% Text title : Satyanarayana Vrata Katha % File name : satyanArAyaNavratakathA.itx % Category : vishhnu, pUjA % Location : doc\_vishhnu % Proofread by : Preeti Bhandare % Latest update : November 26, 2023, kArtika pUrNimA as well as क्रित्तिका नक्षत्र, डेव-डिवलि, त्रिपुरारि पूर्णिमा % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Satyanarayana Vratakatha ..}## \itxtitle{.. shrIsatyanArAyaNa vratakathA ..}##\endtitles ## || श्री गणेशाय नमः ॥ ॥ श्रीपरमात्मने नमः ॥ अथ कथा प्रारम्भः । \section{atha prathamo.adhyAyaH |} श्रीव्यास उवाच । एकदा नैमिषारण्ये ऋषयः शौनकादयः । पप्रच्छुर्मुनयः सर्वे सूतं पौराणिकं खलु ॥ 1॥ ऋषय ऊचुः । व्रतेन तपसा किं वा प्राप्यते वाञ्छितं फलम् । तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने ॥ 2॥ सूत उवाच । नारदेनैव सम्पृष्टो भगवान् कमलापतिः । सुरर्षये यथैवाह तच्छृणुध्वं समाहिताः ॥ 3॥ एकदा नारदो योगी परानुग्रहकाङ्क्षया । पर्यटन् विविधान् लोकान् मर्त्यलोकमुपागतः ॥ 4॥ ततोदृष्ट्वा जनान्सर्वान् नानाक्लेशसमन्वितान् । नानायोनिसमुत्पन्नान् क्लिश्यमानान् स्वकर्मभिः ॥ 5॥ केनोपायेन चैतेषां दुःखनाशो भवेद् ध्रुवम् । इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा ॥ 6॥ तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् । शङ्ख\-चक्र\-गदा\-पद्म\-वनमाला\-विभूषितम् ॥ 7॥ दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे । नारद उवाच । नमो वाङ्गमनसातीतरूपायानन्तशक्तये । आदिमध्यान्तहीनाय निर्गुणाय गुणात्मने ॥ 8॥ सर्वेषामादिभूताय भक्तानामार्तिनाशिने । श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत ॥ 9॥ श्रीभगवानुवाच । किमर्थमागतोऽसि त्वं किं ते मनसि वर्तते । कथयस्व महाभाग तत्सर्वं कथायामि ते ॥ 10॥ नारद उवाच । मर्त्यलोके जनाः सर्वे नानाक्लेशसमन्विताः । ननायोनिसमुत्पन्नाः पच्यन्ते पापकर्मभिः ॥ 11॥ तत्कथं शमयेन्नाथ लघूपायेन तद्वद । श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि ॥ 12॥ श्रीभगवानुवाच । साधु पृष्टं त्वया वत्स लोकानुग्रहकाङ्क्षया । यत्कृत्वा मुच्यते मोहत् तच्छृणुष्व वदामि ते ॥ 13॥ व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् । तव स्नेहान्मया वत्स प्रकाशः क्रियतेऽधुना ॥ 14॥ सत्यनारायणस्यैव व्रतं सम्यग्विधानतः । (सत्यनारायणस्यैवं) कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमाप्नुयात् । तच्छ्रुत्वा भगवद्वाक्यं नारदो मुनिरब्रवीत् ॥ 15॥ नारद उवाच । किं फलं किं विधानं च कृतं केनैव तद् व्रतम् । तत्सर्वं विस्तराद् ब्रूहि कदा कार्यं व्रतं प्रभो ॥ 16॥ (कार्यंहितद्व्रतम्) श्रीभगवानुवाच । दुःखशोकादिशमनं धनधान्यप्रवर्धनम् ॥ 17॥ सौभाग्यसन्ततिकरं सर्वत्र विजयप्रदम् । यस्मिन् कस्मिन् दिने मर्त्यो भक्तिश्रद्धासमन्वितः ॥ 18॥ सत्यनारायणं देवं यजेच्चैव निशामुखे । ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः ॥ 19॥ नैवेद्यं भक्तितो दद्यात् सपादं भक्ष्यमुत्तमम् । रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् ॥ 20॥ अभावे शालिचूर्णं वा शर्करा वा गुडस्तथा । सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥ 21॥ विप्राय दक्षिणां दद्यात् कथां श्रुत्वा जनैः सह । ततश्च बन्धुभिः सार्धं विप्रांश्च प्रतिभोजयेत् ॥ 22॥ प्रसादं भक्षयेद् भक्त्या नृत्यगीतादिकं चरेत् । ततश्च स्वगृहं गच्छेत् सत्यनारायणं स्मरन् ॥ 23॥ एवं कृते मनुष्याणां वाञ्छासिद्धिर्भवेद् ध्रुवम् । विशेषतः कलियुगे लघूपायोऽस्ति भूतले ॥ 24॥ (लघूपायोस्ति) ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथायां प्रथमोऽध्यायः ॥ 1॥ \section{atha dvitIyo.adhyAyaH |} सूत उवाच । अथान्यत् सम्प्रवक्ष्यामि कृतं येन पुरा द्विजाः । कश्चित् काशीपुरे रम्ये ह्यासीद्विप्रोऽतिनिर्धनः ॥ 1॥ (ह्यासीद्विप्रोतिनिर्धनः) क्षुत्तृड्भ्यां व्याकुलोभूत्वा नित्यं बभ्राम भूतले । दुःखितं ब्राह्मणं दृष्ट्वा भगवान् ब्राह्मणप्रियः ॥ 2॥ वृद्धब्राह्मण रूपस्तं पप्रच्छ द्विजमादरात् । किमर्थं भ्रमसे विप्र महीं नित्यं सुदुःखितः । तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विज सत्तम ॥ 3॥ ब्राह्मण उवाच । ब्राह्मणोऽति दरिद्रोऽहं भिक्षार्थं वै भ्रमे महीम् ॥ 4॥ (ब्राह्मणोति) उपायं यदि जानासि कृपया कथय प्रभो । वृद्धब्राह्मण उवाच । सत्यनारायणो विष्णुर्वाञ्छितार्थफलप्रदः ॥ 5॥ तस्य त्वं पूजनं विप्र कुरुष्व व्रतमुत्तमम । (व्रतमुत्तमम्) यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ 6॥ विधानं च व्रतस्यापि विप्रायाभाष्य यत्नतः । सत्यनारायणो वृद्धस्तत्रैवान्तरधीयत ॥ 7॥ तद् व्रतं सङ्करिष्यामि यदुक्तं ब्राह्मणेन वै । इति सञ्चिन्त्य विप्रोऽसौ रात्रौ निद्रा न लब्धवान् ॥ 8॥ (निद्रां) ततः प्रातः समुत्थाय सत्यनारायणव्रतम् । करिष्य इति सङ्कल्प्य भिक्षार्थमगमद्विजः ॥ 9॥ (भिक्षार्थमगमद्द्विजः) तस्मिन्नेव दिने विप्रः प्रचुरं द्रव्यमाप्तवान् । तेनैव बन्धुभिः सार्धं सत्यस्यव्रतमाचरत् ॥ 10॥ सर्वदुःखविनिर्मुक्तः सर्वसम्पत्समन्वितः । बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावतः ॥ 11॥ ततः प्रभृति कालं च मासि मासि व्रतं कृतम् । एवं नारायणस्येदं व्रतं कृत्वा द्विजोत्तमः ॥ 12॥ सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान् । व्रतमस्य यदा विप्र पृथिव्यां सङ्करिष्यति ॥ 13॥ (विप्राः) तदैव सर्वदुःखं तु मनुजस्य विनश्यति । (च मनुजस्य) एवं नारायणेनोक्तं नारदाय महात्मने ॥ 14॥ मया तत्कथितं विप्राः किमन्यत् कथयामि वः । ऋषय ऊचुः । तस्माद् विप्राच्छ्रुतं केन पृथिव्यां चरितं मुने । तत्सर्वं श्रोतुमिच्छामः श्रद्धाऽस्माकं प्रजायते ॥ 15॥ (श्रद्धास्माकं) सूत उवाच । शृणुध्वं मुनयः सर्वे व्रतं येन कृतं भुवि । एकदा स द्विजवरो यथाविभव विस्तरैः ॥ 16॥ बन्धुभिः स्वजनैः सार्धं व्रतं कर्तुं समुद्यतः । एतस्मिन्नन्तरे काले काष्ठक्रेता समागमत् ॥ 17॥ बहिः काष्ठं च संस्थाप्य विप्रस्य गृहमाययौ । तृष्णाया पीडितात्मा च दृष्ट्वा विप्रं कृतं व्रतम् ॥ 18॥ (कृत) प्रणिपत्य द्विजं प्राह किमिदं क्रियते त्वया । कृते किं फलमाप्नोति विस्तराद् वद मे प्रभो ॥ 19॥ (विस्ताराद्) विप्र उवाच । सत्यनारायणेस्येदं व्रतं सर्वेप्सितप्रदम् । तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत् ॥ 20॥ तस्मादेतद् व्रतं ज्ञात्वा काष्ठक्रेताऽतिहर्षितः । पपौ जलं प्रसादं च भुक्त्वा स नगरं ययौ ॥ 21॥ सत्यनारायणं देवं मनसा इत्यचिन्तयत् । काष्ठं विक्रयतो ग्रामे प्राप्यते चाद्य यद् धनम् ॥ 22॥ (प्राप्यतेमेऽद्य) तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् । इति सञ्चिन्त्य मनसा काष्ठं धृत्वा तु मस्तके ॥ 23॥ जगाम नगरे रम्ये धनिनां यत्र संस्थितिः । तद्दिने काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ ॥ 24॥ ततः प्रसन्नहृदयः सुपक्वं कदली फलम् । शर्कराघृतदुग्धं च गोधूमस्य च चूर्णकम् ॥ 25॥ कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं ययौ । ततो बन्धून् समाहूय चकार विधिना व्रतम् ॥ 26॥ तद् व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत् । (धनपुत्रान्वितोभवत्) इहलोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥ 27॥ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथायां द्वितीयोऽध्यायः ॥ 2॥ \section{atha tR^itIyo.adhyAyaH |} सूत उवाच । पुनरग्रे प्रवक्ष्यामि शृणुध्वं मुनि सत्तमाः । पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः ॥ 1॥ जितेन्द्रियः सत्यवादी ययौ देवालयं प्रति । दिने दिने धनं दत्त्वा द्विजान् सन्तोषयत् सुधीः ॥ 2॥ भार्या तस्य प्रमुग्धा च सरोजवदना सती । भद्रशीलानदी तीरे सत्यस्यव्रतमाचरत् ॥ 3॥ एतस्मिन्नन्तरे तत्र साधुरेकः समागतः । वाणिज्यार्थं बहुधनैरनेकैः परिपूरितः ॥ 4॥ नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति । दृष्ट्वा स व्रतिनं भूपं प्रपच्छ विनयान्वितः ॥ 5॥ साधुरुवाच । किमिदं कुरुषे राजन् भक्तियुक्तेन चेतसा । प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम् ॥ 6॥ राजोवाच । पूजनं क्रियते साधो विष्णोरतुलतेजसः । व्रतं च स्वजनैः सार्धं पुत्राद्यावाप्ति काम्यया ॥ 7॥ भूपस्य वचनं श्रुत्वा साधुः प्रोवाच सादरम् । सर्वं कथय मे राजन् करिष्येऽहं तवोदितम् ॥ 8॥ ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम् । ततो निवृत्त्य वाणिज्यात् सानन्दो गृहमागतः ॥ 9॥ भार्यायै कथितं सर्वं व्रतं सन्तति दायकम् । तदा व्रतं करिष्यामि यदा मे सन्ततिर्भवेत् ॥ 10॥ इति लीलावतीं प्राह पत्नीं साधुः स सत्तमः । एकस्मिन् दिवसे तस्य भार्या लीलावती सती ॥ 11॥ (भार्यां) भर्तृयुक्तानन्दचित्ताऽभवद् धर्मपरायणा । र्गभिणी साऽभवत् तस्य भार्या सत्यप्रसादतः ॥ 12॥ (साभवत्) दशमे मासि वै तस्याः कन्यारत्नमजायत । दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥ 13॥ नाम्ना कलावती चेति तन्नामकरणं कृतम् । ततो लीलावती प्राह स्वामिनं मधुरं वचः ॥ 14॥ न करोषि किमर्थं वै पुरा सङ्कल्पितं व्रतम् । साधुरुवाच । विवाह समये त्वस्याः करिष्यामि व्रतं प्रिये ॥ 15॥ इति भार्यां समाश्वास्य जगाम नगरं प्रति । ततः कलावती कन्या ववृधे पितृवेश्मनि ॥ 16॥ दृष्ट्वा कन्यां ततः साधुर्नगरे सखिभिः सह । मन्त्रयित्वा द्रुतं दूतं प्रेषयामास धर्मवित् ॥ 17॥ विवाहार्थं च कन्याया वरं श्रेष्ठं विचारय । तेनाज्ञप्तश्च दूतोऽसौ काञ्चनं नगरं ययौ ॥ 18॥ तस्मादेकं वणिक्पुत्रं समादायागतो हि सः । दृष्ट्वा तु सुन्दरं बालं वणिक्पुत्रं गुणान्वितम् ॥ 19॥ ज्ञातिभिर्बन्धुभिः सार्धं परितुष्टेन चेतसा । दत्तावान् साधुपुत्राय कन्यां विधिविधानतः ॥ 20॥ (साधुःपुत्राय) ततोऽभाग्यवशात् तेन विस्मृतं व्रतमुत्तमम् । (ततोभाग्यवशात्) विवाहसमये तस्यास्तेन रुष्टो भवत् प्रभुः ॥ 21॥ (रुष्टोऽभवत्) ततः कालेन नियतो निजकर्म विशारदः । वाणिज्यार्थं ततः शीघ्रं जामातृ सहितो वणिक् ॥ 22॥ रत्नसारपुरे रम्ये गत्वा सिन्धु समीपतः । वाणिज्यमकरोत् साधुर्जामात्रा श्रीमता सह ॥ 23॥ तौ गतौ नगरे रम्ये चन्द्रकेतोर्नृपस्य च । (नगरेतस्य) एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः ॥ 24॥ भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै प्रदत्तवान् । दारुणं कठिनं चास्य महद् दुःखं भविष्यति ॥ 25॥ एकस्मिन्दिवसे राज्ञो धनमादाय तस्करः । तत्रैव चागत श्चौरो वणिजौ यत्र संस्थितौ ॥ 26॥ तत्पश्चाद् धावकान् दूतान् दृष्टवा भीतेन चेतसा । धनं संस्थाप्य तत्रैव स तु शीघ्रमलक्षितः ॥ 27॥ ततो दूताःसमायाता यत्रास्ते सज्जनो वणिक् । दृष्ट्वा नृपधनं तत्र बद्ध्वाऽऽनीतौ वणिक्सुतौ ॥ 28॥ (बद्ध्वानीतौ) हर्षेण धावमानाश्च प्रोचुर्नृपसमीपतः । तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥ 29॥ राज्ञाऽऽज्ञप्तास्ततः शीघ्रं दृढं बद्ध्वा तु ता वुभौ । स्थापितौ द्वौ महादुर्गे कारागारेऽविचारतः ॥ 30॥ मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वचः । अतस्तयोर्धनं राज्ञा गृहीतं चन्द्रकेतुना ॥ 31॥ तच्छापाच्च तयोर्गेहे भार्या चैवाति दुःखिता । चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम् ॥ 32॥ आधिव्याधिसमायुक्ता क्षुत्पिपाशाति दुःखिता । (क्षुत्पिपासाति) अन्नचिन्तापरा भूत्वा बभ्राम च गृहे गृहे । कलावती तु कन्यापि बभ्राम प्रतिवासरम् ॥ 33॥ एकस्मिन् दिवसे याता क्षुधार्ता द्विजमन्दिरम् । (दिवसे जाता) गत्वाऽपश्यद् व्रतं तत्र सत्यनारायणस्य च ॥ 34॥ (गत्वापश्यद्) उपविश्य कथां श्रुत्वा वरं र्प्राथितवत्यपि । प्रसाद भक्षणं कृत्वा ययौ रात्रौ गृहं प्रति ॥ 35॥ माता कलावतीं कन्यां कथयामास प्रेमतः । पुत्रि रात्रौ स्थिता कुत्र किं ते मनसि वर्तते ॥ 36॥ कन्या कलावती प्राह मातरं प्रति सत्वरम् । द्विजालये व्रतं मातर्दृष्टं वाञ्छितसिद्धिदम् ॥ 37॥ तच्छ्रुत्वा कन्यका वाक्यं व्रतं कर्तुं समुद्यता । सा मुदा तु वणिग्भार्या सत्यनारायणस्य च ॥ 38॥ व्रतं चक्रे सैव साध्वी बन्धुभिः स्वजनैः सह । भर्तृजामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम् ॥ 39॥ अपराधं च मे भर्तुर्जामातुः क्षन्तुमर्हसि । व्रतेनानेन तुष्टोऽसौ सत्यनारायणः पुनः ॥ 40॥ (तुष्टोसौ) दर्शयामास स्वप्नं ही चन्द्रकेतुं नृपोत्तमम् । बन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥ 41॥ देयं धनं च तत्सर्वं गृहीतं यत् त्वयाऽधुना । (त्वयाधुना) नो चेत् त्वां नाशयिष्यामि सराज्यधनपुत्रकम् ॥ 42॥ एवमाभाष्य राजानं ध्यानगम्योऽभवत् प्रभुः । (ध्यानगम्योभवत्) ततः प्रभातसमये राजा च स्वजनैः सह ॥ 43॥ उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति । बद्धौ महाजनौ शीघ्रं मोचय द्वौ वणिक्सुतौ ॥ 44॥ इति राज्ञो वचः श्रुत्वा मोचयित्वा महाजनौ । समानीय नृपस्याग्रे प्राहुस्ते विनयान्विताः ॥ 45॥ आनीतौ द्वौ वणिक्पुत्रौ मुक्तौ निगडबन्धनात् । ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम् ॥ 46॥ स्मरन्तौ पूर्व वृत्तान्तं नोचतुर्भयविह्वलौ । राजा वणिक्सुतौ वीक्ष्य वचः प्रोवाच सादरम् ॥ 47॥ देवात् प्राप्तं महद्दुःखमिदानीं नास्ति वै भयम् । तदा निगडसन्त्यागं क्षौरकर्माद्यकारयत् ॥ 48॥ वस्त्रालङ्कारकं दत्त्वा परितोष्य नृपश्च तौ । पुरस्कृत्य वणिक्पुत्रौ वचसाऽतोषयद् भृशम् ॥ 49॥ (वचसातोषयद्भृशम्) पुरानीतं तु यद् द्रव्यं द्विगुणीकृत्य दत्तवान् । प्रोवाच च ततो राजा गच्छ साधो निजाश्रमम् ॥ 50॥ (प्रोवाचतौ) राजानं प्रणिपत्याह गन्तव्यं त्वत्प्रसादतः । इत्युक्त्वा तौ महावैश्यौ जग्मतुः स्वगृहं प्रति ॥ 51॥ (महावैश्यो) ॥ इति श्रीस्कन्द पुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथायां तृतीयोऽध्यायः ॥ 3॥ \section{atha chaturtho.adhyAyaH |} सूत उवाच । यात्रां तु कृतवान् साधुर्मङ्गलायनपूर्विकाम् । ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ ॥ 1॥ कियद् दूरे गते साधो सत्यनारायणः प्रभुः । जिज्ञासां कृतवान् साधौ किमस्ति तव नौस्थितम् ॥ 2॥ ततो महाजनौ मत्तौ हेलया च प्रहस्य वै । (मतौ) कथं पृच्छसि भो दण्डिन् मुद्रां नेतुं किमिच्छसि ॥ 3॥ लतापत्रादिकं चैव वर्तते तरणौ मम । निष्ठुरं च वचः श्रुत्वा सत्यं भवतु ते वचः ॥ 4॥ एवमुक्त्वा गतः शीघ्रं दण्डी तस्य समीपतः । कियद् दूरे ततो गत्वा स्थितः सिन्धु समीपतः ॥ 5॥ गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा । उत्थितां तरणीं दृष्ट्वा विस्मयं परमं ययौ ॥ 6॥ दृष्ट्वा लतादिकं चैव मूर्च्छितो न्यपतद् भुवि । लब्धसंज्ञो वणिक्पुत्रस्ततश्चिन्तान्वितोऽभवत् ॥ 7॥ (वणिक्पुत्रस्ततश्चिन्तान्वितोभवत्) तदा तु दुहितुः कान्तो वचनं चेदमब्रवीत् । किमर्थं क्रियते शोकः शापो दत्तश्च दण्डिना ॥ 8॥ शक्यते तेन सर्वं हि कर्तुं चात्र न संशयः । (शक्यतेने न) अतस्तच्छरणं यामो वाञ्छतार्थो भविष्यति ॥ 9॥ (वाञ्छितार्थो) जामातुर्वचनं श्रुत्वा तत्सकाशं गतस्तदा । दृष्ट्वा च दण्डिनं भक्त्या नत्वा प्रोवाच सादरम् ॥ 10॥ क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ । एवं पुनः पुनर्नत्वा महाशोकाकुलोऽभवत् ॥ 11॥ (महाशोकाकुलोभवत्) प्रोवाच वचनं दण्डी विलपन्तं विलोक्य च । मा रोदीः शृणुमद्वाक्यं मम पूजाबहिर्मुखः ॥ 12॥ ममाज्ञया च दुर्बुद्धे लब्धं दुःखं मुहुर्मुहुः । तच्छ्रुत्वा भगवद्वाक्यं स्तुतिं कर्तुं समुद्यतः ॥ 13॥ साधुरुवाच । त्वन्मायामोहिताः सर्वे ब्रह्माद्यास्त्रिदिवौकसः । न जानन्ति गुणान् रूपं तवाश्चर्यमिदं प्रभो ॥ 14॥ मूढोऽहं त्वां कथं जाने मोहितस्तवमायया । (मूढोहं) प्रसीद पूजयिष्यामि यथाविभवविस्तरैः ॥ 15॥ पुरा वित्तं च तत् सर्वं त्राहि मां शरणागतम् । श्रुत्वा भक्तियुतं वाक्यं परितुष्टो जनार्दनः ॥ 16॥ वरं च वाञ्छितं दत्त्वा तत्रैवान्तर्दधे हरिः । ततो नावं समारूह्य दृष्ट्वा वित्तप्रपूरिताम् ॥ 17॥ कृपया सत्यदेवस्य सफलं वाञ्छितं मम । इत्युक्त्वा स्वजनैः सार्धं पूजां कृत्वा यथाविधि ॥ 18॥ हर्षेण चाभवत् पूर्णःसत्यदेवप्रसादतः । नावं संयोज्य यत्नेन स्वदेशगमनं कृतम् ॥ 19॥ साधुर्जामातरं प्राह पश्य रत्नपुरीं मम । दूतं च प्रेषयामास निजवित्तस्य रक्षकम् ॥ 20॥ ततोऽसौ नगरं गत्वा साधुभार्यां विलोक्य च । (दूतोसौ) प्रोवाच वाञ्छितं वाक्यं नत्वा बद्धाञ्जलिस्तदा ॥ 21॥ निकटे नगरस्यैव जामात्रा सहितो वणिक् । आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युतः ॥ 22॥ श्रुत्वा दूतमुखाद्वाक्यं महाहर्षवती सती । सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति ॥ 23॥ व्रजामि शीघ्रमागच्छ साधुसन्दर्शनाय च । इति मातृवचः श्रुत्वा व्रतं कृत्वा समाप्य च ॥ 24॥ प्रसादं च परित्यज्य गता साऽपि पतिं प्रति । (सापि) तेन रुष्टाः सत्यदेवो भर्तारं तरणिं तथा ॥ 25॥ (रुष्टः, तरणीं) संहृत्य च धनैः सार्धं जले तस्यावमज्जयत् । ततः कलावती कन्या न विलोक्य निजं पतिम् ॥ 26॥ शोकेन महता तत्र रुदन्ती चापतद् भुवि । (रुदती) दृष्ट्वा तथाविधां नावं कन्यां च बहुदुःखिताम् ॥ 27॥ भीतेन मनसा साधुः किमाश्चर्यमिदं भवेत् । चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहकाः ॥ 28॥ ततो लीलावती कन्यां दृष्ट्वा सा विह्वलाऽभवत् । विललापातिदुःखेन भर्तारं चेदमब्रवीत ॥ 29॥ इदानीं नौकया सार्धं कथं सोऽभूदलक्षितः । न जाने कस्य देवस्य हेलया चैव सा हृता ॥ 30॥ सत्यदेवस्य माहात्म्यं ज्ञातुं वा केन शक्यते । इत्युक्त्वा विललापैव ततश्च स्वजनैः सह ॥ 31॥ ततो लीलावती कन्यां क्रौडे कृत्वा रुरोद ह । ततःकलावती कन्या नष्टे स्वामिनि दुःखिता ॥ 32॥ गृहीत्वा पादुके तस्यानुगतुं च मनोदधे । (पादुकां) कन्यायाश्चरितं दृष्ट्वा सभार्यः सज्जनो वणिक् ॥ 33॥ अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित् । हृतं वा सत्यदेवेन भ्रान्तोऽहं सत्यमायया ॥ 34॥ सत्यपूजां करिष्यामि यथाविभवविस्तरैः । इति सर्वान् समाहूय कथयित्वा मनोरथम् ॥ 35॥ नत्वा च दण्डवद् भूमौ सत्यदेवं पुनः पुनः । ततस्तुष्टः सत्यदेवो दीनानां परिपालकः ॥ 36॥ जगाद वचनं चैनं कृपया भक्तवत्सलः । त्यक्त्वा प्रसादं ते कन्या पतिं द्रष्टुं समागता ॥ 37॥ अतोऽदृष्टोऽभवत्तस्याः कन्यकायाः पतिर्ध्रुवम् । गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुनः ॥ 38॥ (सायाति) लब्धभर्त्री सुता साधो भविष्यति न संशयः । कन्यका तादृशं वाक्यं श्रुत्वा गगनमण्डलात् ॥ 39॥ क्षिप्रं तदा गृहं गत्वा प्रसादं च बुभोज सा । पश्चात् सा पुनरागत्य ददर्श स्वजनं पतिम् ॥ 40॥ (सापश्चात्पुनरागत्य, सजनं) ततः कलावती कन्या जगाद पितरं प्रति । इदानीं च गृहं याहि विलम्बं कुरुषे कथम् ॥ 41॥ तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद्वणिक्सुतः । पूजनं सत्यदेवस्य कृत्वा विधिविधानतः ॥ 42॥ धनैर्बन्धुगणैः सार्धं जगाम निजमन्दिरम् । पौर्णमास्यां च सङ्क्रान्तौ कृतवान् सत्यस्य पूजनम् ॥ 43॥ (सत्यपूजनम्) इहलोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥ 44॥ ॥ इति श्रीस्कन्द पुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथायां चतुर्थोऽध्यायः ॥ 4॥ \section{atha pa~nchamo.adhyAyaH |} सूत उवाच । अथान्यच्च प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः । आसीत् तुङ्गध्वजो राजा प्रजापालनतत्परः ॥ 1॥ प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः । एकदा स वनं गत्वा हत्वा बहुविधान् पशून् ॥ 2॥ आगत्य वटमूलं च दृष्ट्वा सत्यस्य पूजनम् । (चापश्यत्) गोपाः कुर्वन्ति सन्तुष्टा भक्तियुक्ताः स बान्धवाः ॥ 3॥ राजा दृष्ट्वा तु दर्पेण न गतो न ननाम सः । ततो गोपगणाः सर्वे प्रसादं नृपसन्निधौ ॥ 4॥ संस्थाप्य पुनरागत्य भुक्तत्वा सर्वे यथेप्सितम् । ततः प्रसादं सन्त्यज्य राजा दुःखमवाप सः ॥ 5॥ तस्य पुत्रशतं नष्टं धनधान्यादिकं च यत् । सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम् ॥ 6॥ अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् । मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ ॥ 7॥ ततोऽसौ सत्यदेवस्य पूजां गोपगणैःसह । भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृपः ॥ 8॥ सत्यदेवप्रसादेन धनपुत्रान्वितोऽभवत् । इहलोके सुखं भुक्तत्वा चान्ते सत्यपुरं ययौ ॥ 9॥ य इदं कुरुते सत्यव्रतं परमदुर्लभम् । शृणोति च कथां पुण्यां भक्तियुक्तः फलप्रदाम् ॥ 10॥ धनधान्यादिकं तस्य भवेत् सत्यप्रसादतः । दरिद्रो लभते वित्तं बद्धो मुच्येत बन्धनात् ॥ 11॥ भीतो भयात् प्रमुच्येत सत्यमेव न संशयः । ईप्सितं च फलं भुक्त्वा चान्ते सत्यपुरंव्रजेत् ॥ 12॥ इति वः कथितं विप्राः सत्यनारायणव्रतम् । यत् कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ 13॥ विशेषतः कलियुगे सत्यपूजा फलप्रदा । केचित् कालं वदिष्यन्ति सत्यमीशं तमेव च ॥ 14॥ सत्यनारायणं केचित् सत्यदेवं तथापरे । नानारूपधरो भूत्वा सर्वेषामीप्सितप्रदम् ॥ 15॥ (सर्वेषामीप्सितप्रदः) भविष्यति कलौ सत्यव्रतरूपी सनातनः । श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम् ॥ 16॥ य इदं पठते नित्यं शृणोति मुनिसत्तमाः । तस्य नश्यन्ति पापानि सत्यदेवप्रसादतः ॥ 17॥ व्रतं यैस्तु कृतं पूर्वं सत्यनारायणस्य च । तेषां त्वपरजन्मानि कथयामि मुनीश्वराः ॥ 18॥ शतानन्दोमहाप्राज्ञःसुदामाब्राह्मणो ह्यभूत् । तस्मिञ्जन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह ॥ 19॥ काष्ठभारवहो भिल्लो गुहराजो बभूव ह । तस्मिञ्जन्मनि श्रीरामं सेव्य मोक्षं जगाम वै ॥ 20॥ उल्कामुखो महाराजो नृपो दशरथोऽभवत् । श्रीरङ्गनाथं सम्पूज्य श्रीवैकुण्ठं तदागमत् ॥ 21॥ (श्रीरामचन्द्रसम्प्राप्य) र्धामिकः सत्यसन्धश्च साधुर्मोरध्वजोऽभवत् । (साधुर्मोरध्वजोभवत्) देहार्धं क्रकचैश्छित्त्वा दत्वा मोक्षमवाप ह ॥ 22॥ तुङ्गध्वजो महाराजः स्वायम्भुवोऽभवत् किल । (स्वायम्भूरभवत्) सर्वान् भागवतान् कृत्वा श्रीवैकुण्ठं तदाऽगमत् ॥ 23॥ (कृत्त्वा, तदागमत्) भूत्वा गोपाश्च ते सर्वे व्रजमण्डलवासिनः । निहत्य राक्षसान् सर्वान् गोलोकं तु तदा ययुः ॥ 24॥ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथायां पञ्चमोऽध्यायः ॥ 5॥ ## Proofread by Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}