% Text title : Shantikam Sahitam Shri Hari Mangala Kavacham % File name : shAntikaMsahitaMshrIharimangalakavacham.itx % Category : vishhnu, mangala, kavacha % Location : doc\_vishhnu % Proofread by : Manish Gavkar % Latest update : September 24, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shantikam Sahitam Shri Hari Mangala Kavacham ..}## \itxtitle{.. शान्तिकं सहितं श्रीहरिमङ्गलकवचम् ..}##\endtitles ## श्रीशाण्डिल्य उवाच । शान्तिकं सम्प्रवक्ष्यामि भक्तानां हितकाम्यया । येन प्रयुज्यमानेन सर्वा भीतिर्निवर्तते ॥ 1॥ समुद्भूतो यदा ब्रह्मा सृष्ट्वेदमयजद्धरिम् । स्वाहायै पश्यतस्तस्य हेतोर्यातो यदृच्छया ॥ 2॥ तेन यज्ञात्मना यज्ञे पुरे कृत्वा निवर्तितुम् । यावद्दिष्टं ततस्तावज्जग्राह शिखया शुचिः ॥ 3॥ तेन सम्पीतमात्रेण देवकार्ये महत्तरे । असूत भगवानग्निः ऋषीन् षष्टिसहस्रिणः ॥ 4॥ ब्रह्मणा कृपया तेभ्यः सर्वमङ्गलमङ्गलम् । कवचञ्च पाठितं दिव्यं यदुक्तं हरिणात्मने ॥ 5॥ ये गुप्ता मुनिवरा ब्रह्मघ्नै रावणादिभिः । अधृष्यास्तप आतस्थुः प्रीतो येभ्यो रघूत्तमः ॥ 6॥ प्रसादशक्तेः सम्पर्कात् पूजनाच्च मधुद्विषः । प्रिया बभूवुस्ते लोके तदहं वच्मि भो द्विजाः ॥ 7॥ कवचस्यास्य मुनयो ब्रह्माग्नितनया मताः । गायत्रञ्च भवेच्छन्दो देवता श्रीपतिः स्वयम् ॥ 8॥ प्रसादाख्या भवेच्छक्तिः बीजं लीलाप्रियो हरिः । निष्प्रत्यूहनिजानन्दावाप्तये विनियोजनम् ॥ 9॥ मूलतोऽस्य षडङ्गानि भाचक्राद्यैश्च रक्षणम् । तीर्थगोपादरजसा न्यासः सर्वाङ्गलैः शुचेः ॥ 10॥ अथ श्रीमङ्गलकवचम् । OM श्रीहरये नमः । श्रीकृष्णः सर्वतः पायात् शिरः श्रीपुरुषोत्तमः । ललाटमक्षरः पायान्मायेशो नयने उभे ॥ 1॥ श्रवणे भगवान् कालः नासिके कृतिमान् विभुः । परमात्मा च वाचं मे जीवेशो रसनां मम ॥ 2॥ हृदयं वासुदेवो मे अहं सङ्कर्षणः प्रभुः । प्रद्युम्नश्च धियं पातु अनिरुद्धोऽपि मानसम् ॥ 3॥ भुजौ मे यादसामीशः पादौ मे कमठेश्वरः । मूलाधारन्तु वाराहो नृहरिर्मणिपूरकम् ॥ 4॥ नाभिं मे भार्गवो रामः पार्श्वं मे रघुनन्दनः । पृष्ठं बलः ककुद् बुद्धः कल्किः शेषं कलाधरः ॥ 5॥ दृष्टिं त्रिविक्रमः पातु कृत्तिं च कमलापतिः । सूत्रं सुदर्शनः पातु अनुसूत्रं महेश्वरः ॥ 6॥ रूपं रमापतिः पातु रसं रक्षोविनाशनः । गन्धं गणानामधिपः स्पर्शं मे मधुसूदनः ॥ 7॥ नन्दको मे नभस्तत्त्वं नभस्वन्तं गदाधरः । चक्रपाणिर्हुताशं मे शङ्खभृत्सलिलं सदा ॥ 8॥ धरां मे कमली पातु स्वरूपं रविमण्डली । अभिधां मे हरिः पातु सर्वतो जगदीश्वरः ॥ 9॥ अव्यक्तं मां हरिः पायाद् व्यक्तं मां केशवो विभुः । मायिनं मां रमानाथो माधवः परतन्त्रगम् ॥ 10॥ गोविन्दो मां निरानन्दं दुर्भगं विष्णुरव्ययः । कर्मणोऽभिमुखं देवो मधुद्विट् प्राकृतं प्रभुः ॥ 11॥ भूगतं वामनः पातु अन्नगं श्रीधरोऽवतु । रेतस्थं तु हृषीकेशः पद्मनाभोऽपि गर्भगम् ॥ 12॥ दामोदरश्चोदरस्थजातं सङ्कर्षणोऽवतु । शिशुं श्रीवासुदेवोऽव्यात् प्रद्युम्नोऽपि स्तनन्धयम् ॥ 13॥ मात्राऽनिरुद्धः सार्द्धं मां धात्र्यापि पुरुषोत्तमः । अधोक्षजश्च ताताद्यैः बालैर्नरहरिः स्वयम् ॥ 14॥ अच्युतः क्रीडने पातु कुमारन्तु जनार्दनः । भुञ्जानं वा पिबन्तं वा उपेन्द्रो हसितं रतम् ॥ 15॥ उच्चरन्तं चरन्तञ्च शयानं श्रीपतिर्हरिः । रुदन्तं क्षुधितं पातु श्रीकृष्णः परिपीडितम् ॥ 16॥ ग्रहैर्बालग्रहैर्वापि कृत्रिमैश्च विषैः क्षतैः । जन्तुभिः पापकैर्हिंस्रैः पातु श्रीरघुनन्दनः ॥ 17॥ भूतप्रेतक्षेत्रपालैर्महोत्पातैर्महाभयैः । कार्मणैर्डाकिनीभिश्च पातु मां गरुडध्वजः ॥ 18॥ विषदंशैर्विषश्वासैर्विषसस्यैर्विषाक्षिभिः । विषयोगैः चोपविषैः शेषशायी सदाऽवतु ॥ 19॥ किशोरे कमलाकान्तः पौगण्डे परमेश्वरः । विहरन्तं विहारेषु देवो वै विष्टरश्रवाः ॥ 20॥ संस्कारे यज्ञभुक् पातु श्रौतस्मार्तकृतौ हरिः । वार्त्तायां व्यवहारे च श्रीनाथश्च पराश्रयः ॥ 21॥ सेवायां परवासे च सदा लाभे सदा व्यये । गृहकृत्येषु सर्वेषु पातु मां जगदीश्वरः ॥ 22॥ गृहे पातु सदा रामः बहिः पातु बलाधिकः । सन्धौ सभासु मार्गेषु वैकुण्ठः पातु भूतले ॥ 23॥ क्रीडन्तं भार्ययैकान्ते रुक्मिणीशो सदाऽवतु । लालयन्तमपत्यानि पातु द्वारावतीपतिः ॥ 24॥ पचन्तं गृहकृत्येषु हसन्तं सखिभिः पुनः । व्रजन्तं दुर्गभागेषु तिष्ठन्तं दुर्जनैरपि ॥ 25॥ शार्ङ्गधन्वा हरिः पातु विवदन्तं परैः क्वचित् । विद्यावादे मन्त्रवादे विवादे कलहे परैः ॥ 26॥ क्रियासु पौरुषे युद्धे पातु चाणूरदर्पहा । भुक्ताभुक्तैरमुक्तैश्च मुक्तैः शस्त्रास्त्रसञ्चयैः ॥ 27॥ मणिमन्त्रौषधैर्यन्त्रैस्तन्त्रैरव्याद्दिशां पतिः । जले तु भगवान्मत्स्यः कमठश्च जले स्थले ॥ 28॥ वाराहो धरणीपृष्ठे दुर्गे नरहरिर्हरिः । जलमार्गे दुर्गमार्गे हिममार्गेऽग्निमार्गके ॥ 29॥ नानाविधेषु यानेषु खगयानः सदाऽवतु । आकाशाच्छब्दतश्चापि पातु मां परमेश्वरः ॥ 30॥ वायुतः स्पर्शतश्चापि पातु मां मुरमर्द्दनः । वैश्वानरात्प्रकाशाच्च पातु मां माधवः स्वयम् ॥ 31॥ कीलालाद्रसतः पातु नरकोच्छेदको विभुः । धराया गन्धतः पातु परमात्मा सनातनः ॥ 32॥ इन्द्रियेभ्यः क्रियाभ्यश्च पातु दैत्यनिषूदनः । हृषीकेभ्यो गोचरेभ्यो हृषीकेशः सदाऽवतु ॥ 33॥ देवताभ्यः प्रकाशेभ्योऽप्यन्तःकरणतः प्रभुः । आत्मनः परतश्चापि देवः पातु स्वभूः सदा ॥ 34॥ देशतः कालतश्चापि निजेच्छातोऽप्यदृष्टतः । सर्वतोऽपि हरिः पायादुक्तानुक्तस्वरूपतः ॥ 35॥ श्रीकृष्णायेति मामूर्ध्वं गोविन्दायेति मध्यतः । गोपीजनवल्लभाय नमः स्वाहेत्यधोऽवतु ॥ 36॥ क्लीं कृष्णाय नमश्चाग्रे ग्लौं कृष्णायेति पृष्ठतः । श्रीकृष्णायेत्यूर्ध्वतो मां मां कृष्णायेत्यधःस्थलात् ॥ 37॥ श्रीमन्मुकुन्दचरणं शरणं मे सदा भवेत् । तेन सार्वात्मिकी शुद्धी रक्षा भवतु सर्वतः ॥ 38॥ अहं हरेर्मम हरिः हरये सर्वमर्पितम् । तेन मामनुगृह्णातु यशोदानन्दनन्दनः ॥ 39॥ हरिदासान् प्रपन्नं मां प्रपन्नं हरिभावुकान् । श्रीमदार्यान् प्रपन्नं मां पातु श्रीगोकुलेश्वरः ॥ 40॥ श्रीमद्गुणानां श्रवणे श्रद्धया सक्तमानसम् । श्रवणं मेऽवतु श्रोत्रे मनस्तत्त्वञ्च पातु मे ॥ 41॥ कीर्त्तनं वह्निना वाच्यं स्मरणं हृदयं धिया । सेवनं स्थूलगात्रं मे अर्चनं च तनुं तनूम् ॥ 42॥ वन्दनं दैवतकुलं दास्ये जीवं पुनातु मे । सख्यं मे भजनानन्दं स्वानन्दञ्चार्पणं ददेत् ॥ 43॥ प्रेमस्फूर्तिं सदा मां सा करोतु भगवन्मयम् । येन केनाप्युपायेन अनुगृह्णातु मां हरिः ॥ 44॥ ददातु भजनानन्दं भक्तिं मह्यं ददातु सः । दर्शनं निजलीलायाः कृपया कारयत्वथ ॥ 45॥ माथुरं मण्डलं पातु पातु दिव्यं व्रजस्थलम् । गोकुलं गिरिराट् पातु वृन्दारण्यञ्च रक्षतु ॥ 46॥ श्रीराधिका स्वात्मरूपा नित्यसिद्धा व्रजेश्वरी । अनुगृह्णातु गृह्णातु दासीवर्गे क्वचिच्च माम् ॥ 47॥ श्रीमच्चन्द्रावली दिव्यनिगमागमसंस्तुता । नियोजयतु मां कार्ये दासीवर्गे समाश्रितम् ॥ 48॥ ललिता ललिता मान्या मुनीन्द्रैर्भक्तवत्सला । पुनातु मां निजप्रेष्या निचये संश्रितं हिता ॥ 49॥ कालिन्दिनी महाभागा भक्तवृन्दैर्नमस्कृता । सेवाधिकारसम्पत्तिं देहि देहि हरिप्रिये ॥ 50॥ यज्ञपत्न्यो हरेः पत्न्यो गोकुलस्थाश्च गोपिकाः । सर्वास्ताः सर्वदा मह्यं प्रसीदन्तु हरिप्रियाः ॥ 51॥ श्रीयशोदा हरेर्माता मिहिरः श्रीहरेः पिता । बलभद्रो हरेर्भ्राता सुभद्रा श्रीहरेः स्वसा ॥ 52॥ गोपाला गोपिका गावो व्रजबाला व्रजद्रुमाः । ये केचिद्व्रजलीलास्थास्ते सर्वे कृपयन्तु मे ॥ 53॥ अविद्यां पूतनाहन्ता हन्याद् बालग्रहानपि । बकारिर्मम पाषण्डं नागारिर्मम कल्मषम् ॥ 54॥ श्रीमद्गोवर्धनधरो देवेभ्योऽपि स रक्षतु । असुरेभ्यश्च कंसारिर्मुरारिः पातु सर्वतः ॥ 55॥ रागेभ्यो निजभोगेभ्यः पीडाभ्योऽप्यतिपीडनात् । दावानलाद् हरः पातु सुदर्शनविमोचकः ॥ 56॥ परतश्चापि दक्षिणोत्तरतस्तथा । ऊर्ध्वतश्चाप्यधस्ताच्च पातु ब्रह्मविमोहनः ॥ 57॥ अङ्गानि सुन्दरः श्यामः प्रत्यङ्गानि मनोहरः । मनसा वचसा चापि पातु चीरहरः प्रभुः ॥ 58॥ कालतः कृतितो दैवात्पापेभ्योऽप्यतिपीडितम् । भक्तापराधतः क्षीणं पातु मां खरसूदनः ॥ 59॥ इन्द्रियाणाञ्च वैकल्याद्वपुषो जरयापि च । मृत्युनापि वै ग्रस्तं मां पातु गोकुलपालकः ॥ 60॥ धनधान्यसमृद्धिर्मे वृद्धिर्वा पुत्रपौत्रिकी । सम्पत्तिः शस्त्रशास्त्रेभ्यो जायतां भवदाश्रयात् ॥ 61॥ नान्यत् किमपि वाञ्छामि नान्यत्किमपि संश्रये । तथा मां कुरु कल्याण इति ध्याये महाप्रभो ॥ 62॥ इति श्रीमङ्गलं नाम कवचं । फलश्रुतिः । कमलापतिः कुमारेभ्यो जगौ पूर्वं (?) | (?) विरिञ्चिः कमलोद्भवः ॥ 63॥ नानेन सदृशं किञ्चिद्वैष्णवानां हिताय वै । सर्वरक्षाकरं विप्रा भक्तेः सम्पत्तिदायकम् ॥ 64॥ एतद्धारणतो ब्रह्मा सृष्टिं चक्रे हरिप्रियाम् । रजसापि न सम्बद्धो भक्तानां प्रवरो बभौ ॥ 65॥ गोष्ठे सहस्रमभ्यस्य श्रीगोपालस्य सन्निधौ । हुत्वा मधुभिः सिद्धः पालाशैर्जायते ध्रुवम् ॥ 66॥ कार्तिके तु पठेन्नित्यं वृन्दारण्ये विशेषतः । यद्वाञ्छति कल्याणं तत्तद्भक्तेः प्रयच्छति ॥ 67॥ वेदनासु च घोरासु रोगे मृत्युभयेषु च । तुलसीमूलमृल्लिप्तः पठेदस्माद्विमुच्यते ॥ 68॥ नित्यं पठन् भक्तिमान् स्यात्कामी कामानवाप्नुयात् । किं विप्र बहुनोक्तेन श्रद्धया सर्वमश्नुते ॥ 69॥ (1\-10, 1\-69) इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे सप्तदशोऽध्याये स्तोत्रकवचनिरूपणं सम्पूर्णम् । ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}