% Text title : puShTipravAhamaryAdAbhedaH % File name : puShTipravAhamaryAdAbhedaH.itx % Category : vishhnu, krishna, puShTimArgIya, vallabhaachaarya % Location : doc\_vishhnu % Author : vallabhAchArya % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. puShTipravAhamaryAdAbhedaH ..}## \itxtitle{.. puShTipravAhamaryAdAbhedaH ..}##\endtitles ## पुष्टिप्रवाहमर्यादा विशेषेण पृथक्पृथक् । जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ 1॥ वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुते । भक्तिमार्गस्य कथनात्पुष्टिरस्तीति निश्चयः ॥ 2॥ द्वौ भूतसर्गावित्युक्तेः प्रवाहोऽपि व्यवस्थितः । द्वौ भूतसर्गावित्युक्तेः प्रवाहोऽपि व्यवस्थिता ॥ 3॥ कश्चिदेव हि भक्तो हि यो मद्भक्त इतीरणात् । सर्वत्रोत्कर्षकथनात्पुष्टिरस्तीति निश्चयः ॥ 4॥ न सर्वोऽतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः । यदा यस्येति वचनान्नाहं वेदैरितीरणात् ॥ 5॥ मार्गेकत्वेऽपि चेदन्त्यौ तनू भक्त्यागमौ मतौ । न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ 6॥ जीवदेहकृतीनां च भिन्नत्त्वं नित्यता श्रुतेः । यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ 7॥ प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः । सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ 8॥ इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः । वचसा वेदमार्गे हि पुष्टिं कायेन निश्चयः ॥ 9॥ मूलेच्छातः फलं लोके वेदोक्तं वैदिकेऽपि च । कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकता ॥ 10॥ तानहं द्विषतो वाक्याद्भिन्ना जीवाः प्रवाहिणः । अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ 11॥ तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः । भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ 12॥ स्वरूपेणावतारेण लिङ्गेन च गुणेन च । तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ 13॥ तथापि तावता कार्यं यावत्तस्य करोति हि । ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ 14॥ प्रवाहादिविभेदेन भगवत्कार्यसिद्धये । पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ 15॥ मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः । एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते ॥ 16॥ भगवानेव हि फलं स यथाऽऽविर्भवेद्भुवि । गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ 17॥ आसक्तौ भगवानेव शापं दापयति क्वचित् । अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ 18॥ न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवाः । महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ 19॥ भगवत्तारतम्येन तारतम्यं भजन्ति हि । वैदिकत्वं लौकिकत्त्वं कापट्यात्तेषु नान्यथा ॥ 20॥ वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः । सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ 21॥ चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु । क्षणात्सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ 22॥ तेषां क्रियानुसारेण सर्वत्र सकलं फलम् । प्रवाहस्थान्प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ 23॥ जीवास्ते ह्यासुरा सर्वे प्रवृत्तिं चेति वर्णिताः । ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ 24॥ दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः । प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते । सोऽपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ 25॥ इति श्रीवल्लभाचार्यविरचितः पुष्टिप्रवाहमर्यादाभेदः समाप्तः । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}