प्रबोधनस्तोत्रम् अथवा दशावतार सुप्रभातम्

प्रबोधनस्तोत्रम् अथवा दशावतार सुप्रभातम्

वृन्दावने हरिप्रबोधनविधिः । व्रतचूडामणिः (अत्रैव हि प्रकर्तव्यः प्रबोधस्तु हरेः खग । हतः शङ्खासुरो दैत्यो नभंसः शुक्लपक्षके । एकादश्यां ततो विष्णुः चातुर्मास्येषु सुप्तवान् । क्षीरोदधौ जाग्रतोऽसावेकादश्यां तु कार्तिके । अतः प्रबोधनं कार्यमेकादश्यां तु वैष्णवैः ॥) प्रबोधनस्तोत्रम् उत्तिष्टोत्तिष्ठ शङ्खघ्न उत्तिष्ठ श्रुतिसाधक । उत्तिष्ठ जगदाधार त्रैलोक्यं मङ्गलं कुरु ॥ १॥ उत्तिष्ठ धरणीधार मन्थानगिरिधारक । कूर्मरूपधरोत्तिष्ठ त्रैलोक्यं मङ्गलं कुरु ॥ २॥ उत्तिष्टोत्तिष्ठ वाराह दंष्ट्रोद्भृतवसुन्धर । हिरण्याक्षप्राणधातिन् त्रैलोक्यं मङ्गलं कुरु ॥ ३॥ हिरण्यकशिपुघ्न त्वं प्रह्लादानन्ददायक । लक्ष्मीपते समुत्तिष्ठ त्रैलोक्यं मङ्गलं कुरु ॥ ४॥ उत्तिष्ठ बलिदर्पघ्न देवेन्द्रपददायक । उत्तिष्ठादितिपुत्र त्वं त्रैलोक्यं मङ्गलं कुरु ॥ ५॥ उत्तिष्ठ हैहयाधीशसमस्तकुलनाशन । रेणुकाघ्न त्वमुत्तिष्ठ त्रैलोक्यं मङ्गलं कुरु ॥ ६॥ उत्तिष्ठ रक्षोदमन अयोध्यास्वर्गदायक । समुद्रसेतुकर्तस्त्वं त्रैलोक्यं मङ्गलं कुरु ॥ ७॥ उत्तिष्ठ कंसहरण मदघूर्णित लोचन । उत्तिष्ठ हलपाणे त्वं त्रैलोक्यं मङ्गलं कुरु ॥ ८॥ उत्तिष्ठ त्चं गयावासिन् त्यक्तलौकिकवृत्तिक । उत्तिष्ट पद्मासनग त्रैलोक्यं मङ्गलं कुरु ॥ ९॥ उत्तिष्ठ म्लेच्छनिवह खड्गसंहारकारक । अश्ववाह युगान्त त्वं त्रैलोक्यं मङ्गलं कुरु ॥ १०॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ ११॥ इत्युक्त्वा शङ्खभेर्यादि प्रातः काले तु वादयेत् वीणावेणु मृदङ्गादि नृत्तगीतादि कारयेत् ॥ उत्थापयित्वा देवेशं पूजां तस्य विधाय च । सायं काले प्रकर्तव्यः तुलस्युद्वाहको विधिः ॥ Encoded and proofread by Shree Devi Kumar
% Text title            : prabodhanastotram
% File name             : prabodhanastotram.itx
% itxtitle              : prabodhanastotram athavA dashAvatAra suprabhAtam
% engtitle              : prabodhanastotram
% Category              : suprabhAta, vishhnu, dashAvatAra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : Shree Devi Kumar
% Indexextra            : (TulasiPuja scanned)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : June 12, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org