% Text title : sannAmabhUShaNastotram % File name : sannAmabhUShaNastotram.itx % Category : vishhnu, krishna, puShTimArgIya % Location : doc\_vishhnu % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sannAmabhUShaNastotram ..}## \itxtitle{.. sannAmabhUShaNastotram ..}##\endtitles ## गोपालाय धराधरेन्द्रपतये स्वीयार्तिहत्रे सुर\- त्रासाम्भोधिनिमग्नदेवनिचयोद्धर्त्रे यशोदात्मने । श्रीमन्नन्दसुताय गोपवनितासंलालिताय ध्रुवं कण्ठस्थापितकौस्तुभाय जलदश्यामाय तुभ्यं नमः ॥ 1॥ यन्नामलवसंस्पर्शान्न तिष्ठति पराश्रयः । तं गोपीहृदयानन्ददायकं प्रभुमाश्रये ॥ 2॥ यन्नामसम्भावनया गजेन्द्रो ग्राहाद्विमुक्तः परमं पदं च । जगाम तन्नामशतं च साष्टकं वदाम्यहं भक्तियुतो यथामति ॥ 3॥ पूर्वं श्रीवासुदेवेन नाम्नामष्टोत्तरं शतम् । कृतं यस्य क्रमात्तस्य तत्तन्नामानुसारतः ॥ 4॥ छन्दोऽनुष्टुबृषिः कर्त्ता देवो गोवर्द्धनाधिपः । सर्वेष्टफलसिद्ध्यर्थे विनियोग उदाहृतः ॥ 5॥ गोपालः परमानन्दो यशोदानन्दनन्दनः । वसुदेवात्मजः श्रीशो वासुदेवः सनातनः ॥ 6| \-| पीताम्बरो जगत्त्राता माधवो भक्तवत्सलः । अनन्तकीर्तिर्यज्ञेशः सर्वज्ञः सर्वमङ्गलः ॥ 7॥ वनमाली सूर्यकोटिप्रतीकाशो महाबलः । विश्वम्भरः कृपासिन्धुः पुरुषः पुरुषोत्तमः ॥ 8॥ कौस्तुभोद्भासितोरस्कः कृपालुर्जगतां पतिः । मथुरागमनोद्भूतमङ्गलाक्रान्तगोकुलः ॥ 9॥ कालीयस्य फणोत्पन्नमणिभूषितविग्रहः । पद्मनाभः शेषशायी गोगोपगोपिकापतिः ॥ 10॥ निरञ्जनः प्रतापी च जगदानन्दकारकः । नटाकृतिर्यदूनां च कुलचूडामणिर्विभुः ॥ 11॥ कन्दर्पकोटिलावण्यः परमाद्भुतरूपधृक् । कमलाधिपतिः स्वामी सर्वदेवेशनायकः ॥ 12॥ चतुर्भुजश्चतुर्मूर्तिश्चतुर्वर्गविशारदः । नारायणः सर्वरूपः सर्वदा पूतमानसः ॥ 13॥ श्रीकृष्णः केशिसंहर्त्ता मुरारिर्देवकीसुतः । सर्वारिष्टान्तकः सर्वपूरकः सर्वभाववित् ॥ 14॥ खरदुष्टिनिराकर्त्ता तुलसीदासवल्लभः । पूरिताखिलभक्तादिहृद्युत्पन्नमनोरथः ॥ 15॥ उपेन्द्रः सर्वशक्तिश्च वरदेशो महोदधिः । सोमवंशोद्भवो विष्णुः सर्वात्मा सद्गुणार्णवः ॥ 16॥ गोपिकागृहसम्भूतनवनीतलवप्रियः । धूलिधूसरिताङ्गश्च कमलारुणलोचनः ॥ 17॥ गोवर्द्धनाद्रिधारी च तत्स्थिताखिलरक्षकः । प्रमेयोत्पन्नसद्भावसफलीकृतगोपिकः ॥ 18॥ तिरस्कृतहरीणाक्षः पूतनाप्राणघातकः । देवोऽच्युतो व्रजेशश्च सर्वधर्मपरायणः ॥ 19॥ वृन्दावनप्राणपतिः सत्यवक्ता धुरन्धरः । कृतरासादिसन्नृत्यसादीभूतवपुर्जनः ॥ 20॥ नन्दापदश्च संहर्त्ता बालगोपालचेष्टितः । दामोदरो विश्वमूर्तिर्धेनुकारिः प्रलम्बहा ॥ 21॥ वातासुरारिर्गोविन्दः कंसघ्नो गोकुलोत्सवः । देवेन्द्रदर्पसंहर्त्ता रुक्मिणीप्राणवल्लभः ॥ 22॥ समस्तदुष्टहर्त्ता च मोक्षदो गरुडध्वजः । योगीश्वरो जगत्पूज्यो महोदारचरित्रवान् ॥ 23॥ उद्वहः श्रीयशोदादिलालितो मधुसूदनः । समुद्रकोटिगम्भीरः सप्तलोकैकमण्डनः ॥ 24॥ जगदेकस्फुरत्ख्यातिर्धरासद्गतिनाशनः । सत्यभामाप्राणपतिर्यमुनाजलकौतुकी ॥ 25॥ सन्नामभूषणाख्यं वै स्तोत्रं यः प्रपठेत्सुधीः । कण्ठे लिखित्वा संस्थाप्य सोऽपि विष्णुर्न संशयः ॥ 26॥ गोकुलेशं नमस्कृत्य स्तुत्वा भक्त्या विचारितम् । तस्माद्गोपालभक्तानामस्तु बुद्धिप्रसारणम् ॥ 27॥ प्रोक्तानि यानि नामानि भूषारूपाणि तानि सः । दध्यादङ्गेषु सर्वेषु त्रैलोक्यविजयी भवेत् ॥ 28॥ इति सन्नामभूषणं स्तोत्रं समाप्तम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}