्तं खल्वन्यथा चेदनवधिकदयापारवश्यस्य नैव ॥ 37॥ सद्यः प्रसीद जगदीश यथा भवेयं दारिद्र्यदुःखऋणसङ्कटतो विमुक्तः । श्रीमन्नथ प्रणतरक्षक मां प्रपन्नं संयोजयस्व समये भवदङ्घ्रि (का)भ्याम् ॥ 38॥ रमाकान्त स्वान्तं रघुवर नितान्तं मदवशात् परिभ्रान्तं पापोन्मुखमनिशमुन्मत्तचरितम् । निगृह्येतत् क्षिप्रं निरवधिदयाब्धे मम भव\- त्पदाम्भोजद्वन्द्वे कलय चिरलीलापरवशम् ॥ 39॥ स्वधाम्नो वैकुण्ठादपि वरमिदं पन्नगगिरेः शिरस्तुङ्गं श्रीमन्निति यदवतीर्णोऽसि रमया । सुयुक्तं तत्तस्मादपि गतवतो धन्विनगारं हरे को वा लाभस्तव कथय गोदालयमिदम् ॥ 40॥ ततः श्रीवैकुण्ठादपि सुभगमित्येतदधुना मृषा शेषक्षोणीधरशिखरमभ्येत्य वससि । यदेतत् किन्तु श्रीरमण करुणासार भगवन् मुदा गोदापाणिग्रहणकरणायैव नियतम् ॥ 41॥ वन्दे तमिन्दिराकान्तं मन्देतरकृपारसम् । इन्दीवरदलश्याममिन्दुबिम्बसदृङ्मुखम् ॥ 42॥ वेदं च शास्त्रमनवद्यमधीश लक्ष्म्याः सत्यं कुरुष्व भव सत्यवचोऽग्रणीस्त्वम् । दत्त्वा क्षणेन मदभीप्सितमद्य शेष\- क्षोणीभृदीश विनतं कुरु मां कृतार्थम् ॥ 43॥ ग्रामारामक्षितिधनपशुव्रातभूषासुभृत्य\- स्थानीयाद्यौरिह बहुविधैः साधनैश्चानपेक्षम् । भूयो नित्यं जयति महदाराधनं यस्य शेष\- क्षोणीभर्तुः शिरसि वसतः श्रीधरं तं प्रपद्ये ॥ 44॥ तस्मादद्यैव लक्ष्मीपरिबृढ सहसा दुःसहां दुर्दशां मे छित्त्वैमा वेङ्कटक्ष्माधरनिलय हरे पूर्वपापोपलब्धाम् । दत्त्वा मद्वाञ्छितार्थ सकलमपि बलादैहिकामुष्मिकाख्यं भक्तिं पादाब्जयोस्ते भवदुरितगतिध्वंसिनीं रक्ष मां त्वम् ॥ 45॥ इति तातयार्यकविना विनिर्मिता मितबुद्धिनापि कृपया मुरद्विषः । पठतामभीष्टफलदा सतामियं मुदमातनोतु परमाधवस्तुतिः ॥ 46॥ इति श्रीपरमाधवस्तुतिः सम्पूर्णा । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}