% Text title : Parashurama Stotram 3 % File name : parashurAmastotram3.itx % Category : vishhnu, dashAvatAra, vAsudevAnanda-sarasvatI, vishnu % Location : doc\_vishhnu % Author : AchArya amRitavAgbhava % Transliterated by : Bageshri Sathe % Proofread by : Bageshri Sathe % Latest update : May 22, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Parashurama Stotram ..}## \itxtitle{.. shrIparashurAmastotram ..}##\endtitles ## श्रीपरशुराममन्त्रो यथा मन्त्रमहार्णवे प्रतिपादितः \- \ldq{}OM राँ राँ OM राँ राँ OM परशुहस्ताय नमः\rdq{} इति मूलमन्त्रः । अथ परशुरामगायत्रीमन्त्रस्तत्रैव यथा\- \ldq{}OM जामदग्न्याय विद्महे महावीराय धीमहि । तन्नः परशुराम प्रचोदयात्\rdq{} इति । अथ अङ्गन्यासः । OM जामदग्न्याय हृदयाय नमः । OM विद्महे शिरसे स्वाहा । OM महावीराय शिखायै वषट् । OM धीमहि कवचाय हुं । OM तन्नः परशुरामो नेत्रत्रयाय वौषट् । OM प्रचोदयादस्त्राय फट् । इति षडङ्गन्यासः ॥ अथ करन्यासः । OM जामदग्न्याय अङ्गुष्ठाभ्यां नमः । OM विद्महे तर्जनीभ्यां नमः । OM महावीराय मध्यमाभ्यां नमः । OM धीमहि अनामिकाभ्यां नमः । OM तन्नः परशुरामो कनिष्ठिकाभ्यां नमः । OM प्रचोदयात् करतलकरपृष्ठाभ्यां नमः ॥ ध्यानम् \- सम्पूर्णा विलसन्ति सोपनिषदो वेदोपवेदो पुरः पृष्ठे मार्गणपूर्णतूणविलसत्कोदण्डदण्डो महान् । बर्हिष्टोमकमण्डलू च परशु पाण्योर्वहन् शास्त्रवित् शापे शास्त्रवरे च पेषलकरः श्रीभार्गवो भ्राजते ॥ 1॥ मत्तक्षत्रियकृत्तकण्ठविगलद्रक्तौघसम्प्लावितं भक्ताऽनुग्रहणं कठोरपरशुं धृत्वाऽवतीर्याऽधुना । दृप्तोद्दण्डदुरीहदुष्टदमनो दीनाऽऽवलीपालको धर्मोद्धारधुरन्धरो भृगुवरो रामः समुज्जृम्भताम् ॥ 2॥ श्रीमद्रेणुकया धृतं स्वजठरे भूभारनाशाय यत् श्रीमद्भार्गवजामदग्न्यमतुलं रामाभिधानं महः । दृप्यत्पार्थिववृन्दकाननललज्ज्वालाढ्यवैश्वानर\- श्चण्डीप्राणपतिप्रियस्य परशोरादायि तत्संस्तुमः ॥ 3॥ लक्ष्मीपतेरुरसि रोषकषायिताक्षः पादप्रहारमकरोन्मुनिपुङ्गवो यः । ब्रह्मर्षिवृन्दपरिचुम्बितपादपद्मः स श्रीभृगुर्जयति विप्रकुलप्रकाशः ॥ 4॥ श्रीमानुदारचरितो जयतादजस्रं ब्रह्मर्षिसोमजमदग्निरिति प्रसिद्धः । दृप्यन्नृपान्तकरणं तनयं प्रसूय येनाऽखिलं जगदिदं परितो व्यरक्षि ॥ 5॥ सम्पूर्णभूमिगतवीरमहीगताना मन्यायमाश्रितवतां प्रमदोद्धतानाम् । सा कालरात्रिरिव नाशकरी समन्तात् श्रीरेणुका भगवती विजयाय भूयात् ॥ 6॥ देवेन येन ततमस्ति समस्तमेत\- द्विश्वं स्वशक्तिखचितं स्वविलासरूपम् । तं त्वां महर्षिगणपूजितपादपद्मं सर्वात्मना भृगुवरं शरणं भजामः ॥ 7॥ धर्मद्विषां नियमनाय गृहीतदीक्षम् श्रीरेणुकाभगवतीजठरात्प्रसूतम् । श्रीभार्गवस्य जमदग्निमुनेः सुपुत्रं रामं लसत्परशुपाणितलं नमामः ॥ 8॥ स्फूर्जन्मदोद्धतनृपावलिकाननाऽऽली\- र्दग्ध्वा महीसुरगणान्परिरक्ष्य बन्धून् । त्रातं भुवस्तलमिदं भवता समस्तं सम्प्राप्य खण्डपरशोः परशुं प्रसन्नात् ॥ 9॥ लोकत्रयाऽतुलपराक्रमजन्मभूमेः शीर्षं निकृत्य कृतवीर्यसुताऽर्जुनस्य । त्रिःसप्तवारमकरोर्वसुधां समस्तां निःक्षत्रियां स्वपितृतर्पणकामनायाः ॥ 10॥ दुर्नीतपार्थिवकदम्बनिकृत्तशीर्ष\- ग्रावद्रवद्रुधिरसिद्धधुनीजलौघैः । आकण्ठतो निजपितॄन्परितर्प्य पश्चात् प्रादाद् धरां वसुमतीं किल कश्यपाय ॥ 11॥ पाणौ विलोक्य परशुं भगवंस्त्वदीये स्त्रीवेषभाग्दशरथोऽपि पलायितोऽभूत् । यः स्वासनार्धमुपवेश्य पुरन्दरेण सम्मानितोऽभवदमोघबलेन शश्वत् ॥ 12॥ श्रीराम ! भार्गव ! भवच्चरणारविन्द\- मूलं शरण्यमधुना वयमागताः स्मः । कारुण्यपूर्णसुदृशा किल नोऽनुगृह्य शक्तिं निजामनयनाशकरीं प्रदेहि ॥ 13॥ वाक्चातुरी चलति नो चतुराननस्य यच्छिक्तवर्णनविधौ खलु तत्र केयम् । अस्माकमल्पविदुषां नृगिरा वराकी शक्ता भवेत्तदपि नाथ! वरं प्रदेहि ॥ 14॥ वीरश्रीजामदग्न्यस्य पुण्यं स्तोत्रमिदं नराः । पठन्त्यनन्यमनसो येऽर्थबोधपुरस्सरम् ॥ 15॥ दुःशासनान्तकरणी भीमा धर्मप्रबोधिनी । तेषां करगता शक्तिश्चकास्त्येव न संशयः ॥ 16॥ अङ्काष्टनन्दपृथिवीमितवैक्रमाब्दे वैशाख शुक्ल गिरिजादिवसे ग्रहेशे । मार्तण्डतीर्थभवने जमदग्निपुत्र\- स्तोत्रं व्यधायि विदुषाऽमृत्वाग्भवेन ॥ 17॥ इति श्रीसर्वतन्त्रस्वतन्त्र महामहिम आचार्य श्रीमदमृतवाग्भवप्रणीतं श्री परशुरामस्तोत्रं सम्पूर्णम् । विधिन्यासपूर्वकजपाद् ब्रह्मतेजप्राप्तिर्भवतीति मे मतिः । तन्त्रोक्त चमत्कारिक मन्त्र ध्यानम् \- सात्विकं श्वेतवर्णं च भस्मोद्धूलितविग्रहं अग्रिहोत्रस्थलासीनं नानामुनिगणावृतम् । कम्बासनमारूढं स्वर्णतारकुशाङ्गुलिं श्वेतवस्त्रद्वयोपेतं जुह्वन्तं राममाश्रये ॥ OM अस्य मन्त्रस्य भारद्वाज ऋषिः, गायत्री छन्दः, श्रीपरशुरामो देवता मनोकामना प्राप्तये जपे विनियोगः । मन्त्रः \- OM ब्रह्मक्षेत्राय विद्महे क्षत्रियान्ताय धिमहि तन्नो रामः प्रचोदयात् । (iti) ## Encoded and proofread by Bageshri Sathe \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}