% Text title : shatAparAdhastotram % File name : shatAparAdhastotram.itx % Category : vishhnu, upadesha, misc % Location : doc\_vishhnu % Description/comments : shrIgaruDapurANe brahmanAradasaMvAde % Latest update : December 30, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shataparadha Stotram ..}## \itxtitle{.. shatAparAdhastotram ..}##\endtitles ## नारद उवाच \- नापराधांश्चरेत् क्वापि विष्णोर्देवस्य चक्रिणः । इति त्वयोदितं पूर्वं तानाचक्ष्व ममाधुना ॥ ज्ञात्वैव विनिवर्तन्ते पण्डिताः पापबुद्धितः(पद्धतेः) | तस्मात् तत्कर्तृकानाहुर्माधवो यैर्न तुष्यति ॥ ब्रह्मोवाच \- अपराधसहस्राणि क्रियन्तेऽहर्निशं नरैः । वक्तुं तान् कः क्षमो लोके तस्मान्मुख्यानहं ब्रुवे ॥ 1॥ ज्ञात्वा वै विनिवर्तन्ते पण्डिताः पापमार्गतः । निवृत्तिं मानवा यान्ति तद्विष्णोः परमं पदम् ॥ 2॥ अस्नात्वा देवपूजायाः करणं शङ्कया विना । देवालये प्रवेशश्च दीपहीनालयेऽपि च ॥ 3॥ अप्रक्षालितपादश्च प्रवेशोऽभिमुखागतिः । गोमयाननुलिप्ते च देशे देवस्य पूजनम् ॥ 4॥ अप्रक्षाल्य च पुष्पाणि प्रक्षाल्य तुलसीं विभो । प्रलपन् देवतापूजा गन्धवर्जितपूजनम् ॥ 5॥ अघण्टादेवतार्चा च मुखफूत्कृतवह्निना । धूपार्तिकार्पणं विष्णोः स्तोत्रपाठं विना तथा ॥ 6॥ निर्माल्योद्वासनं वस्त्राशोधिताग्र्योदकाहृतिः । अग्र्योदके नरच्छायापतनं चाभिषेचनम् ॥ 7॥ अग्र्योदके नखस्पर्शो जानुजङ्घावलम्बनम् । देवोपकरणस्पर्शः पदा नारीनरैस्तथा ॥ 8॥ अधूतवस्त्रैरस्नातैर्नैवेद्यस्यापि पाचनम् । अनाच्छाद्य तु कुम्भस्य मुखमग्र्योदकाहृतिः ॥ 9॥ अभक्ष्यभक्षणं विष्णोरभक्ष्यस्य निवेदनम् । केशश्मश्रुनखस्पर्शहस्ताभ्यां देवस्पर्शनम् ॥ 10॥ अन्यावशिष्टवस्त्रस्य देवतानां समर्पणम् । हीनवस्त्रार्पणं विष्णोर्नीलवस्त्रसमर्पणम् ॥ 11॥ अधूतवस्त्रपूजा च निषिद्धान्ननिवेदनम् । अष्टाक्षरोपदेशाच्च ऋते देवार्चनं तथा ॥ 12॥ चौर्याहृतानां पुष्पाणां देवानां च समर्पणम् । अन्यावशिष्टपर्युष्टम्लानपुष्टसमर्पणम् ॥ 13॥ छिन्नभिन्नातिरिक्तानां पुष्पाणां च समर्पणम् । स्वाङ्गभूगलितानां च निकृन्तनां समर्पणम् ॥ 14॥ वस्त्रार्कैरण्डपत्रेष्वाहृतानां समर्पणम् । निर्गन्धकुसुमानां च तुलसीरहितार्चनम् ॥ 15॥ लोकवार्तां वदन् विष्णोर्निर्माल्यस्य विसर्जनम् । अर्चने वर्जनं षट्कमुद्राणां मुनिसत्तम ॥ 16॥ एरण्डतैलदीपश्च पञ्चसंस्कारवर्जनम् । भूत्वा शून्यललाटश्च देवतायाः प्रपूजनम् ॥ 17॥ साम्येन शङ्कराद्यैश्च पूजा वा समकालतः । तुलसीपद्माक्षमालानां तथा कण्ठे त्वधारणम् ॥ 18॥ उत्तरीयपरित्यागः पवित्रग्रन्थिवर्जनम् । अकच्छः पुच्छकच्छो वा देवतायाः प्रपूजनम् ॥ 19॥ पाखण्डीनां च संसर्गो दुःशास्त्राभ्यास एव च । नरस्तुतीनां श्रवणं नरस्तुत्या च जीवनम् ॥ 20॥ पूज्यस्तुतिपरित्यागः सच्छास्त्राभ्यासवर्जनम् । श्रवणं विष्णुनिन्दाया गुरुनिन्दाश्रुतिस्तथा ॥ 21॥ सत्पुरुषनिन्दाश्रवणं सच्छास्त्रस्यापि नारद । देवस्य पूजासमये बालानां लालनं तथा ॥ 22॥ व्यासङ्गो देवतार्चायां केशादीनां विसर्जनम् । आज्याभिघारहीनस्य नैवेद्यस्य समर्पणम् ॥ 23॥ आलस्याद्देवपूजा च तुच्छीकृत्य तथा विभो । मलं बध्वा देवपूजाऽजीर्णान्नेनार्चितं विभो ॥ 24॥ देवस्य पूजासमये विदित्वाऽऽगमनं सताम् । अनुभ्युत्थानमार्याणां परित्यागश्च कर्मणाम् ॥ 25॥ शठत्वाच्छ्रवणं विष्णोः कथायाः पुरुषर्षभ । पुराणश्रुतिसमये ताम्बूलादेश्च चर्वणम् ॥ 26॥ गुरोः समासनारूढः पुराणश्रवणं तथा । अश्रद्धया पुराणस्य श्रवणं कथनं तथा ॥ 27॥ दिनापनयनं लोकवार्तया गृहचिन्तया । नमस्कारात् परं विष्णोर्धूलिधूतावधूनना ॥ 28॥ आर्द्रवस्त्रेण देवस्य पूजायाः करणं तथा । एकादशीपरित्यागः पर्वमैथुनमेव च ॥ 29॥ पुंसूक्तमपठित्वा च देवपूजासमापनम् । आदावन्ते सहस्राणां नाम्नां पाठविवर्जितम् ॥ 30॥ अहुत्वावाऽप्यदत्वा वा भोजनं ऋषिसत्तम । पुण्यकालातिशयितदेवपूजासमर्पणम् ॥ 31॥ भोगे निवेदितान्नस्य ह्यन्यदेवार्पितस्य च । विष्णोश्च स्थानरहितो ग्रामवासश्च पण्डितः ॥ 32॥ सत्सङ्गमविहीने च विष्ण्वन्यन्नामधारणम् । नित्यं सकामपूजा च देवोपकरणैस्तथा ॥ 33॥ संसारयात्राकरणं तथा वै देवमन्दिरे । शयने मिथुनीभावः शङ्खवर्जितपूजनम् ॥ 34॥ देवताभिमुखः पादप्रसारो मुनिसत्तम । अवृन्दावनगेहे च वासो व्रतव्यतिक्रमः ॥ 35॥ तुलामकरमेषेषु प्रातःस्नानविवर्जितम् । पूजान्ते देवदेवस्य मुखवस्त्रासमर्पणम् ॥ 36॥ ब्रह्मपारपरस्तोत्रापठनं त्विति नारद । अपराधशतं चैतन्महानर्थस्य साधनम् ॥ 37॥ ज्ञात्वा पुंसा परित्याज्यं विष्णोः प्रीतिमिहेच्छता । अन्यथा नरकं याति विष्णोर्मार्गं न पश्यति ॥ 38॥ शतापराधमध्यायुं यो वा पठति नित्यशः । तस्यापराधशतकं सहते विष्णुरव्ययः ॥ 39॥ विष्णोर्नामसहस्रं तु यो वा पठति नित्यशः । तस्य पुण्यफलं धत्ते पठतस्तु दयानिधिः ॥ 40॥ ॥ इति श्रीगरुडपुराणे ब्रह्मनारदसंवादे शतापराधस्तोत्रं सम्पूर्णम् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}