% Text title : sakalAvatArasAmyarUpam % File name : sakalAvatArasAmyarUpam.itx % Category : vishhnu, krishna, puShTimArgIya, haridAsa % Location : doc\_vishhnu % Author : haridAsa % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sakalAvatArasAmyarUpam ..}## \itxtitle{.. sakalAvatArasAmyarUpam ..}##\endtitles ## श्रीमदाचार्यचरणानां सकलावतारसाम्यरूपं निरूप्यते । (श्रीहरिरायचरणाः) यथा श्रीमद्वराहेण दंष्ट्रया चोद्धृता मही । हिरण्याक्षश्च निहतो गोद्विजामरदुःखदः ॥ 1॥ तथा श्रीवागधीशेन नष्टा भक्तिः समुद्धृता । निहत्य भक्तद्वेष्टारं दुष्टसङ्घं भयप्रदम् ॥ 2॥ यतोऽथ वल्लभाधीशो विख्यातः पृथिवीतले । रोषदृक्पातसम्प्लुष्टभक्तद्विडिति नामतः ॥ 3॥ इति वाराहसाम्यम् ॥ 1॥ सनन्दनादयो देवा ब्रह्मचर्यप्रकाशकाः । बभूवुर्ब्रह्मणः पुत्राः शुद्धमार्गप्रवर्तकाः ॥ 4॥ तथायमपि वागीशो ह्यन्यस्त्रीसङ्गमत्यजत् । अत एवास्य नामास्ति सुपूरितः रहःप्रियः ॥ 5॥ पतिव्रतापतिश्चेति तेन तद्वद्बभूव सः । ब्रह्मचर्यत्वसंसिद्धिस्तेन जाता महाप्रभोः ॥ 6॥ इति सनकादिसाम्यम् ॥ 2॥ यथा श्रीनारदः पञ्चरात्रं व्यरचयत्प्रभुः । यस्मिन्सेवाप्रकारश्च स्फुटं श्रीमानकल्पयत् ॥ 7॥ भक्त्याचारोपदेष्टाभूत्कर्ममार्गप्रवर्त्तकः ॥ 8॥ येनाचारश्च यज्ञश्च पुष्टिमार्गः प्रवर्त्तितः । ततोऽयं यज्ञकर्ता च यज्ञभोक्तेति विश्रुतः ॥ 9॥ इति नारदसाम्यम् ॥ 3॥ यथा नारायणो देवो गन्धमादनवासभाक् । कामसेनां विजित्याशु तिष्ठत्येकान्त ईश्वरः ॥ 10॥ तथायमपि दुष्टौघं विजित्य करुणानिधिः । कृष्णप्रिये व्रजेऽवात्सीद्यतोऽयं श्रीव्रजप्रियः ॥ 11॥ इति नारायणसाम्यम् ॥ 4॥ यथा श्रीकपिलः साङ्ख्यमुक्त्वाऽज्ञानमपाहरत् । जीवानां दुष्टमनसां देवहूतीप्रियावहः ॥ 12॥ तथाणुभाष्यव्याख्यानादयमप्यखिलेश्वरः । विनाश्याज्ञानपटलं चरतां निजवर्त्मनि ॥ 13॥ बभौ सर्वत्र विजयी श्री{}इलम्माप्रियावहः । अत एवास्य नामोक्तं सूत्रभाष्यप्रवर्त्तकः ॥ 14॥ इति कपिलसाम्यम् ॥ 5॥ आन्वीक्षिकीं यथा दत्तः प्रह्लादादिभ्य उक्तवान् । नानावाक्यप्रचारेण दृढीकृत्य सतां मतम् ॥ 15॥ तथायमपि वागीशः समाश्रित्य सतां मतम् । भक्त्याचारोपदेशार्थ नानावाक्यनिरूपकः ॥ 16॥ तदर्थमेव भगवान् कथयामास वै बहून् । स्तवान्कृष्णाश्रयाद्यांश्च प्रभुः श्रीकृष्णहार्दवित् ॥ 17॥ इतिदत्तसाम्यम् ॥ 6॥ यथा यज्ञावतारश्च यामादिद्वादशात्मजैः । सार्द्धं गुणगणाब्धिश्चारक्षत्स्वायम्भुवान्तरम् ॥ 18॥ तथा श्रीवल्लभाधीशः कुमाराभ्यां च नप्तृभिः । दूरीकृत्यासुरान् सर्वानपात्सारस्वतान्तरम् ॥ 19॥ इतियज्ञावतारसाम्यम् ॥ 7॥ यथा श्रीऋषभो देवः पुत्राणां ज्ञानदोऽभवत् । अज्ञानान्तर्द्धिरमलः पुंसां मोहाब्धिमज्जताम् ॥ 20॥ तथायं चाज्ञातलीलो नाम्ना ख्यातश्च भूतले । स्ववंशे स्थापिताशेषस्वमाहात्म्यश्च सोऽभवत् ॥ 21॥ इति ऋषभदेवसाम्यम् ॥ 8॥ यथा श्रीपृथुराजा च गोरूपोर्वीं दुदोह वै । सर्वजीवार्थमनघो महाराजोऽवसेवितः ॥ 22॥ तथा महेन्दिरास्वामी सामवेदसमुद्भवः । ऋग्धेनूः सन्दुदोहाथ भक्तेच्छापूरकाह्वयः ॥ 23॥ पुष्टिमार्गप्रचारार्थं शुद्धद्वैतमताप्तये । लीलामृतरसौघाद्रिकृताखिलशरीरभृत् ॥ 24॥ इति पृथुसाम्यम् ॥ 9॥ भक्तं यथैकं मत्स्यस्तु सत्यवन्तमपात्प्रभुः । जलात्प्रलयकालीनात् मात्स्यं संश्रावयञ्जनान् ॥ 25॥ तथा श्रीवल्लभेशस्तु संसारभयवारिधेः । भक्तानपाद्बहून् श्रीशः श्रावयित्वा सुबोधिनीम् ॥ 26॥ सुरासुराणामुदधिं मथ्नताममृतं यदा । भूतोऽप्राप्तामृतानां च क्लिश्यतां तेन कर्मणा ॥ 27॥ इति मत्स्यसाम्यम् ॥ 10॥ यथा श्रीकमठः साक्षाद्दधे मन्दरपर्वतम् । पुष्टे च हाटकमयं लक्षयोजनविस्तृते ॥ 28॥ तथैव दैवजीवानामसुराणां च वाक्पतिः । क्लिश्यतां भवसिन्धौ च मोक्षपीयूषहेतवे ॥ 29॥ गृहीत्वा ज्ञानसर्पस्य मुखपुच्छौ महाप्रभुः । तदा प्रलुप्तं निगमपर्वतं चोद्दधार ह ॥ 30॥ दुष्टोत्थापितपाखण्डविषं भूरि पराक्रमम् । पत्रावलम्बनशिवरूपेणाथ पपौ मुदा ॥ 31॥ इति कमठसाम्यम् ॥ 11॥ यथा धन्वतरिः पुंसां स्मृतिमात्रार्तिनाशनः । तथा सतामयमपि स्मृतिमात्रार्तिनाशकः ॥ 32॥ इति धन्वतरिसाम्यम् ॥ 12॥ यथा श्रीमोहिनी दैत्यान् मोहयित्वाऽथ चाक्षुषैः । दैत्योत्सङ्गगतं पात्रं सुधायाः प्राप्य निर्मलम् ॥ 33॥ सुरेभ्यश्चामृतं भूयो ददौ दैत्येभ्य एव न । पुरुषोऽपि महाविष्णुर्धृत्वा स्त्रीरूपमद्भुतम् ॥ 34॥ एवं श्रीवल्लभोऽपीशो नष्टं वेदमनुत्तमम् । उद्धृत्य जगतां नाथो निजभक्तार्थमादरात् ॥ 35॥ विरुद्धाश्रयतो दुष्टान् मोहयित्वा महाप्रभुः । तेन सम्मथ्य निगमगिरिणास्मिन्भवे शुभम् ॥ 36॥ पुष्टिरूपामृतमयं निष्कास्य गुणवारिधिः । देवेभ्योऽदादसुरेभ्यो न ददौ भक्तवत्सलः ॥ 37॥ पूर्वमासीत् स्वयमपि वल्लभोऽथ द्वितीयके । अवतारे सम्बभूव वाक्पतिः पुरुषाकृतिः ॥ 38॥ इति मोहिनीसाम्यम् ॥ 13॥ अथ सकलजगदार्तितटिनीपतिवारको भगवान्नृसिंहो यथा स्तम्भादाविर्भूय हिरण्यकशिपुं कराग्रेण विदार्य निजभक्तं प्रह्लादं ररक्षैवं भगवान् श्रीवल्लभाधीशोऽपि चम्पकारण्ये वीतिहोत्रात्प्रकटीभूयाखिलदुःखदातारं जीवाज्ञानरूपमहादैत्यं सद्वाक्यप्रचारनखैर्भित्त्वा प्रह्लादरूपवैष्णववृन्दमरक्षदित्यत एव उग्रप्रताप इति नामनिर्देश इति ॥ 39॥ इति नृसिंहसाम्यम् ॥ 14॥ अथ च यथाऽखिलगीर्वाणकदम्बसमीडितगरिष्ठ\- गुणगणपटलो भगवान् वामनः कश्यपसुतं आदौ भिक्षुरूपं गृहीत्वा बलेः सर्वस्वमाच्छिद्य ववृधे पुनश्च तेन सम्पूजितस्तमनुगृह्यान्तर्दधे तथैव भगवानिलापतिः श्रीलक्ष्मणराजकुमारः शुद्धः भिलुकवद्रूपं समाश्रित्य तत्र च महाभिमानिनं पण्डितसमूहं विजित्याचार्यपदवीं च प्राप्य विद्यानगराधीश्वरमनुगृह्य तेषां निरुत्तराणां जयेन पुष्टिमार्गमार्त्तण्डोदयं कृत्वा मातुलाभिमानं चाहत्य कनकाभिषेकाप्तयशःप्रसारेण वृद्धिं प्राप्य पृथिवीं पर्यक्रामदिति ॥ 40॥ इति वामनसाम्यम् ॥ 15॥ यथा द्विजद्रोहकारान् जघान क्षत्रियान् बहून् । परश्वधेन तीक्ष्णेन रेणुकानन्दवर्धनः ॥ 41॥ तथा श्रौतद्रोहकरान् यः स्मार्तानसुरान् प्रभुः । पत्रावलम्बखण्डेन जित्वा चक्रे निरुत्तरान् ॥ 42॥ इति परशुरामसाम्यम् ॥ 16॥ कलिकालमलग्रस्तान् जीवानालोक्य दुर्मतीन् । मन्दभाग्यांस्तथा दुष्टान् श्रीमान् सत्यवतीसुतः ॥ 43॥ श्रीमद्भागवतालापादुद्दधार दयापरः । पाषण्डतिमिराक्रान्तजीवजालं द्विधाऽकरोत् ॥ 44॥ तथा महाप्रभुरपि दुष्टाध्वार्णवमज्जितान् । जीवानालोक्य भगवान् पुष्टिमार्गोपदेशतः ॥ 45॥ अङ्गीकृत्य मन्त्रदानाच्चक्रे भयविवर्जितान् । पुत्रपौत्रप्रपौत्राद्यैः करोति च करिष्यति ॥ 46॥ इति वेदव्याससाम्यम् ॥ 17॥ अयोध्याधिपती रामः सेतुं कृत्वा यथार्णवे । स्वसेनां स्थापयामास जिग्येऽसुरचमूर्द्रुतम् ॥ 47॥ तथेलम्माकुमारोऽपि श्रीमद्भागवतार्णवे । सेतुं सुबोधिनीरूपं विधायातारयज्जनान् ॥ 48॥ जिगायासुरवर्गं च वैष्णवद्वेषकारकम् । श्रीभागवतपीयूषसमुद्रमथनक्षमः ॥ 49॥ इति दाशरथिरामसाम्यम् ॥ 18॥ अथ यथा सकलजगदभीष्टसम्पादकः श्रीभगवान् श्रीनन्दराजकुमारो निजसहोदरेण श्रीरेवतीरमणेन पूर्णारेवतीरमणसदृशेन सारस्वतकल्पेऽवतीर्य दुष्ट\- कदम्बरूपं भूभारमुज्जहार स्वहस्तमारणेन च तन्मोक्षं चकारैवमसावपि भगवान् पुरुषोत्तमो नारायणादि\- दीक्षितानां सोमयागफलस्वरूपः श्रीलक्ष्मणाङ्गजः कलाववतीर्य पुत्राभ्यां श्रीगोपीनाथविठ्ठलाभ्यां सहाष्टा\- क्षरदानेन निगददानेन च केनचिदपराधविशेषेण विनष्ट\- मतीन् अत एव गोलोकच्युतान् जीवानुद्दधारेति ॥ 50॥ इति श्रीकृष्णसाम्यम् ॥ 19॥ यथा हलधरः श्रीमान् निजानन्दाब्धिमज्जितः । कृष्णसौख्यप्रयत्नात्मा रोहिण्यानन्दवर्धनः ॥ 51॥ किञ्च\- निजभाण्डकारकाणामभीष्टदाताऽथ रेवतीश्रेष्ठः । श्रीपुष्टिमार्गसंस्थैः सद्भिः सेव्यो व्रजेशवन्नित्यम् ॥ 52॥ तथायमपि वागीशो नामभिस्तत्सद्रक्षकैः । विख्यातस्त्रिषु लोकेषु कृष्णानुग्रहभोजनः ॥ 53॥ आनन्दः परमानन्दः पूर्णानन्दो जगद्गुरुः । स्वानन्दतुन्दिलश्चेति इलम्मानन्दवर्धनः ॥ 54॥ अदेयदानदक्षश्च श्री{}अक्काप्राणवल्लभः । भक्तेच्छापूरकः कृष्णभक्तिकृन्निखिलेष्टदः ॥ 55॥ इति हलधरसाम्यम् ॥ 20॥ अथ च यथा भगवान् बुद्धो देवकार्यार्थं सर्वान् विनिन्द्य विश्ववैपरीत्यं कर्माचरन् सर्वान् दैत्यान् मोहयामास तथयमपि भगवान् श्रीकृष्णाख्यः प्राकृतानुकृतिव्याजमोहितासुरमानुषः इतिनामानु\- करणसम्पन्नो वैष्णवानां वैपरीत्यं कर्म प्रकाशयन् निगूढहृदयत्त्वं च दर्शयन् सन्न्यासधारणमङ्गी\- कृत्यासुरस्य मोहलीलामाचचारेति ॥ 56॥ इति बुद्धसाम्यम् ॥ 21॥ हयग्रीवो यथा नष्टवेदाविर्भावकारकः । तथायमपि वेदोक्तं नष्टमार्गमदशर्यत् ॥ 57॥ इति हयग्रीवसाम्यम् ॥ 22॥ हंसो यथा च महतां पुत्राणां ब्रह्मणः पुरा । ज्ञानदः सम्बभूवेह ब्रह्मानुग्रहकारकः ॥ 58॥ तथा महाप्रभुरपि महतां ज्ञानदोऽभवत् । हनुमत्सदृशानां च रामसन्तोषकारकः ॥ 59॥ इति हंससाम्यम् ॥ 23॥ कल्किर्यथा कलेरन्ते जीवाज्ञानं विनाशयन् । भद्रप्रदश्च जीवानां सम्भविष्यति सर्वतः ॥ 60॥ एवं वैश्वानरोऽपीशः कलिनष्टं च दुर्बलम् । पुष्टिमार्गं पुनः श्रीमान्द्योतयिष्यति निर्मलम् ॥ 61॥ पुष्टिमार्गं तु भगवान् सर्वकाले तु रक्षति । पुत्रपौत्रादिरूपैश्च दुर्लभाङ्घ्रिसरोरुहः ॥ 62॥ भूतेषु च भविष्येषु वर्त्तमानेष्वपीश्वरः । चतुर्युगेषु कृतभुग् मार्गं रक्षति रक्षति ॥ 63॥ इति कल्किसाम्यम् ॥ 24॥ एवं सर्वावताराणां गुणकर्मपराक्रमान् । दधाति नितरां सन्तः श्रीमाँल्लक्ष्मणनन्दनः ॥ 64॥ तस्मात्सर्वैर्वैष्णवैश्च त्रैलोक्ये विबुधेश्वरः । प्रकीर्तितः कृष्णरूपः श्रीपूर्णपुरुषोत्तमः ॥ 65॥ अतः स एव संसेव्यो वैष्णवैः पापभीरुभिः । ध्यातव्यः स्मरणीयश्च तैलङ्गतिलकः प्रभुः ॥ 66॥ आर्या\- अस्य श्रवणात्पाठात्प्रभवेत्पुंसामभेदत्वम् । श्रीमन्नन्दकुमारवाक्यत्योश्चापि नूनमुर्व्यां वै ॥ 67॥ एतन्मदुदितं बालस्वभावाद्वंशवत्सलः । श्रीवल्लभाचार्यनामा प्रभुः क्षाम्यतु सर्वथा ॥ 68॥ स्वकीयं श्रीवल्लभीयं मामानन्दनिधिर्हरिः । निःसाधनं च वृणुते स कृष्णः शरणं मम ॥ 69॥ इति श्रीहरिदासविरचितं श्रीमहाप्रभुसर्वावतारसाम्यनिरूपणं सम्पूर्णम् । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}