श्रीनिवासार्चादशकम्

श्रीनिवासार्चादशकम्

श्रीवासदेवकरुणाशिशिरालोकामृतावसेकेन । उपचितबहुविधपुण्यं धन्यं श्रीवेङ्कटाचलं वन्दे ॥ १॥ बहुलशिलातलतरुततितृणगणवीरुज्झरीमयश्शिखरी । यो गीयते परिवृतो योगीन्द्रैश्श्रीनिवास एवेति ॥ २॥ पशुपक्षिमृगवनस्पतितृणगुल्मलताशिलासु चात्मजनिम् । यत्रार्थयन्ति मुनयश्चित्राकारेषु निर्ज्झरेष्वपि च ॥ ३॥ परवासुदेव एव स्थिरवासं प्राप्य यत्र सह रमया । चिरमानन्दमुपैति हि परमानन्दं विहाय वैकुण्ठम् ॥ ४॥ मलसङ्कुले कलावपि फलजालान्यैहिकान्यपीह जनाः । स्वाभीष्टानि लभन्ते यत्र श्रीवासदेवकरुणातः ॥ ५॥ नारायणाचलेऽस्मिन्नाराच्छ्रीस्वामिपुष्करिण्याश्च । तीरालये विभान्तं नारायणमाश्रये रमाकान्तम् ॥ ६॥ अञ्जनगिरिशिखरालयमञ्जनरोचिर्निरञ्जनं धाम । कञ्जविलोचनमीडे पिञ्जरवक्षश्श्रियस्त्विषा किमपि ॥ ७॥ नारायणाद्रिवासं श्रीश्रीवासं रमाक्षमावासम् । हरिमणिगिरिसमभासं सुरुचिरहासं नमाम्यवितदासम् ॥ ८॥ आश्रितफणीन्द्रशैलं हरिमणिनीलं सुवर्णसमचेलम् । ??? कमलालोलं नमामि समशीलम् ॥ ९॥ अधरितसुरतरुदानं रक्षितदीनं रजस्तमोहीनम् । कमलाकृतबहुमानं श्रीनिधिमेनं श्रये श्रिताधीनम् ॥ १०॥ सुरगणसेवितचरणं श्रितजनशरणं श्रिताबलाभरणम् । कर्तुं भवाब्धितरणं कलये शरणं वृषाद्रिवरशरणम् ॥ ११॥ वृषशैलशिखरिजातं वारिधिजातालताभिपरिवीतम् । वन्दे सुपारिजातं विश्वजनेभ्यो वितीर्णफलजातम् ॥ १२॥ ॥ इति नावल्पाक्कं श्रीराजगोपालताताचार्यकृतं श्रीनिवासार्चादशकम्॥ Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com From a telugu book veNkaTeshakAvyakalApa
% Text title            : shrInivAsArchAdashakam
% File name             : shrInivAsArchAdashakam.itx
% itxtitle              : shrInivAsArchAdashakam (shrIrAjagopAlatAtAchAryavirachitam)
% engtitle              : ShrinivAsArchadashakam
% Category              : vishhnu, venkateshwara, stotra, vishnu, dashaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : stotra
% Author                : shrIrAjagopAlatAtAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : Venkatesha Kavyakalapa
% Indexextra            : (Venkatesha Kavyakalapa)
% Latest update         : April 4, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org