% Text title : ranganAthAShTottarashatanAmastotram % File name : ranganAthAShTottarashatanAmastotram.itx % Category : vishhnu, aShTottarashatanAma % Location : doc\_vishhnu % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : May 13, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ranganathashtottarashatanamastotram ..}## \itxtitle{.. shrIra~NganAthAShTottarashatanAmastotram ..}##\endtitles ## asya shrIra~NganAthAShTottarashatanAmastotramahAmantrasya\,vedavyAso bhagavAnR^iShiH\, anuShTupChandaH\, bhagavAn shrImahAviShNurdevatA | shrIra~NgashAyIti bIjam\, shrIkAnta iti shaktiH\, shrIprada iti kIlakam\, mama samastapApanAshArthe jape viniyogaH | dhaumya uvAcha \- shrIra~NgashAyI shrIkAntaH shrIpradaH shritavatsalaH | ananto mAdhavo jetA jagannAtho jagadguruH || 1|| suravaryaH surArAdhyaH surarAjAnujaH prabhuH | harirhatArirvishveshaH shAshvataH shambhuravyayaH || 2|| bhaktArtibha~njano vAgmI vIro vikhyAtakIrtimAn | bhAskaraH shAstratattvaj~no daityashAstA.amareshvaraH || 3|| nArAyaNo naraharirnIrajAkSho narapriyaH | brahmaNyo brahmakR^idbrahmA brahmA~Ngo brahmapUjitaH || 4|| kR^iShNaH kR^itaj~no govindo hR^iShIkesho.aghanAshanaH | viShNurjiShNurjitArAtiH sajjanapriya IshvaraH || 5|| trivikramastrilokeshastrayyarthastriguNAtmakaH | kAkutsthaH kamalAkAntaH kAliyoragamardanaH || 6|| kAlAmbudashyAmalA~NgaH keshavaH kleshanAshanaH | keshiprabha~njanaH kAnto nandasUnurarindamaH || 7|| rukmiNIvallabhaH shaurirbalabhadro balAnujaH | dAmodaro hR^iShIkesho vAmano madhusUdanaH || 8|| pUtaH puNyajanadhvaMsI puNyashlokashikhAmaNiH | AdimUrtirdayAmUrtiH shAntamUrtiramUrtimAn || 9|| paraM brahma paraM dhAma pAvanaH pavano vibhuH | chandrashChandomayo rAmaH saMsArAmbudhitArakaH || 10|| Aditeyo.achyuto bhAnuH sha~NkaraH shiva UrjitaH | maheshvaro mahAyogI mahAshaktirmahatpriyaH || 11|| durjanadhvaMsako.asheShasajjanopAstasatphalam | pakShIndravAhano.akShobhyaH kShIrAbdhishayano vidhuH || 12|| janArdano jagaddheturjitamanmathavigrahaH | chakrapANiH sha~NkhadhArI shAr~NgI khaDgI gadAdharaH || 13|| evaM viShNoH shataM nAmnAmaShTottaramiheritam | stotrANAmuttamaM guhyaM nAmaratnastavAbhidham || 14|| sarvathA sarvarogaghnaM chintitArthaphalapradam | tvaM tu shIghraM mahArAja gachCha ra~NgasthalaM shubham || 15|| snAtvA tulArke kAveryAM mAhAtmyashravaNaM kuru | gavAshvavastradhAnyAnnabhUmikanyAprado bhava || 16|| dvAdashyAM pAyasAnnena sahasraM dasha bhojaya | nAmaratnastavAkhyena viShNoraShTashatena cha | stutvA shrIra~NganAthaM tvamabhIShTaphalamApnuhi || 17|| iti shrIra~NganAthAShTottarashatanAmastotraM sampUrNam | athavA shrIra~NgarAjanAmaratnastotram shrItulApurANAntargatam ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}