% Text title : पतितपावनाष्टकम् % File नमे : patitapAvanAShTakam.itx % Category : अष्टक, vishhnu, krishna, vishnu % Location : doc\_vishhnu % Latest update : September 19, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Patitapavana Ashtakam ..}## \itxtitle{.. patitapAvanAShTakam ..}##\endtitles ## sachinta iva लक्ष्यसे सपदि मे चरित्रं स्मरन् परं कलितसाहसः पतितपावनत्वव्रतात् । न मामगणयः पुरा न हि विचारकालोऽधुना व्रतं विसृज वाथवा वरद पावयैनं जनम् ॥ 1॥ न राघव न वायसो न खलु कृष्ण चैद्योऽस्म्यहम् न खल्वहमजामिलो नरकनाश नारायण । प्रधानमपराधिनां परिवृढं च मां पापिनं क्षमाजलनिधे विदन् सपदि सावधानो भव ॥ 2॥ यद्युद्यदघलेखनाकलनजाग्रदग्राङ्गुलि\- मिलत्प्रखरलेखनीमुखविघातवीतोद्यमः । अलं किल ललज्जिरे सपदि चित्रगुप्तादयः स एष पतिताग्रणी सदय रक्ष दक्षोऽसि चेत् ॥ 3॥ विदन्न् अपि हृदन्तरे प्रतिपदं यदंहःकृते यते यदुपते न ते विफलता व्रते स्यादिति । यतोऽसि जगतो गुरु स्मृतिनिषेधतस्ते ततो न नाम च भजामि यद्यथ वृथा क्रुधं मा कृथाः ॥ 4॥ अनन्त यदघावलीमननसावधानात्मकै\- र्निजे दुरितमण्डले निखिलसाक्षिभिर्नेक्षिते । जना जगति निर्भया जय जयेति जल्पन्त्यमुं प्रभो खलधुरन्धरं पतितपावनश्चेदव ॥ 5॥ अनेकपतिताधिपान् अवति चक्रवर्ती यथा नृपान् अयमसज्जनः पतितपावनत्वेन नु । इति प्रतिदिशं खलाः पतितपावनं मां विदु\- र्न पावयसि चेत् फलं ननु भवेदिदं केवलम् ॥ 6॥ कदापि हि पदामृतं तव मयापि नास्वादितं वृथा भवकथाभरैरपि च नाथ नीतं वयः । त्वया यदपि हेलया मयि न चेद्विधेया दया तवैव महती क्षतिः पतितपावनत्वं यतः ॥ 7॥ भवान् परमधार्मिकः प्रकटितातिकारुण्यकः स्वतन्त्रचरितो यदि स्वयमयं च किं नेदृशः । अलं किमपि चेत् स्वकं पतितपावनत्वादिकं प्रदर्शयतु नान्यथा भवतु ते यशः सर्वथा ॥ 8॥ वदन्ति यदि पाविताः पतितपावनत्वव्रतं भवन्तमधिकं न तत् परमदुर्विनीतोऽप्यहम् । पुनातु न पुनातु वा भुवि यथा तथैव ब्रुवे गृहाण गुणमेव मे कुरु कृपां सदोषा न के ॥ 9॥ इति पतितपावनाष्टकं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}