% Text title : shatadUShaNIstha hayagrIvastotram % File name : shatadUShaNIsthahayagrIvastotram.itx % Category : vishhnu, vishnu % Location : doc\_vishhnu % Transliterated by : Vedha Nathan vnathan.lab at gmail.com % Proofread by : Vedha Nathan vnathan.lab at gmail.com, NA % Latest update : February 2, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shatadUShaNIstha HayagrIvastotram ..}## \itxtitle{.. shatadUShaNIsthahayagrIvastotram ..}##\endtitles ## shrIlakShmIhayavadanaparabrahmaNe namaH | shrImAn ve~NkaTanAthAryaH kavitArkikakesarI | vedAntAchAryavaryo me sannidhattAM sadA hR^idi || samAhArassAmnAM pratipadamR^ichAM dhAma yajuShA layaH pratyUhAnAM laharivitatirbodhajaladheH | kathAdarpakShubhyatkalikathakakolAhalabhavaM haratvantardhvAntaM hayavadanaheShAhalahalaH || 1|| hayagrIvasudhAsindhuharShaheShAravormayaH| jayanti vAdavelAntakShiptabAhyakudR^iShTayaH || 2|| saMpraj~nAtasthitimadhigate nirvikalpe samAdhau shAntAvadyaM stimitabahulAnandasandAhamantaH | yattadbrahma sphurati yaminAM pUrNaShADguNyarUpaM sA me nityaM hR^idi hayamukhI devatA sannidhattAm || 3|| yadAtmAno vedA yadanuguNavarNAkR^itijuShaH pramANaM yatraite niyatamaparichChedhyavibhave | ya eShAmAhartA danujamathano vAjivadanaH sa me devaH shrImAn vidalayatu sammohamakhilam || 4|| abAdhAdadhyakShaprabhR^iti mitivargeShvavadhR^itaM sharIraM yasyedaM jagadakhilamantaryamayituH | sa me tarkairetairnijavibhavaluNTAkamathanaiH prasIdatvAsIdannigamashatasImA hayamukhaH || 5|| aj~nAnasantamasamAshrayaNonmukhAnAM saMvitpradIpamahasA sahasA nirundhan | vidyAsvayaMvarapatirvyapahantvavidyAM sarvAnubhUH sa bhagavAn puruShottamo naH || 6|| viditamanuvadanto vishvametadyathAvat vidadhati nigamAntAH kevalaM yanmayatvam | aviditabahubhUmA nityamantarvidhattAM hayavaravadanosau sannidhiH sannidhiM naH || 7|| hayamukhamukhaistattadrUpairakarmavinirmitai\- rupadishati yastathyaM pathyaM satAmavasIdatAm | jananapadavIyAtAyAtashramApaharAM dhiyaM janayatu sa me devaH shrImAn dhana~njayasArathiH || 8|| namastredhA vibhaktAnAmAtmanAmantarAtmane | brahmaNe hayavaktrAya bandhamokShaikahetave || 9|| ya eko durla~NghyatriguNanijamayAnigalitai\- rvichitraiH kShetraj~nairviharati sarojAsahacharaH | jagatsargakShemakShapaNaparikarmINamahimA dayAlurdevosau turagavadanastArayatu naH || 10|| ananyAnAM puMsAmanavadhikabhaktisthitijuShA\- mavidyAdhvaMso ya~ncharaNavarivasyApariNateH | tadekaM satsaMvitsukhamavaghidUrikR^itaguNaM hatAsheShAvadyaM hayavadanamIDImahi mahaH || 11|| hatAsheShakleshA niravadhi mahAnandadhanino vayaM bhUyAsmeti sthiramanaghavarmanyadhikR^itAH | anAghrAtadvandvA hayamukhapadadvandvaruchayaH svadantAM me santaH shrutijaladhimuShTindhayadhiyaH || 12|| kavitArkikasiMhAya kalyANaguNashAline | shrImate ve~NkaTeshAya vedAntagurave namaH || iti shrIshatadUShaNIsthahayagrIvastotraM sampUrNam | ## Encoded and proofread by Vedha Nathan vnathan.lab at gmail.com, NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}