% Text title : parashurAmatantram merutantre % File name : parashurAmatantrammerutantre.itx % Category : vishhnu, dashAvatAra, vishnu % Location : doc\_vishhnu % Proofread by : DPD % Latest update : June 4, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIparashurAmatantram ..}## \itxtitle{.. श्रीपरशुरामतन्त्रं मेरुतन्त्रान्तर्गतम् ..}##\endtitles ## | अथ मेरुतन्त्रोक्तं श्रीपरशुरामतन्त्रम् । अथातः सम्प्रवक्ष्यामि राममन्त्रं समाहृतम् । आकल्पमेक एवायं जामदग्न्यो महाबलः ॥ 1॥ दुष्टक्षत्रतमोध्वंसी रेणुकोद्भूतभास्करः । मन्त्रः ब्रह्मक्षत्राय विद्महे क्षत्रियान्ताय धीमहि । तन्नो रामः प्रचोदयात् ॥ भारद्वाजमुनिप्रोक्तो गायत्रं छन्द ईरितम् ॥ 2॥ श्रीमान्परशुरामोऽस्य देवता भक्तवत्सलः । अष्टेषु त्र्यक्षिवेदार्णैर्मनोः प्रोक्तं षडङ्गकम् ॥ 3॥ नेत्रयोः कर्णयोर्नासाद्वये चाधरयुग्मके । स्तनयोर्भुजयोः pArshvadvayeM.aghryorvinyasetpadam || 4|| आधारे हृदये मूर्ध्नि क्रमात्पादान्प्रविन्यसेत् । के दृशि श्रोत्रनासायां कपोले हनुवक्रयोः ॥ 5॥ कण्ठांसबाहुहस्तेषु पार्श्वहृत्पृष्ठकोदरे । नाभिकट्योर्गुदे लिङ्गे ऊर्वोर्वा जानुजङ्घयोः ॥ 6॥ पादे च विन्यसेद्वर्णान्ततो ध्यायेत्त्रिधा तनुम् । सात्विकध्यानम् । सात्त्विके श्वेतवर्णं च भस्मोद्धूलितविग्रहम् ॥ 7॥ किरीटिनं कुण्डलिनं वरं स्वक्षवराभयान् । करैर्दधानं तरलं विप्रं क्षत्रवधोद्यतम् । पीताम्बरधरं कामरूपं बालानिरीक्षितम् ॥ 8॥ तामसध्यानम् । ध्यायेच्च तामसं क्षत्रं रुधिराक्तपरश्वधम् । आरक्तनेत्रकर्णस्थब्रह्मसूत्रं यमप्रभम् ॥ 9॥ राजसध्यानम् । धनुष्टङ्कारनिर्घोषसन्त्रस्तभुवनत्रयम् । चतुर्बाहुं मुसलिनं राजसं क्रुद्धमेव च ॥ 10॥ विनियोगः अस्य श्रीपरशुराममन्त्रस्य भरद्वाज ऋषिः । भक्तवत्सल श्रीपरशुरामो देवता । गायत्री छन्दः । श्रीपरशुरामप्रीत्यर्थं अभीष्ठसिद्ध्यर्थं जपे विनियोगः ॥ करन्यासः ब्रह्मक्षत्राय विद्महे अङ्गुष्ठाभ्यां नमः । तन्नो अनामिकाभ्यां नमः । क्षत्रियान्ताय तर्जनीभ्यां नमः । रामः कनिष्ठिकाभ्यां नमः । धीमहि मध्यमाभ्यां नमः । प्रचोदयात् करतलकरपृष्ठाभ्यां नमः ॥ हृदयादि न्यासः ब्रह्मक्षत्राय विद्महे हृदयाय नमः । तन्नो कवचाय हुम् । क्षत्रियान्ताय शिरसे स्वाहा । रामः नेत्रत्रयाय वौषट् । धीमहि शिखायै वषट् । प्रचोदयात् अस्त्राय फट् ॥ मन्त्र पदन्यासः ब्रह्मक्षत्राय विद्महे नेत्रयोः । तन्नो अधरयुग्मके । क्षत्रियान्ताय कर्णयोः । रामः स्तनयोः भुजयोः । धीमहि नासाद्वये । प्रचोदयात् पार्श्वयुग्मके अङ्घ्र्योः ॥ मन्त्र वर्णन्यासः ब्रं नमः मूलाधारे । ह्मं नमः हृदये । क्षं नमः मूर्ध्नि । त्रां नमः नेत्रत्रय्यओः । नेत्रत्रयेषु यं नमः कर्णयोः । विद् नमः नासायाम् । मं नमः कपोले । हें नमः हनौ । क्षं नमः वक्त्रे । त्रिं नमः कण्ठे । यां नमः बाह्वोः । न्तां नमः हस्तयोः । यं नमः पार्श्वे । धीं नमः हृदये । मं नमः पृष्ठे । हिं नमः उदरे । तं नमः नाभौ । न्नों नमः करयोः । रां नमः गुदे । मः नमः लिङ्गे । प्रं नमः ऊर्वोः । चों नमः जान्वोः । दं नमः जङ्घयोः । यात् नमः पादयोः ॥ वैष्णवे तु यजेत्पीठे देवाग्राच्च चतुर्दले । जमदग्निं च कालं च रेणुकां काममर्चयेत् ॥ 11॥ तद्दलेषु षडङ्गानि तद्बाह्येऽष्टदले यजेत् । दिक्षु वेदान् विदिक्पत्रेषूपवेदांस्ततो यजेत् ॥ 12॥ ततश्चाष्टदले पूज्या विबुद्धाश्चावतारकाः । ब्रह्मास्त्रं वैष्णवास्त्रं च रौद्रं वायव्यमेव च ॥ 13॥ आग्नेयं चैव नागास्त्रं मोहनं स्तम्भनं तथा । ऐन्द्रपालिकमस्त्रं च महापाशुपतं तथा ॥ 14॥ पूजयेद्दशपत्रेषु द्वादशारे ततोऽर्चयेत् । कश्यपं च भरद्वाजं विश्वामित्रं च गौतमम् ॥ 15॥ वशिष्ठं नारदं चात्रिं पुलस्त्यं पुलहं क्रतुम् । याज्ञवल्क्यं भार्गवं च षोडशारे ततो यजेत् ॥ 16॥ संहिताश्च पुराणानि मीमांसा न्यायमेव च । साङ्ख्यं पातञ्जलं शिल्पं वेदाङ्गानि च षट् क्रमात् ॥ 17॥ सर्वाण्युपपुराणानि चेतिहासपुराणकम् । स्मृतीस्तु भूपुराग्रे च दिगीशानायुधानि च ॥ 18॥ यन्त्र ध्यानम् ## Please consult a tantra practitioner or a guru/teacher before using the yantra for worship.## bindumadhye श्रीपरशुरामपूजनम् ॥ श्रीपरशुरामं ध्यायामि\, आवाहयामि । परशुरामाय नमः । आवाहनं समर्पयामि । पाद्यं समर्पयामि । अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि । मधुपर्कं समर्पयामि । स्नानं समर्पयामि । वस्त्रालङ्कारान् समर्पयामि । यज्ञोपवीतं समर्पयामि । गन्धान् धारयामि । नानापरिमलपत्रं पुष्पं समर्पयामि । धूपमाघ्रापयामि । दीपं दर्शयामि । नैवेद्यं समर्पयामि । पानीयं उत्तरापोषण\, हस्तप्रक्षालनं\, पादप्रक्षालनं\, आचमनीयं\, ताम्बूलं समर्पयामि । कर्पूरनीराजनं दर्शयामि । मन्त्रपुष्पं समर्पयामि । प्रदक्षिणानमस्कारान् समर्पयामि । अनया पूजया श्रीपरशुरामः सुप्रसन्नो वरदो भवतु ॥ चतुर्दले ध्यानमन्त्राः । OM जामदग्न्याय नमः । OM कालाय नमः । OM रेणुकायै नमः । OM कामाय नमः ॥ षड्दले ध्यानमन्त्राः । OM हृदयाय नमः । OM शिरसे स्वाहा । OM शिखायै वषट् । OM कवचाय हुं । OM नेत्रत्रयाय वौषट् । OM अस्त्राय फट् ॥ अष्टदले बाह्यदिशायां वेदपूजन एवं ध्यानम् । ऋग्वेदाय नमः । यजुर्वेदाय नमः । सामवेदाय नमः । अथर्ववेदाय नमः । आयुर्वेदाय नमः । गान्धर्ववेदाय नमः । धनुर्वेदाय नमः । स्थापत्यवेदाय नमः ॥ अष्टदले विष्णु अवतारपूजनं एवं ध्यानम् । OM मत्स्याय नमः । OM कच्छपाय नमः । OM वराहाय नमः । OM नृसिंहाय नमः । OM वामनाय नमः । OM रामाय नमः । OM कृष्णाय नमः । OM बुद्धाय नमः ॥ दशदले अस्त्रपूजनं एवं ध्यानम् । OM ब्रह्मास्त्राय नमः । OM वैष्णवास्त्राय नमः । OM रुद्रास्त्राय नमः । OM वायव्यास्त्राय नमः । OM आग्नेयास्त्राय नमः । OM नागास्त्राय नमः । OM मोहनास्त्राय नमः । OM स्तम्भनास्त्राय नमः । OM ऐन्द्रास्त्राय नमः । OM महापाशुपतास्त्राय नमः ॥ द्वादशदले ऋषिपूजनं एवं ध्यानम् । OM कश्यपाय नमः । OM भरद्वाजाय नमः । OM विश्वामित्राय नमः । OM गौतमाय नमः । OM वशिष्ठाय नमः । OM नारदाय नमः । OM अत्रये नमः । OM पुलस्त्याय नमः । OM पुलहाय नमः । OM क्रतवे नमः । OM याज्ञवल्क्याय नमः । OM भार्गवाय नमः ॥ षोडशदले शास्त्रपूजनं एवं ध्यानम् । OM संहितायै नमः । OM पुराणाय नमः । OM मीमांसायै नमः । OM न्यायाय नमः । OM साध्याय नमः । OM पातञ्जलाय नमः । OM शिल्पाय नमः । OM शिक्षायै नमः । OM कल्पाय नमः । OM व्याकरणाय नमः । OM छन्दसे नमः । OM निरुक्ताय नमः । OM ज्योतिषाय नमः । OM उपपुराणाय नमः । OM इतिहासाय नमः । OM स्मृतये नमः ॥ भूपुरेषु दशदिग्पालादिपूजनं एवं ध्यानम् । OM शं कुबेराय नमः । OM मं यमाय नमः । OM लं इन्द्राय नमः । OM वं वरुणाय नमः । OM हं ईशानाय नमः । OM रं अग्नये नमः । OM यं वायवे नमः । OM क्षं राक्षसाय नमः । OM ह्रीं ब्रह्मणे नमः । OM क्लीं विष्णवे नमः । अष्टदिशापूजनं एवं ध्यानम् पूर्वदिशायां OM इन्द्राय नमः । दक्षिणपूर्वदिशायां OM अग्नये नमः । दक्षिणदिशायां OM यमाय नमः । दक्षिणपश्चिमदिशायां OM निरृतये नमः । पश्चिमदिशायां OM वरुणाय नमः । उत्तरपश्चिम दिशायां OM वायवे नमः । उत्तरदिशायां OM कुबेराय नमः । उत्तरपूर्वदिशायां OM ईशानाय नमः । ईशानपूर्वदिशायां OM ब्रह्मणे नमः । नैरृत्यपश्चिमदिशायां OM अनन्ताय नमः ॥ दशदिक्पाल आयुधपूजनं एवं मन्त्राः । OM वज्राय नमः । OM शक्तये नमः । OM दण्डाय नमः । OM खड्गाय नमः । OM पाशाय नमः । OM अङ्कुशाय नमः । OM गदायै नमः । OM त्रिशूलाय नमः । OM पद्माय नमः । OM चक्राय नमः ॥ वर्णलक्षं जपेन्मन्त्रं सिताद्यघृतपायसैः । हुनेद्ब्राह्मणभोज्यान्तं कृत्वा सिद्धो भवेन्मनुः ॥ 19॥ ब्रह्मकर्मरतो नित्यं गायत्रीजपतत्परः । स एव जायते सिद्धो नान्यविप्रः कदाचन ॥ 20॥ गायत्र्या ःप्रथमं पादं पूर्वकृत्वा जपेन्मनुम् । लक्षं प्राग्वद्धुनेद्रामं सात्त्विकं तत्र चिन्तयेत् ॥ 21॥ सन्तानार्थं विवाहार्थं कृष्यर्थं वर्षणाय च । विषयार्थं धनार्थञ्च वाक्सिद्ध्यर्थमुदाहृतम् ॥ 22॥ सहस्रमयुतं लक्षं प्रयुतं कोटिमेव च । साध्यकृच्छ्रेऽतिकृच्छ्रे च दैवसाध्ये त्वसाध्यके ॥ 23॥ कार्या जपस्य सङ्ख्येयं क्रमाज्ज्ञेया दशांशतः । होमः सर्वत्र विज्ञेयः प्रत्यवायनिराकृतौ ॥ 24॥ तावदेव जपेद्विद्वान्गायत्रीजपतत्परः । मनागपि न कर्तव्यो ब्रह्मद्वेषः कदाचन ॥ 25॥ गायत्र्या मध्यचरणयुक्तं मन्त्रं जपेद्धुनेत् । तिलौदनाज्यं रामं तु राजसं तत्र भावयेत् ॥ 26॥ देशग्रामपुरादीनां बालानां च गवामपि । रक्षणं स्यान्महामारी शीतला शान्तये तथा ॥ 27॥ गायत्र्यन्तिमपादेन युक्तं मन्त्रं जपेद्ध्रुवम् । होमः सर्षपतैलाक्तैस्तामसं चिन्तयेद्विभुम् ॥ 28॥ सर्वशत्रुविनाशः स्याद्रोगादीनां तथा क्षयः । एवं कुर्याद्यमुद्दिश्य तस्य नाशो भवेद्ध्रुवम् ॥ 29॥ वैशाखे शुक्लपक्षे च तृतीयायां तु वार्षिकी । भवेदस्य महापूजा तां भक्तः प्रयतश्चरेत् ॥ 30॥ रामभक्तं द्विजं नत्वा सङ्ग्रामे याति चेन्नृपः । अवश्यं स रिपूञ्जित्वा कुशली स्वगृहं व्रजेत् ॥ 31॥ रामभक्तेन यो दत्तः पुस्तके लिखितो मनुः । स तु सिद्धिप्रदो ज्ञेयो नास्ति तस्य पुरस्क्रिया ॥ 32॥ यत्किञ्चित्पुस्तकारूढं रामभक्तमुखोद्गतम् । यन्त्रं मन्त्रोऽथवा विद्या तत्सिद्धं नास्ति संशयः ॥ 33॥ ज्ञात्वा षोडशसंस्कारैः संस्कृतं चार्यवंशजम् । कुलद्वयविशुद्धं तु राममन्त्राधिकारिणम् ॥ 34॥ फिरङ्गा यवनाश्चीनाः खुरासानाश्च म्लेच्छजाः । रामभक्तं प्रदृष्ट्वैव त्रस्यन्ति प्रणमन्ति च ॥ 35॥ कृत्वा तु वालुकामूर्तिं श्रीरामस्यार्चयेद्वने । शान्तं शत्रुमदं कुर्यात्कुसुमानि च वै हुनेत् ॥ 36॥ राज्ञोऽमुकस्य कटकं जुहोमीति तथा वदेत् । सप्ताहार्वाक् तस्य सैन्यं नष्टं तावन्मितं भवेत् ॥ 37॥ महेन्द्राग्रे च काश्यां च यो जपेन्निर्जने वने । वर्षादर्वाक् तस्य रामः प्रत्यक्षो जायते ध्रुवम् ॥ 38॥ सोमवारे काशिकायां गयायां पितृपक्षके । पुष्यार्के पौर्णमास्यां च प्रयागे तु मृगे रवौ ॥ 39॥ गोदावर्यां सिंहगेऽर्के गङ्गाद्वारे घटस्थिते । सूर्यग्रहे कुरुक्षेत्रे रामो गच्छति सर्वदा ॥ 40॥ आद्यो रामो जामदग्न्यः क्षत्रियाणां कुलान्तकः । परश्वधधरो दाता मातृहा मातृजीवकः ॥ 41॥ समुद्रतीरनिलयो महेशपाठिताखिलः । गोत्राणकृद्गोप्रदाता विप्रक्षत्रियकर्मकृत् ॥ 42॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । नापमृत्युं न दारिद्र्यं न च वंशक्षयो भवेत् ॥ 43॥ श्रीमत्परशुरामस्य गायत्र्येषा महाद्भुता । राज्यकृत् कलिभूपानां सर्वतन्त्रेषु गोपिता ॥ 44॥ ॥ इति श्रीमेरुतन्त्रे परशुरामतन्त्रं सम्पूर्णम् ॥ ## Profread by DPD, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}