% Text title : sudarshanakavacham 4 % File name : sudarshanakavacham4.itx % Category : vishhnu, krishna, puShTimArgIya % Location : doc\_vishhnu % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sudarshanakavacham 4 ..}## \itxtitle{.. sudarshanakavacham 4 ..}##\endtitles ## श्रीकृष्णाय नमः ॥ श्रीगोपीजनवल्लभाय नमः ॥ अथ विनियोगः OM अस्य श्रीसुदर्शनकवचमहामन्त्रस्य नारायणऋषिः । श्रीसुदर्शनो देवता ॥ गायत्री छन्दः ॥ दुष्टं दारयतीति कीलकम् ॥ हन हन द्विष इति बीजम् ॥ सर्वशत्रुक्षयार्थे सुदर्शनस्तोत्रपाठे विनियोगः ॥ अथ न्यासः OM नारायणऋषये नमः शिरसि ॥ OM गायत्री छन्दसे नमः मुखे ॥ OM दुष्टं दारयतीति कीलकाय नमः हृदये ॥ OM ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः गुह्ये ॥ OM सुदर्शने ज्वलत्पावकसङ्काशेति कीलकाय नमः सर्वाङ्गे ॥ इति ऋष्यादिः ॥ अथ हृदयादिन्यासः OM नारायणऋषये नमः अङ्गुष्ठाभ्यां नमः ॥ OM गायत्रीछन्दसे नमः तर्जनीभ्यां नमः । OM दुष्टं दारयतीति कीलकाय नमः मध्यमाभ्यां नमः ॥ \- OM ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः अनामिकाभ्यां नमः ॥ OM सर्वशत्रुक्षयार्थे श्रीसुदर्शनदेवतेति करतल\-करपृष्ठाभ्यां नमः ॥ OM नारायणऋषये नमः हृदयाय नमः ॥ OM गायत्रीछन्दसे नमः शिरसे स्वाहा ॥ OM दुष्टं दारयतीति कीलकाय नमः शिखायै वषट् ॥ OM ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः कवचाय हुम् ॥ OM सुदर्शन ज्वलत्पावकसङ्काशेति नेत्रत्रयाय वौषट् ॥ OM सर्वशत्रुक्षयार्थे सुदर्शनदेवतेति अस्त्राय फट् ॥ इति न्यासं विधाय ध्यानं कुर्यात् । अथ ध्यानम् । सुदर्शनं महावेगं गोविन्दस्य प्रियायुधम् । ज्वलत्पावकसङ्काशं सर्वशत्रुविनाशनम् ॥ 1॥ कृष्णप्राप्तिकरं शश्वद्भक्तानां भयभञ्जनम् । सङ्ग्रामे जयदं तस्माद्ध्यायेदेवं सुदर्शनम् ॥ 2॥ अथ मन्त्रः \- OM ह्रां ह्रीं ह्र्रूं नमो भगवते भो भो सुदर्शनचक्र दुष्टं दारय दारय दुरितं हन हन पापं मथ मथ आरोग्यं कुरु कुरु हुं फट् स्वाहा ॥ अथ सुदर्शन\-कवचम् । श्री कृष्णाय नमः ॥ श्रीगोपीजनवल्लभाय नमः ॥ OM वैष्णवानां हि रक्षार्थं श्रीवल्लभनिरूपितः । सुदर्शनमहामन्त्रो वैष्णवानां हितावहः ॥ 1॥ यन्त्रमध्ये निरूप्यन्ते चक्राकारं च लिख्यते । उत्तरागर्भरक्षा च परीक्षितहिते रतः ॥ 2॥ ब्रह्मास्त्रवारणं चैव भक्तानां भयभञ्जनः । वधं च दुष्टदैत्यानां खण्डं खण्डं च कारकः ॥ 3॥ वैष्णवानां हितार्थाय चक्रं धारयते हरिः । पीताम्बरः परब्रह्म वनमाली गदाधरः ॥ 4॥ कोटिकन्दर्पलावण्यो गोपिकाप्राणवल्लभः । श्रीवल्लभः कृपानाथो गिरिधृक् शत्रुमर्दनः ॥ 5॥ दावाग्निपानकर्ता च गोपीभयनिवारकः । गापालो गोपकन्याभिः समावृत्तोऽधितिष्ठते ॥ 6॥ व्रजमण्डलप्रकाशी च रामकृष्णजगन्मयः । गो\-गोपिकासमाकीर्णो वेणुवादनतत्परः ॥ 7॥ कामरूपी कलावांश्च कामिन्यां कामदो विभुः । मन्मथो मथुरानाथो माधवो मकरध्वजः ॥ 8॥ श्रीधरः श्रीकरश्चैव श्रीनिवासः सतां गतिः । भुक्तिदो मुक्तिदो विष्णुर्भूधरो भूतभावनः ॥ 9॥ सर्वदुःखहरो वीरो दुष्टदैत्यविनाशकः । श्रीनृसिंहो महाविष्णुः श्रीनिवासः सतां गतिः ॥ 10॥ चिदानन्दमयो नित्यः पूर्णब्रह्मसनातनः । कोटिभानुप्राकाशी च निश्चितार्थस्वरूपकः ॥ 11॥ भक्तप्रियः पद्मनेत्रो भक्तानां वाञ्छितप्रदः । हृदि कृष्णो मुखे कृष्णो नेत्रे कृष्णश्च कर्णयोः ॥ 12॥ भक्तिप्रियश्च श्रीकृष्णः सर्वं कृष्णमयं जगत् । कालमृत्युयमाहूतं भूतप्रेतो न दृश्यते ॥ 13॥ पिशाचा राक्षसाश्चैव हृदि रोगाश्च दारुणाः । भूचराः खेचराः सर्वे डाकिनी शाकिनी तथा ॥ 14॥ नाटकं चेटकं चैव छलं छिद्रं न दृश्यते । अकाले मरणं तस्य शोकदुःखं न लभ्यते ॥ 15॥ सर्वविघ्नं क्षयं याति रक्ष मे गोपिकाप्रिय । भयदावाग्निचौराणां विग्रहे राजसङ्कटे ॥ 16॥ व्याल\-व्याघ्र\-महाशत्रु\-वैरिबन्धो न लभ्यते । आधिव्याधिहरश्चैव ग्रहपीडा\-विनाशनम् ॥ 17॥ इमे सप्तशश्लोका यन्त्रमध्ये च लिख्यते । वंशवृद्धिर्भवेत्तस्य श्रोता च फलमाप्नुयात् ॥ 18॥ कृष्णाष्टमीं समारभ्य यावतकृष्णाष्टमी भवेत् । देवं ध्यात्वा जपेन्मत्रमयुतानां चतुष्टयम् ॥ 19॥ वैष्णवानां हि रक्षार्थं वैष्णवानां हिताय च । सुदर्शनमहामन्त्रो लभते जयमङ्गलम् । सर्वपापहर कृष्ण त्वामहं शरणं गतः ॥ 20॥ इति श्रीमद्वल्लभाचार्यचरणविरचितं श्रीसुदर्शनकवचं सम्पूर्णम् । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}