% Text title : Premasayujyam % File name : premasAyujyam.itx % Category : vishhnu, vAsudevanElayath, krishna % Location : doc\_vishhnu % Description/comments : From Bhaktitarangini by Prof. P.C. Vasudevan Elayath % Latest update : December 25, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Premasayujyam ..}## \itxtitle{.. premasAyujyam ..}##\endtitles ## कृष्णे गोकुलवासमुज्झितवति प्रोद्यद्वियोगाकुला गोप्यस्तत्स्मरणामृतैकशरणा निन्युः सुदीर्घाः समाः । पश्चादेत्य समन्तपञ्चकमहातीर्थे कदाचित् प्रियम् । दृष्ट्वा ताः किलकिञ्चिताञ्चितहृदः कामप्यवस्थां दधुः ॥ 1॥ विख्यातप्राभवोऽसौ सकलमुनिनृपाराधितो नन्दसूनु\- र्गोपीस्ता मन्दहासप्रसरसुमधुरं पूर्ववन्मानयित्वा । नीत्वा ताभिः समेतः कतिपयदिवसांस्तत्र ताभ्यो ददौ ताम् । शान्तिं योगीन्द्रकाम्याममृतरसमयीं भक्तिमार्गैकगम्याम् ॥ 2॥ खण्डः 1 तत्र गोपिकाशतसमावृतं तरुतले स्थितं श्यामसुन्दरम् । चक्षुषा पिबन्त्यात्मना जगौ दूरसंस्थिता कापि गोपिका ॥ 1॥ कथमिहास्मि हा कथमिहागतो मधुरदर्शनो नन्दनन्दनः । विविधभावसम्मर्दनिस्सहं स्फुटति हा हरे मामकं मनः ॥ 2॥ मूकरागिणीं मां परीक्षितुं व्यतिकरोऽयमुत्पादितस्त्वया । तृपितया दृश त्वां पिबाम्यहं वर्धते विभो, द्विगुणिता तृषा ॥ 3॥ धन्यजीवितास्ते सखीजना ये ह्रयन्त्रितास्त्वामुपासते । सहजमुग्धतासन्निन्त्रिता हा! हताऽस्म्यहं मन्दभागिनी ॥ 4॥ परिसमर्पयन्त्यात्मजीवितं किमु पतामि ते नाथ पादयोः । कमपि ते करस्पर्शमाप्नुयां शिरसि मामके शान्तिदायकम् ॥ 5॥ अहह! साहसं साहसं त्त्विदं, मम न शोभनं धृष्टचेष्टितम् । क्व च भवान् विभुर्विश्वपूजितः? क्व च वराकिका गोपदारिका?॥ 6॥ खण्डः 2 अयि पुरा हरे, यामुने तटे भवदनुष्ठिते चेलवोरणे । तव नियोगतस्त्वामुपागता गोपबालिकास्ता दिगम्बरः ॥ 1॥ आगलं जले स्थितवतीं तदा मां विलोकयन् दूरतो भवान् । स्मितमदात्; प्रभो संस्मराम्यहं; स्मरसि किं हरे, तादृशीमिमाम्?॥ 2॥ वेणुगानमाकण्र्य तावकं विश्वमोहनं वल्लवीजनाः । त्वामुपाययु; र्दूरतः स्थिता केवला त्वहं त्वां व्यलोकयम् ॥ 3॥ वेणुनालिकाचुम्बिताधरं गोपिकाशतैरावृतं मुदा । दूरतोऽपि मय्यर्पितेक्षणं संस्मरामि ते तत् स्थितं हरे! ॥ 4॥ रासखेलने नाहमागता केवलं गृहे ध्यानमस्थिता । तन्वती सुखं नर्तनं त्वया साकमान्तरे रासमण्डपे ॥ 5॥ नो कदाऽपि मां नन्दनन्दनो ज्ञातवानभिज्ञातवानपि । नास्ति तादृशं सौभगं च मे नास्ति चात्मनि प्रौढचातुरी ॥ 6॥ हा! कदाऽपि ते सेवनोद्यता नाहमागता त्वत्पदान्तिकम् । त्रासविह्वला लज्जयाऽकुला; मां कथं भवान् संस्मरिष्यति?॥ 7॥ खण्डः 3 व्रजनिवासमुत्सृज्य गच्छतस्तव रथः क्षणं मदृगृहान्तिके । nishchalo.abhava;ttatra चाभवं स्तभ्यसंश्रिताऽलिन्दसंस्थिता ॥ 1॥ अभ्यषिञ्चदाहन्त! मां प्रभो स्निग्धया दृशा सस्मितं भवान् । विगलितं तदा केलिपङ्कजं तव कराम्बुजा; न्नन्वलोकयम् ॥ 2॥ हा! न्यशाभयं ते मुखं तदा विधुरदर्शनं म्लानसुस्मितम् । मधुरवेदनाविद्युदाहता प्रलयमागता कतिपयक्षणान् ॥ 3॥ सुमधुरं भवन्नाम गृह्णति त्वां विलोकयन्त्येव सर्वतः । त्वयि मम प्रिये लीनमानसा विरहवेदनां नाविदं चिरम् ॥ 4॥ अहह! भावनावञ्चिताऽस्म्यहं; कृष्णचेष्टितं नैव मत्परम् । विलसितं हरेः सहजमोहनं मुग्धया मया ज्ञातमन्यथा ॥ 5॥ \ldq{}त्वां स्मराम्यहं\rdq{} \- किं न्विदं मया श्रुयते मदीयान्तरात्मनि?| मधुरभाषणं तावकं हरे, जीवनामृतं खलु पिबाम्यहम् ॥ 6॥ श्यामसुन्दर, त्वां विलोकये निर्निमेषकं दूरतः स्थिता । मधुरदर्शनं मुग्धसुस्मितं मदनमोहनं मन्मनोहरम् ॥ 7॥ अयि महाप्रभो, त्वां विलोकयन्त्यधिगताऽस्म्यहं पूर्णकामताम् । मम हि चेतना हर्षविह्वला यातुमिच्छतीवोपगूहितुम् ॥ 8॥ प्रिय, दयामयी दृष्टिरद्य ते निपतति स्वयं मय्यपि क्षणम् । अमृतधारया सम्प्लुताऽस्म्यहं स्पन्दतेतरां मामकं मनः ॥ 9॥ हन्त! मां प्रति प्रस्थितो भवान् प्रियसखीः समुत्सृज्य गोपिकाः । अभयमुद्रया सान्त्वयन्निमां द्रुतपदं हरे, किं समेष्यसि?॥ 10॥ हा! समागतो मत्समीपतः प्रियतमो भवान् कृष्ण, तिष्ठति । किं प्रभाषसे मां वराकिकां? स्फुरति तेऽधरं पल्लवारुणम् ॥ 11॥ \ldq{}सखि, जितं त्वया; प्रेमधाम तत् परममद्वयं प्राप्तवत्यसि\rdq{} इति भवद्गिरं शान्तिदायिनीममृतवाहिनीं हा! पिबाम्यहम् ॥ 12॥ सदयलोचने मधुरसुस्मिते तव मुखाम्बुजे मत्पुरोगते । चिरमुपोपितां निदधती दृशं नाथ, याम्यहं नित्यनिर्वृतिम् ॥ 13॥ रुद्धा वाग्, दृढनिश्चल समभवद्दृष्टिः, प्रसन्नं मुखं, निष्पन्दं हृदयं च; सा व्रजवधूः संप्राप धन्यां गतिम् ॥ 14॥ तेजो देहसमुत्थितं निरुपमं तस्याः पुरःस्थे तदा । कृष्णे लीनमभूत्; स चापि भगवांस्तस्थौ क्षणं निश्चलः ॥ 15॥ इति श्रीवासुदेवन् एलयथेन विरचितं प्रेमसायुज्यं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}