% Text title : Rudarakritam Vishnu Stotram % File name : rudrakRRitaMviShNustotram.itx % Category : vishhnu, vishnu, stotra, varAhapurANa % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : varAhapurANa | adhyAya 73/17-37|| % Latest update : September 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rudrakritam Vishnu Stotram ..}## \itxtitle{.. rudrakR^itaM viShNustotram ..}##\endtitles ## rudra उवाच । नमोऽस्त्वनन्ताय विशुद्धचेतसे सरूपरूपाय सहस्रबाहवे । सहस्ररश्मिप्रवराय वेधसे विशालदेहाय विशुद्धकर्मिणे ॥ 17॥ समस्तविश्वार्तिहराय शम्भवे सहस्रसूर्यानिलतिग्मतेजसे । समस्तविद्याविधृताय चक्रिणे समस्तगीर्वाणनुते सदाऽनघ ॥ 18॥ अनादिदेवाच्युत शेषशेखर प्रभो विभो भूतपते महेश्वर । मरुत्पते सर्वपते जगत्पते भुवः पते भुवनपते सदा नमः ॥ 19॥ जलेश नारायण विश्वशङ्कर क्षितीश विश्वेश्वर विश्वलोचन । शशाङ्कसूर्याच्युत वीर विश्वगाप्रतर्क्यमूर्त्तेऽमृतमूर्तिरव्ययः ॥ 20॥ ज्वलद्धुताशार्चिविरुद्धमण्डल प्रपाहि नारायण विश्वतोमुख । नमोऽस्तु देवार्त्तिहरामृताव्यय प्रपाहि मां शरणगतं सदाच्युत ॥ 21॥ वक्त्राण्यनेकानि विभो तवाहं पश्यामि मध्यस्थगतं पुराणम् । ब्रह्माणमीशं जगतां प्रसूतिं नमोऽस्तु तुभ्यं तु पितामहाय ॥ 22॥ संसारचक्रभ्रमणैरनेकैः क्वचिद्भवान् देववरादिदेव । सन्मार्गिभिर्ज्ञानविशुद्धसत्त्वैरुपास्यसे किं प्रलपाम्यहं त्वाम् ॥ 23॥ एकं भवन्तं प्रकृतेः परस्ताद्यो वेत्त्यसौ सर्वविदादिबोद्धा । गुणा न तेषु प्रसभं विभेद्या विशालमूर्तिर्हि सुसूक्ष्मरूपः ॥ 24॥ निर्वाक्यो निर्मनो विगतेन्द्रियोऽसि कर्माभवान्नो विगतैककर्मा । संसारवांस्त्वं हि न तादृशोऽसि पुनः कथं देववरासि वेद्यः ॥ 25॥ मूर्तामूर्तं त्वतुलं लभ्यते ते परं वपुर्देव विशुद्धभावैः । संसारविच्छित्तिकरैर्यजद्भिरतोऽवसीयेत चतुर्भुजस्त्वम् ॥ 26॥ परं न जानन्ति यतो वपुस्ते देवादयोऽप्यद्भुतकारणं तत् । अतोऽवतारोक्ततनुं पुराणमाराधयेयुः कमलासनाद्याः ॥ 27॥ न ते वपुर्विश्वसृगब्जयोनिरेकान्ततो वेद महानुभावः । परं त्वहं वेद्मि कविं पुराणं भवन्तमाद्यं तपसा विशुद्धः ॥ 28॥ पद्मासनो मे जनकः प्रसिद्धश्चैतत् प्रसूतावसकृत्पुराणैः । सम्बोध्यते नाथ न मद्विधोऽपि विदुर्भवन्तं तपसा विहीनाः ॥ 29॥ ब्रह्मादिभिस्तत्प्रवरैरबोध्यं त्वां देव मूर्खाः स्वमनन्तनत्या । प्रबोधमिच्छन्ति न तेषु बुद्धिरुदारकीर्त्तिष्वपि वेदहीनाः ॥ 30॥ जन्मान्तरैर्वेदविदां विवेकबुद्धिर्भवेन्नाथ तव प्रसादात् । त्वल्लब्धलाभस्य न मानुषत्वं न देवगन्धर्वगतिः शिवं स्यात् ॥ 31॥ त्वं विष्णुरूपोऽसि भवान् सुसूक्ष्मः स्थूलोऽसि चेदं कृतकृत्यतायाः । स्थूलः सुसूक्ष्मः सुलभोऽसि देव त्वद्वाह्यवृत्त्या नरके पतन्ति ॥ 32॥ किमुच्यते वा भवति स्थितेऽस्मिन् खात्म्येन्दुवह्न्यर्कमहीमरुद्भिः । तत्त्वैः सतोयैः समरूपधारिण्यात्मस्वरूपे विततस्वभावे ॥ 33॥ इति स्तुतिं मे भगवन्ननन्त जुषस्व भक्तस्य विशेषतश्च । सृष्टिं सृजस्वेति तवोदितस्य सर्वज्ञतां देहि नमोऽस्तु विष्णो ॥ 34॥ चतुर्मुखो यो यदि कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः । स ते गुणानामयुतैरनेकैर्वदेत्तदा देववर प्रसीद ॥ 35॥ समाधियुक्तस्य विशुद्धबुद्धेस्त्वद्भावभावैकमनोऽनुगस्य । सदा हृदिस्थोऽसि भवान्नमस्ते न सर्वगस्यास्ति पृथग्व्यवस्था ॥ 36॥ इति प्रकाशं कृतमेतदीश स्तवं मया सर्वगतं विबुद्ध्वा । संसारचक्रक्रममाणयुक्त्या भीतं पुनीह्यच्युत केवलत्वम् ॥ 37॥ इति वराहपुराणे त्रिस्सप्ततितमाध्यायान्तर्गतं रुद्रकृतं विष्णुस्तोत्रं समाप्तम् । वराहपुराण । अध्याय 73/17\-37॥ ## वराहपुराण . अध्याय 73/17-37.. Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}