% Text title : Sadbhih Krita Shri Hari Stuti % File name : sadbhiHkRRitAshrIharistutiH.itx % Category : vishhnu, svAminArAyaNa, krishna, stuti, aShTaka % Location : doc\_vishhnu % Acknowledge-Permission: Swaminarayan Sampradaya % Latest update : August 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sadbhih Krita Shri Hari Stuti ..}## \itxtitle{.. sadbhiH kR^itA shrIharistutiH ..}##\endtitles ## ShaTchatvAriMshattame tara~Nge labdhAkR^itA shrIharistutiH sampUrNA | sambandhAtte nAtha vR^ikShAH saro.adaH sarve cheme.atrAdhunA bhUmikeyam | saudhashchAyaM vATikA vApikeyaM dhanyaM sarvaM chAshramaH kShetrametat || 1|| chittaM no.ahandhIrmanastvak cha netre ghrANaM jihvA karNayugmaM cha tIkShNam | etAnyanyachchApi sarvaM kadAchid valgantvanyaM tvAM vinA naiva dhArme || 2|| yasyApArAH sadguNAH shubhrakIrtirj~nAnaM dharmo yasya vairAgyamIsha | bhaktiryavAg yachcharitrANi yachChaM yanmAhAtmyaM rUpadhAmAni yasya || 3|| sarvasyaitasyApi leshaM cha ki~nchid vaktuM sheSho nAma devo hi tasya | shaktaste kiM devyapi syAchcha tadgIstasyA.a.anantyAttvAM tu vandAmahe yat || 4|| kAmaH krodho dustyajo mAnalobhau svAdo garyo matsaro dambha ete | urjiShThA naH sa~njitA dasyavo.asmi.NstAdR^iktejA yaha shaikastvameva || 5|| jyotirdIptaM ghUrNate shaishumAraM chakraM chedaM yasya sa~NkalpataH khe | nityaM toye kuH sthireyaM sthitApi tvaM naH svAmI smo.asyataH so.atidhanyAH || 6|| taM taM tantuShu granthito.a~Nga tvayyAdhAre.adaH paTashcheva vishvam | bhinno.asyasmAttvaM tathApIshvaro no dR^iShTastvayyasyApi ko yadguNo na || 7|| svAmin brahmANDAni vai kAlavegAnnAshaM yAntyatyojaso yarhi dhAni | divye juShTaH shiShyate vAsudevaH svaiH sve yo naH prANavat sa priyaH stAt || 8|| iti shrIsvAminArAyaNabApAcharitrAmR^itasAgare tR^itIyapravAhe pa~nchAshattame tara~Nge sadbhiH kR^itA shrIharistutiH sampUrNA | ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}