श्रीवेङ्कटेश्वरनवरत्नमालिकास्तुतिः

श्रीवेङ्कटेश्वरनवरत्नमालिकास्तुतिः

श्रीमानम्भोधिकन्याविहरणभवनीभूतवक्षःप्रदेशः भास्वद्भोगीन्द्रभूमीधरवरशिखरप्रान्तकेलीरसज्ञः । शश्वद्ब्रह्मेन्द्रवह्निप्रमुखसुरवराराध्यमानाङ्घ्रिपद्मः पायान्मां वेङ्कटेशः प्रणतजनमनःकामनाकल्पशाखी ॥ १॥ यस्मिन् विश्वं समस्तं चरमचरमिदं दृश्यते वृद्धिमेति भ्रश्यत्यन्ते च तादृग्विभवविलसितस्सोऽयमानन्दमूर्तिः । पद्मावासामुखाम्भोरुहमद धु मधुविद्विभ्रमोन्निद्रचेताः शश्वद्भूयाद्विनम्राखिलमुनिनिवहो भूयसे श्रेयसे मे ॥ २॥ वन्दे देवं महान्तं दरहसितलसद्वक्त्रचन्द्राभिरामं नव्योन्निद्रावदाताम्बुजरुचिरविशालेक्षणद्वन्द्वरम्यम् । राजन्मार्ताण्डतेजःप्रसितशुभमहाकौस्तुभोद्भास्युरस्कं शान्तं श्रीशङ्खचक्राद्यमलकरयुतं भव्यपीताम्बराढ्यम् ॥ ३॥ पायाद्विश्वस्य साक्षी प्रभुरखिलजगत्कारणं शाश्वतोऽयं पादप्रह्वाघराशिप्रशमननिभृताम्भोधरप्राभवो माम् । ब्यक्ताव्यक्तस्वरूपो दुरधिगमपदः प्राक्तनीनां च वाचां ध्येयो योगीन्द्रचेतस्सरसिजनियतानन्ददीक्षाविहारः ॥ ४॥ आद्यं तेजोविशेषैरुपगतदशदिङ्मण्डलाभ्यन्तरालं सूक्ष्मं सूक्ष्मातिरिक्तं भवभयहरणं दिव्यभव्यस्वरूपम् । लक्ष्मीकान्तं खगेन्द्रध्वजमघशमनं कामितार्थैकहेतुं वन्दे गोविन्दमिन्दीवरनवजलदश्यामलं चारुहासम् ॥ ५॥ राकाचन्द्रोपमास्यं ललितकुवलयश्याममम्भोजनेत्रं ध्यायाम्याजानुबाहुं हलनलिनगदाशार्ङ्गरेखाञ्चिताङ्घ्रिम् । कारुण्याञ्चत्कटाक्षं कलशजलधिजापीनवक्षोजकोशा- श्लेषावाताङ्गरागोच्छ्यललितनवाङ्कोरुवक्षस्स्थलाढ्यम् ॥ ६॥ श्रीमन्संपूर्णशीतद्युतिहसनमुखं रम्यबिम्बाधरोष्ठं ग्रीवाप्रालम्बिवक्षस्स्थलसततनटद्वैजयन्तीविलासम् । आदर्शौपम्यगण्डप्रतिफलितलसत्कुण्डलश्रोत्रयुग्मं स्तौमि त्वां द्योतमानोत्तममणिरुचिरानल्पकोटीरकान्तम् ॥ ७॥ सप्रेमौत्सुक्यलक्ष्मीदरहसितमुखाम्भोरुहामोदलुभ्यन्- मत्तद्वैरेफविक्रीडितनिजहृदयो देवदेवो मुकुन्दः । स्वस्ति श्रीवत्सवक्षाः श्रितजनशुभदः शाश्वतं मे विदध्यात् न्यस्तप्रत्यग्रकस्तूर्यनुपमतिलकप्रोल्लसत्फालभागः ॥ ८॥ श्रीमान् शेषाद्रिनाथो मुनिजनहृदयाम्भोजसद्राजहंसः । सेवासक्तामरेन्द्रप्रमुखसुरकिरीटर्चितात्माङ्घ्रिपीठः । लोकस्यालोकमात्राद्विहरति रचयन् यो दिवारात्रलीलां सोऽयं मां वेङ्कटेशप्रभुरधिककृपावारिधिः पातु शश्वत् ॥ ९॥ श्रीशेषशर्माभिनवोपवलृप्ता प्रियेण भक्त्या च समर्पितेयम् । श्रीवेङ्कटेशप्रभुकण्ठभूषा विराजतां श्रीनवर्त्नमाला ॥ १०० । ॥ इति श्रीवेङ्कटेश्वरनवरत्नमालिकास्तुतिः समाप्ता॥ Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com From a telugu book veNkaTeshakAvyakalApa
% Text title            : shrIveMkaTeshvaranavaratnamAlikAstutiHm
% File name             : shrIveMkaTeshvaranavaratnamAlikAstutiH.itx
% itxtitle              : veNkaTeshvaranavaratnamAlikAstutiH
% engtitle              : VenkateshvaranavaratnamAlikastutiH
% Category              : vishhnu, venkateshwara, stotra, nava, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : Venkatesha Kavyakalapa
% Indexextra            : (Venkatesha Kavyakalapa)
% Latest update         : April 4, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org