श्रीपरशुरामाष्टकम् २

श्रीपरशुरामाष्टकम् २

आचार्य राधेश्याम अवस्थी ``रसेन्दु'' कृतम् श्रीमद्भगवत्परशुरामाय नमः । विप्रवंशावतंशं सदा नौम्यहं रेणुकानन्दनं जामदग्ने प्रभो । द्रोहक्रोधाग्नि वैकष्टतां लोपकं रेणुकानन्दनं वन्दते सर्वदा ॥ १॥ क्षत्रदुष्टान्तकं वै करस्यं धनुं राजतेयस्य हस्ते कुठारं प्रभो । फुल्लरक्ताब्ज नेत्रं सदा भास्वरं रेणुकानन्दनं वन्दते सर्वदा ॥ २॥ तेजसं शुभ्रदेहं विशालौ करौ श्वेतयज्ञोपवीतं सदाधारकम् । दिव्यभाले त्रिपुण्ड्रं जटाजूवरं रेणुकानन्दनं वन्दते सर्वदा ॥ ३॥ भक्तपालं कृपालं कृपासागरं रौद्ररूपं करालं सुरैः वन्दितैः । जन्मतो ब्रह्मचारी व्रतीधारकः रेणुकानन्दनं वन्दते सर्वदा ॥ ४॥ ज्ञानविज्ञानशक्तिश्च भण्डारकः वेदयुद्धेषु विद्यासु पारङ्गतः । वासमाहेन्द्रशैले शिवाराधकः रेणुकानन्दनं वन्दते सर्वदा ॥ ५॥ ज्ञानदाता विधाता सदा भूतले पापसन्तापकष्टादि संहारकः । दिव्यभव्यात्मकं पूर्णं योगीश्वरं रेणुकानन्दनं वन्दते सर्वदा ॥ ६॥ आर्तदुःखादिकानां सदारक्षकः भीतदैत्यादिकानां सदा नाशकः । त्रीन्गुणः सप्तकृत्वातुभूर्दत्तकः रेणुकानन्दनं वन्दते सर्वदा ॥ ७॥ शीलकारुण्यरूपं दयासागरं भक्तिदं कीर्तिदं शान्तिदं मोक्षदम् । विश्वमायापरं भक्तसंरक्षकं रेणुकानन्दनं वन्दते सर्वदा ॥ ८॥ भार्गवस्याष्टकं नित्यं प्रातः सायं पठेन्नरः । तस्य सर्वभयं नास्ति भार्गवस्य प्रसादतः ॥ इति आचार्य राधेश्याम अवस्थी ``रसेन्दु'' कृतम् श्रीपरशुरामाष्टकं सम्पूर्णम् ॥ From sanskritsamvad.com Sanskrit Biweekly publication Sample Year 5 Number 19 April 2016 page 7 NA, Sunder Hattangadi
% Text title            : parashurAmAShTakam 2
% File name             : parashurAmAShTakamrasendu.itx
% itxtitle              : parashurAmAShTakam 2 (rasenduvirachitam)
% engtitle              : Shri Parasuramashtakam 2
% Category              : aShTaka, vishhnu, dashAvatAra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : AchArya rAdheshyAma avasthI alias rasendu
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA, Sunder Hattangadi
% Description-comments  : From sanskritsamvad Sample Year 5 Number 19  April 2016 page 7
% Acknowledge-Permission: http://sanskritsamvad.com
% Latest update         : August 29, 2014
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org