% Text title : suratakathAmRRitam % File name : suratakathAmRRitam.itx % Category : vishhnu, krishna, vishvanAthachakravartin, stavAmRRitalaharI, shataka % Location : doc\_vishhnu % Author : Vishwanatha Chakravarti % Transliterated by : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net % Proofread by : Jan Brzezinski, Neal Delmonico % Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira % Latest update : March 16, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Suratakathamritam Athava Aryashatakam ..}## \itxtitle{.. सुरतकथामृतं अथवा आर्यशतकम् ..}##\endtitles ## मूलग्रन्थस्य केन्द्रीयश्लोकः\- कदाहं सेविष्ये व्रततिचमरीचामरमरु\- द्विनोदेन क्रीडा कुसुमशयने न्यस्तवपुषौ । दरोन्मीलन्नेत्रौ श्रमजलकणक्लिद्यदलकौ ब्रुवाणावन्योन्यं व्रजनवयुवानाविह युवाम् ॥ उत्कलिकावल्लरी 52 श्रीकृष्ण उवाच\- चित्रमिदं नहि यदहो वितरस्यधरसुधां निकामं मे । अति कृपणोऽपि कदाचिद्वदान्यतमतां जनः प्रिये धत्ते ॥ 1॥ लयमपि न याति दाने प्रत्युत ऋद्धिं रसाधिकां लभते । अधरसुधोत्तमविद्यां विबुधवरायाद्य मे देहि ॥ 2॥ स्वान्ते बिभ्रति भवतीं स्वान्ते वासिन्यतिस्निग्धे । मयि किमपूर्वां नादास्त्वमिमां च यस्माद्विदुष्यहो तत्र ॥ 3॥ श्रीराधाह\- कुलरमणीततिलज्जानिर्मूलनतन्त्रकौशलोद्गारैः । प्रथयसि किमु निजगर्वं ज्ञातं पाण्डित्यमस्ति ते तत्र ॥ 4॥ दैवाद्विपक्षतामपि मयि यान्त्या बत ममैव सहचर्या । न्यस्ताहं तव हस्ते कथमत्र गर्वो भवेन् न ते ॥ 5॥ अयमपि परमो धर्मः श्लाघा महती तवेयमेवेष्टा । यौवनफलमपि चेदं कुलाबलापीडनं यदहो ॥ 6॥ श्रीकृष्ण आह\- स्मरनरपतिवरराज्ये धर्मः शर्मप्रदोऽयमादिष्टः । वत्स्यायनमुनिनिर्मितपद्धत्युक्तानुसारेण हि ॥ 7॥ अपि च\- अत्र प्रमाणमिष्टं चेन्मदुक्तेऽपि न मन्यते किञ्चित् । भरतमुनेः किल शास्त्रं शास्त्रान्तरमत्र को गणयेत् ॥ 8॥ विद्युति विद्युतिदायी श्लाघां मनुते पयोधरः स्वीयाम् । विद्युदपि स्वां सुषमां पयोधरे श्लाघयत्यधिकाम् ॥ 9॥ श्रीराधाह\- गोवर्धनगिरिकन्दरवासी हरिरसीति श्रुतं कतिधा । कुलबालाहरिणीततिरथापि गच्छत्यतो न ते दोषः ॥ 10॥ किं कुर्मः स्वाचरितो धर्मस्त्यक्तुं कथं पुनः शक्यः । दिनकरपूजनविधिरिह कुसुमावचये प्रवर्त्यते ॥ 11॥ श्रीकृष्ण आह\- वृन्दारण्यपुरन्दरमपि मां न गिरापि कर्हिचिन्मनुषे । सूर्याराधनगर्वस्तदयं राधे न ते भवेत्खर्वः ॥ 12॥ गोवर्धनगिरिधारणकारणमोजो न तेऽधिकं मनुते । तव सवयस्ततिरपि स तवैककुचशैलगर्वेण ॥ 13॥ श्रीराधाह\- न किल कुचौ मम शैलौ पश्याम्बुजकोरकौ नवोत्पन्नौ । न तयोर्दलनं मरकतशिलानिभेनोरसाऽद्य ते योग्यम् ॥ 14॥ कौस्तुभमणिरतितरलः सरलमतिः पुनरहं कुल प्रमदा । तदलमनेन धिनोतु त्वां निजसदृशं भृशं हृदिस्थस्ते ॥ 15॥ श्रीकृष्ण आह\- सत्यमयं भयतरलः कण्ठतटान्तं मम प्रिये श्रयते । दयते तव कुचद्वयमधिकं सम्मर्दयत्यहो सद्यः ॥ 16॥ श्रीराधाह\- तव खरनखरविदारणसहनं कुचयोरियं वरा शक्तिः । किमत्र सम्भवति स्फुटमनयोः स्वबलप्रकाशनाटोपः ॥ 17॥ श्रीकृष्ण आह\- मम खरनखरमहाङ्कुशघातादपि शतगुणं बलं लब्ध्वा । कोलादिव कुच कुम्भौ ममार्दयतो भृशं प्रिये पश्य ॥ 18॥ श्रीराधाह\- कुचपद्मकुट्मलयुगं मर्दयति त्वां निजातिदौरात्म्यात् । वृन्दावनवरसिन्धुर ननु दयसे त्वं निसर्गकारुण्यात् ॥ 19॥ श्रीकृष्ण आह\- तन्वाते मुदमुच्चैस्तावककुचकोरकौ यदिमौ । नखचन्द्रोदयमधि किं स्वयोग्यमतुलं न शोभते प्रिये ॥ 20॥ श्रीराधाह\- नखरानामतिखरतारताय ते तावकेन किल विधिना । व्रजवनितानामरुच्य रुषेव निरमायि किं नूनम् ॥ 21॥ श्रीकृष्ण आह\- कुसुमादपि मृदुलाङ्ग्याः कुचयोरेवास्ति हन्त काठिन्यम् । इति तन् निष्काशयितुं क्षुणत्ति नखरावली चतुरा ॥ 22॥ श्रीराधाह\- हन्त कृतं बत किमिदं सुरतरसोन्मदकुलस्त्रियाः कदनम् । हारास्त्रुटिताः काञ्ची गलिता स्खलिता तथैव मे वेणी ॥ 23॥ श्रीकृष्ण आह\- हारा बलादुरुभाराः कृशमपि मध्यं च नह्यते काञ्ची । चिकुरकदर्थनभूता वेणी तदिमा रक्षितुं न योग्याः ॥ 24॥ श्रीराधाह\- ऊधो येन गिरीन्द्रस्तमपि न वहतो ममोरसो भारः । हारैर्भूषणभूतैरभूदियं स्नेहमुद्रा किम् ॥ 25॥ कुचगिरिवहनपटुत्वं कृशमपि मध्यं यतो बलाद्धत्ते । मणिमयकाञ्चीबन्धादेव तमृते दृढताऽस्य केन स्यात् ॥ 26॥ उत्कर्षणावाकर्षणपर्यायोदितपरस्परासक्त्या । प्रीतिरियं किल वेणीचिकुराणां न च कदर्थनं वाच्यम् ॥ 27॥ श्रीकृष्ण आह\- सत्यमहं गिरिधारी करनलिनाभ्यां गिरिद्वयं धास्ये । मध्यस्यात्र पटुत्वैरलं बलं किल ममैवास्ताम् ॥ 28॥ चिकुराणामपि वेण्याः परस्परासक्तिः सूचिता । प्रीत्या किं फलमिह यदि परिचरणं ते न कुर्वन्ति ॥ 29॥ वेणीबन्धविमुक्तश्चिकुर कलापोऽत्र वेल्लितो मरुता । चामरतामुपयातः स्विन्नाङ्गीं वीजयत्यहो भवतीम् ॥ 30॥ श्रीराधाह\- आविस्कृत पुरु शिल्पं सख्या मे बहु विलम्बतो रचितम् । चित्रकमलिकतटे तत्क्षणेन विध्वंसितं भवता ॥ 31॥ श्रीकृष्ण आह\- स्मितमुखि रुचार्धविधुना सुचारुभालेन मे मिलन्त्येषा । त्वदलिकविधुरेखाऽस्मै प्रेम्नाऽर्पयति स्म सर्वस्वम् ॥ 32॥ श्रीराधाह\- गण्डतटे मम मकरी श्यामा सरलातिचित्रिताप्यबलाम् । मकरद्वयताटङ्कश्चपलो धृष्टः कदर्थयत्येनाम् ॥ 33॥ श्रीकृष्ण आह\- रमणि मम श्रुतियुगलं त्वदुदितसौधद्रवैः प्लुतं तदपि । द्विगुणिततृष्णं जातं लोलुपतायाः स्वरूपमेवैतत् ॥ 34॥ श्रीराधाह\- लोलुपचूडामणिरसि तवाङ्गवृन्दं च लोलुपं यदयम् । मन्नयनाक्तमसीमप्यधरो रागी स्व मण्डनं कुरुते ॥ 35॥ श्रीकृष्ण आह\- बन्धूकान्तरवर्तिनमलिनमिवायं मसीद्रवं धृत्वा । अक्ष्णोरेव मुदं ते तनुते तदिमं किमाक्षिपसि ॥ 36॥ श्रीराधाह\- वन्दे तव परिहसितं कं देवं परिचरस्यहो निभिऋतम् । यत्प्रसादादधीता सौरतविद्यातिचातुरीधारा ॥ 37॥ श्रीकृष्ण आह\- तव जघनोत्तमसदनं सरसं देवं समुपचराम्यतुलम् । निभृतनिकुञ्जगृहस्थः प्रति दिनमुचिताधिकार एवाहम् ॥ 38॥ श्रीराधाह\- सत्यमतः स्वारूप्यं लब्ध्वा दृप्तः कुलाबलानलिनीः । मलिनीः कुरुषे का तव नयने पतिता स्वकं पतिं भजताम् ॥ 39॥ श्रीकृष्ण आह\- सखि तव निरावृतान्यतिरुचिरान्यङ्गान्यतीव सङ्कुचन्ति । सम्प्रति मन्नयनान्तर्विशन्ति मन्दाक्षमग्नानि ॥ 40॥ श्रीराधाह\- धृष्टतमे तव नयने यन्मित्रं कौस्तुभो द्युतिं तनुते । तदिह मदङ्गान्यधुना शरणं यान्तु त्वदङ्गानाम् ॥ 41॥ श्रीकृष्ण आह\- हित्वा सतृषदृशौ मम वैरादिव कौस्तुभं पराभूय । विशति तव स्तनयुगलं मद्धृदयान्तः स्वविक्रमं बिभ्रत् ॥ 42॥ श्रीराधाह\- कठिनतमं तव हृदयं कुचयुगमपि मे प्रतीयते कठिनम् । तदुचितमनयोर्मिलनं योग्यं योग्येन युज्यते यस्मात् ॥ 43॥ श्रीकृष्ण आह\- मदुरः पक्षगता त्वं मम यद्यक्ष्णोर्विपक्षतां कुरुषे । तदपि तयोस्त्वद्वदनं प्रकामसुभगं मुदं तनुते ॥ 44॥ श्रीराधाह\- स्वच्छन्दं यदि रमसे रमस्व तत्राबलास्मि किं कुर्याम् । क्षिपसि दृशं यदलज्जं मदपघने तत्कथं सहे कुलजा ॥ 45॥ श्रीकृष्ण आह\- यदि मम दृष्तिचकोर्या विधुमुखि नैवोपलभ्यसे दैवात् । हृदयगृहे खेलस्यपि तथापि हा ज्वलयसि प्रसभम् ॥ 46॥ श्रीराधाह\- तव भुजयुगदृढबन्धं वामापीहेऽन्यथा भवन्नयने । निस्त्रपशिरोमणे मां त्रपाम्बुधौ पातयिष्यतः प्रकटम् ॥ 47॥ श्रीकृष्ण आह\- त्वन्नयने च मदक्ष्णोरन्तेवासित्वमिच्छतः किन्तु । गर्वादिव न च पठतः प्रकटं प्रौढिः कियतो अहो यदियम् ॥ 48॥ श्रीराधाह\- चेतः स्फुटति स्वयं च तथापि नयने न तादृशे भवतः । साध्वीनामियमुचिता एव निसर्गत्रपाकुलता ॥ 49॥ श्रीकृष्ण आह\- सम्प्रति सत्यं ब्रूषे त्रपावतीनां शिरोमणिस्त्वमसि । वत्स्यायनतन्त्रोक्तः साध्वीनामयमेव धर्मः ॥ 50॥ श्रीराधाह\- यद्यप्यरुन्धती सा साध्वीगणगण्यगौरवा जगति । धर्ममिमं पाठयितुं तामपि शक्नोति ते नयनम् ॥ 51॥ श्रीकृष्ण आह\- राढे द्विगुणितशोभं मदास्यपङ्केरुहं ध्रुवं पिबतु । सम्प्रत्यपि निजलोचनमधुकरयुगं किं न सर्वथा दिशसि ॥ 52॥ श्रीराधाह\- लावण्याद्भुतवन्यामयं त्वदङ्गं न शीलयत्यधिकम् । लोचनशफरयुगं मम दृगन्तजालं यदा नु तत्क्षिपसि ॥ 53॥ श्रीकृष्ण आह\- नूपुरमङ्गलवाद्यज्ञापितमनसिजनृपोत्सवामोदः । त्वरितमुपयाति अलिवन्दी कीर्तिं च तव प्रथयन्विराजते ॥ 54॥ श्रीराधाह\- दयित नृपोऽस्यनुभूतः सत्यं मनसिजपरःशतानां त्वम् । दिशि दिशि सतीषु विक्रमविजयं शंसति तवैवायम् ॥ 55॥ श्रीकृष्ण आह\- सुरतमहामखभेरी त्रिजगति गर्जंस्तवैष नूपुरः । तर्जति गर्ववतीस्ताः प्रकामममराङ्गना अपि प्रसभम् ॥ 56॥ श्रीराधाह\- रमणमहोदितमदभरमत्ताहं किं ब्रवीमि ते चरितम् । स्तौषि मुहुर्नूपुरमपि नूपुरमात्रावशिष्टभूषायाः ॥ 57॥ श्रीकृष्ण आह\- किं कथ्यसे स्वयं बत रमणमहे त्वं समुद्धता सत्यम् । मदभरमत्त यन् निजपरिहितवासोऽपि कुरुषे स्मरसात् ॥ 58॥ श्रीराधाह\- स किल तवेष्टा देवता मदनः श्रद्धावतीरतो युवतीः । उपदिष्यैतन्मन्त्रं शिष्याः कुरुषे वितीर्णसर्वस्वाः ॥ 59॥ श्रीकृष्ण आह\- त्वयि पुनरसौ रसज्ञः स्मरोऽपि रोपितमुदा वसति । यदिदं कुचहाटक सम्पुटयुगमस्य सर्वस्वम् ॥ 60॥ श्रीराधाह\- एवं चेत्कथमनयोः कञ्चुकमथ मौक्तिकं लसद्धारम् । मृगमदचर्चां दलयसि कलयसि च कठिनकराघातम् ॥ 61॥ श्रीकृष्ण आह\- स्वधनव्यवहृतिसमये हाटकमयसम्पुतस्य यद्दृष्टः । मङ्गलभूषणवसनोद्घाटो मुखदार्ढ्यतः नखाघातः ॥ 62॥ श्रीराधाह\- तद्व्यवहर्ता पुनरथ कृत्वा द्विगुणितसुसम्भारम् । आवृत्यातिरहःस्थं कुरुते सम्पुटमिदं च भो दृष्टम् ॥ 63॥ श्रीकृष्ण आह\- स्मरमणिसम्पुटकुचयुगमधुनाप्युत्तानमस्ति तत्कान्ते । हृदयगृहं मम पूरय कृत्वाऽधो मुखमिदं महारत्नैः ॥ 64॥ श्रीराधाह\- विधिना विमृश्य निहितं यासामबलेति नाम युक्तार्थम् । तासां कुचसम्पुटयोरधो मुखी कृतिविधौ क्व वा शक्तिः ॥ 65॥ श्रीकृष्ण आह\- कति न करग्रहविधिना कुचसम्पुटकान्तराहृत राधे । मोदमणीनां ततयस्तदपि न मे पूर्यते हृदयम् ॥ 66॥ श्रीराधाह\- व्रजवनिताः शतकोट्यस्तवैव ताः पण्डिताश्च रतितन्त्रे । हृदयं तदपि रतौ बत रङ्कतमत्वं न ते त्यजति ॥ 67॥ श्रीकृष्ण आह\- स्मरशिखितप्ते मम हृदि सुकुमार्यस्ताः विशन्तु किं मुग्धाः । त्वमतिसमर्था प्रसभं प्रविश्य राजसि सदैवैका ॥ 68॥ श्रीराधाह\- तदये स्वरङ्गदाने स्वरङ्गनास्ताः समानय क्षिप्रम् । तत्तन्नाम गृहीत्वा मुरलीगाने तवात्र को यत्नः ॥ 69॥ श्रीकृष्ण आह\- नन्दनवनकुसुमाञ्चितशिरोऽपि धर्तुं निजात्ययोग्यतया । तव पदनखतलसविधे लज्जं ते सुरवराङ्गना अपि ताः ॥ 70॥ श्रीराधाह\- नाभीविवरवरान्मे समुद्गतेयं न कान्तरोमाली । किन्तु प्रकुपितभुजगी तदुन्मुखं किमु चिकीर्षसि स्वकरम् ॥ 71॥ श्रीकृष्ण आह\- तव रोमालीभुजगीं खेलयितुं मत्करश्चलत्यभितः । भवदखिलाङ्गगतान्यपि रोमान्युद्यान्ति किं रोद्धुम् ॥ 72॥ श्रीराधाह\- मदखिलगात्रभटा अपि यतः पराभवमवाप्य मुह्यन्ति । स्मररणमत्ते त्वयि किं बत रोम्नां युज्यते युद्धम् ॥ 73॥ श्रीकृष्ण आह\- वयमतिकृशाश्च तदपि प्रभवामोद्गमविधाविति प्रकटम् । भवतीमुद्गमचर्यां रोमभटाः स्मरयन्त्यहो चतुराः ॥ 74॥ श्रीराधाह\- रतिरसपरवश ! सहते तेऽतथ्यं किं मे तनोरन्वयः । रमयस्व अतिवामामपि तां न च दयसे कान्त्या वेदयसे ॥ 75॥ श्रीकृष्ण आह\- स्मरशरराधे राधे समरे समरेखयाञ्चिते द्वितये । इह भवदङ्गमदङ्गे प्रतिभटमधुना धुनानेस्ताम् ॥ 76॥ श्रीराधाह\- प्रस्वेदाम्बु वमन्ती घनरससिक्तेव गात्रवल्ली मे । दलितो ललिताकल्पस्तल्पश्च खण्डितो नो वा कतिधा ॥ 77॥ श्रीकृष्ण आह\- मदनघनाघन एष स्वेदमिषाद्वर्षतीह तनुवल्लीम् । घनरसभरैः प्रतिपदमुदितलसत्कोरकां कान्ते ॥ 78॥ श्रीराधाह\- प्रिय तव तरुणिमजलधेरवधेरन्वेषणं कथं कुरुताम् । महिलामतिमकरी तद्विरम्यतां रम्यतां रतं यातु ॥ 79॥ श्रीकृष्ण आह\- अतिनिःश्वसितसमीरणवेगाद्द्विगुणीभवन्महावीचिम् । केलिसुधासरितं नौ मानसकरिणौ मुहुर्मुहुर्भजताम् ॥ 80॥ श्रीराधाह\- खेलति मनःकरी ते सत्यं प्रकटं स लक्ष्यते किन्तु । तत्रैक्यं मम मनसो ब्रूषे कोऽत्राभिप्रायस्ते ॥ 81॥ श्रीकृष्ण आह\- श्रीमन्मदनसुरोत्तमसेवा सम्सिद्धये तु नौ मनसी । ऐक्यमवाप्य त्वरया तत्र च सायुज्यमीहेते ॥ 82॥ श्रीराधाह\- स्वस्मिन्नेव तनोर्मम मनसश्चाप्येकदैव सायुज्यम् । प्रसभं कुरुषे देव त्वमेव साक्षान्महामदनः ॥ 83॥ श्रीकृष्ण आह\- सर्वस्वात्मसमर्पणकारिण्यै ते मुदा मारः । स्वीयां मौक्तिकमालामलिके स्वेदकणव्याजाद्दत्ते ॥ 84॥ श्रीराधाह\- त्वदलकनिकरस्तामपि नीत्वा स्तिम्यति हठादयं चपलः । मदनप्रसाद इत्यतिभाग्यं संश्लाघते स्वीयम् ॥ 85॥ श्रीकृष्ण आह\- ताम्बूलामृतरसलवलाभेनैवात्र गर्विते भवन्नयने । अन्तर्बहिरपि तद्रसमुदिते गण्डे कथं नु मे हसतः ॥ 86॥ श्रीराधाह\- यत्सूचयसि रसप्रिय तदिदं स्वेनैव पाठितं तन्त्रम् । स्वयमेव व्याचष्टे स भवानिति किल नमस्तुभ्यम् ॥ 87॥ श्रीकृष्ण आह\- मन्मुखपङ्केरुहमपि चित्रमिदं यद्विकाशयस्यधिकम् । गुणवत्यतिसुरभितेन स्ववदनसुधाकरसुधाद्रवेण हि ॥ 88॥ श्रीराधाह\- नीलनिधेर्बत पोतो बिन्दुव्याजेन रक्षितश्चिबुके । तमपि च भवदधरोऽयं हृतवानिति कति मृषाम्यनयम् ॥ 89॥ श्रीकृष्ण आह\- अनुरागिणमपि सागसमधरं मे दण्डयस्यतः कोपात् । रदनास्त्रेण तदप्यभिमनुते लब्धप्रसादमेवायम् ॥ 90॥ श्रीराधाह\- अधि रदनच्छन्दनं मे स्वरदनकीर्तिं न किं विचारयसि । युवतीसभासु चित्रं त्रपाकुलतमतेयं नु मयि सृष्टा ॥ 91॥ श्रीकृष्ण आह\- विषमाशुगरणरङ्गे स्वाङ्गेनातुल पराक्रमा क्रमसे । दर्शय भुजबलमयि भो मयि ते दयिते गुणावली फलतु ॥ 92॥ श्रीराधाह\- तन्वीमपि तनुमेतां मुहुरतिदार्ढ्येन वेष्टयते । त्वद्भुजभुजाङ्गपाशः श्वासो मे केवलं वलते ॥ 93॥ श्रीकृष्ण आह\- सम्प्रति साक्षात्कारो मदनस्य स्यादितीव जानीमः । यन् नश्चेतस्त्वरते निरुपममत्रैकभावाय ॥ 94॥ श्रीराधाह\- ताण्डवपण्डित नितरामलमध्यापनश्रमेण ते । मदपघनाः स्वयमेते चारणचर्यासु यान्ति नैपुण्यम् ॥ 95॥ श्रीकृष्ण आह\- मदनमहाघनघूर्णाघ्रातान्यङ्गानि नौ प्रिये युगपत् । श्वासोदितजयचतुरिमभरमन्योन्यं दिशन्ति सोन्मादम् ॥ 96॥ (श्री ग्रन्थकर्ताह\- ) लोचनमीनचतुष्टयमधुना निष्पन्दतामुरीकुरुते । रसभरविस्मयमत्ते नैसर्गिकचेष्टितस्मृतिः किं स्यात् ॥ 97॥ चन्दननलदसुधांशुद्रवमयजलयन्त्रवेश्ममध्यस्थे । स्थलजलरुहदलकल्पिततल्पेऽसुप्तां रतश्रान्तौ ॥ 98॥ क्रमवलितैर्निःश्वसितैः सुरभयतोः स्वामिनोरथान्योन्यम् । निद्रावृद्धिमवेत्य प्रमोदसिन्धावयं जनः प्लवताम् ॥ 99॥ सुरतकथामृतमार्यशतकं नतकन्धरो जनो जुषताम् । रतसुखधामगवाक्षश्रितनयनः स्वामिनोरहो कृपया ॥ 100॥ प्रविशतु शनैः शनैरथ मूकितनूपुरं जनस्तत्र । गात्रे निभाल्य यूनोः स्ववलयराजीं पिधाय बध्नातु ॥ 101॥ कम्पनचकितैरलिभिस्त्यक्तुमशक्येन तालवृन्तेन । वीजयतु श्रमसलिलं प्रत्यङ्गं शोषितं निरूपयतु ॥ 102॥ राधाकुण्डतटवासमहासम्पदं मदः सोऽयम् । किमु वाञ्छितमतिदुर्लभवस्तुनि तमृते ममास्तु सम्भाव्यम् ॥ 103॥ अष्टमक् अधिकरहस्यव्यञ्जकं मथ्नन् निबध्यतेऽत्र शतके । तादृशभावविभावितहृदयेनैवास्तु तत्सेव्यम् ॥ 104॥ खवियदृतुक्षमागणिते शाके वृषसंस्थिते दिवाधीशे । सुरतकथामृतमुदगदुदयतां च भक्तहृन्नभसि ॥ 105॥ इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं सुरतकथामृतं समाप्तम् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}