% Text title : Shri Svaminarayana Dhyana Stotram % File name : svAminArAyaNadhyAnastotram.itx % Category : vishhnu, svAminArAyaNa, krishna, dhyAnam, stotra % Location : doc\_vishhnu % Acknowledge-Permission: Swaminarayan Sampradaya % Latest update : August 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Svaminarayana Dhyana Stotram ..}## \itxtitle{.. shrIsvAminArAyaNadhyAnastotram ..}##\endtitles ## Adau प्रेमवतीवृषाङ्गजननं सन्नैकतीर्थाटनं दुष्कर्मोपशमं च साधुशरणं सद्धर्मसंस्थापनम् । हिंसावर्जितभूरियज्ञकरणं मूर्तिप्रतिष्ठापनं आर्यस्थापनमक्षराख्यगमनं सत्सङ्गिसज्जीवनम् ॥ 1॥ श्रीमच्छारदपूर्णचन्द्रविलसत्स्मेराननं श्रीहरिं तुङ्गे पीठवरे स्थितं परिवृतं सद्भक्तवृन्दैर्यथा । ताराभिर्विधुमर्च्यमानमुरुधा तैश्चन्दनैः कौसुमै\- हरैः शेखरपङ्किभिश्च हृदये शुक्लाम्बरं चिन्तये ॥ 2॥ पातुं धर्ममधर्ममुत्खनयितुं श्रीभक्तिधर्माङ्गतो जातायोत्तरकोशलेषु दयया सर्वेश्वरेशाय च । तृप्तिं वाक्यसुधारसैर्विदधते नैजैर्निजानां मुहु\- तस्मै श्री हरये नमोऽस्तु सहजानन्दाय सद्वर्णिने ॥ 3॥ स्नातं चन्दनचर्चितं निजजनैः पुष्पस्रजालङ्कृतं प्रातः सूर्यमयूखसेवितमुखं श्रीचन्द्रशालोपरि । धृत्वा रोटकमेकपाणितलके भक्त्वान्यहस्तेन तं नं प्रविलोक्य सेवकगणान् वन्दे सदा स्वामिनम् ॥ 4॥ स्त्रीपुंसैर्जयतल्पपत्तनबहिर्वाटीवटे वेष्टि दो तूलपटोपबर्हणपटैर्जुष्टे चलन्मूर्तये । हस्ते कोमलकर्कटीफलयुगं धृत्वा विलोक्य स्वकान् दन्तैश्चर्वणचातुरीं विदधते तस्मै नमः स्वामिने ॥ 5॥ श्रीजुष्टे वटपत्तने नृपपथे भूपस्य हर्म्याङ्गणे नागेन्द्रो परिरूढमीडितपदं भूपेन भक्त्या भृशम् । नानारत्नमणीन्द्रमौक्तिकलतं हेमोद्भवं भूषणं मूर्धाग्रे दधतं दधामि हृदि तं श्रीस्वामिनारायणम् ॥ 6॥ श्री धार्मिः पुरुषोत्तमो गुणनिधिर्यो ब्रह्मधामेश्वरो मुक्तैर्जुष्टपदाम्बुजो वरतरैश्वर्यैरुपेतः प्रभुः । अन्तर्याम्यखिलात्मनां भवहरः सर्वेश्वराधीश्वर\- स्तं ध्यायाम्यवतारिणं मुनिपतिं श्रीस्वामिनारायणम् ॥ 7॥ धर्मस्त्याज्यो न कैश्चित्स्वनिगमविहितो वासुदेवे च भक्ति\- दिव्याकारे विधेया सितघनमहसि ब्रह्मणैक्यं निजस्य । निश्चित्यैवान्यवस्तुन्यणुमपि च रतिं सम्परित्यज्य सन्त\- स्तन्माहात्म्याय सेव्या इति वदति निजान् धार्मिको नीलकण्ठः ॥ 8॥ दृष्टाः स्पृष्टा नता वा कृतपरिचरणा भोजिताः पूजिता वा सद्यः पुंसामघौघं बहुजनुजनितं घ्नन्ति ये वै समूलम् । प्रोक्ताः कृष्णेन ये वा निजहृदयसमा यत्पदे तीर्थजातं तेषां मातः प्रसङ्गात् किमिह ननु सतां दुर्लभं स्यान्मुमुक्षोः ॥ 9॥ नारं सारं शुचिकनकबुट्टे परिदधन्\- निचोलं कौसुम्भं कटितटपटं चारुणरुचिम् । बहून् हारान् हैमान् वरवलयकेयूरमुकुटान् हसद्वक्त्रेन्दुर्मे दृशि जयतु नारायणमुनिः ॥ 10॥ य ईशोऽपि स्वेच्छाधृतनृतनुरानन्दनिलयः कृपासिन्धुर्बन्धुर्भवजलनिधौ दुःखितनृणाम् । सकामैर्निष्कामैरपि सुरनरैः सेव्यचरणं नमाम्यात्मात्मानं तमहमिह नारायणमुनिम् ॥ 11॥ श्रीमद्ब्रह्मपुराधिपः श्रुतिशिरोभिर्गीयते योऽनिशं नैकाण्डाधिपतिः क्षराक्षरपरः कारुण्यपाथोनिधिः । सर्वात्मा जगतां भवन्ति च यतो जन्मादयः सर्वत\- स्तं ध्यायामि हरिं सदा वृषभुवं श्रीस्वामिनारायणम् ॥ 12॥ यः पाञ्चाख्यपितुर्गृहे वृषपुरे देव्यां दयाशेवधिः सर्वेशो भगवान् स्वयं सुदयया प्रादुर्बभूव प्रभुः । भूमावत्र समानयच्च परमां योऽनादिमुक्तस्थितिं तं बापाशुभनामधेयमनिशं प्रेष्ठं मुदा चिन्तये ॥ 13॥ सङ्कल्पेन ननु स्वयं भगवतो भूमौ चचारात्र यो यस्मै स्वीयभरं च धार्मिरखिलं प्रीत्या स्वयं दत्तवान् । ज्ञाता यश्च हरेः सदैव निखिलाभिप्रायकस्य स्वयं वन्दे योगिवरं हि तं गुरुवरं गोपालबापाभिधम् ॥ 14॥ यं गोपालमुनीश्वरः स्वकपदे प्रीत्या समस्थापयद् येनोपासनमत्र बोधितमतिश्रेष्ठं त्वपूर्वं हरेः । बापा श्रीमहिमापि येन परमः कौ बोधितः शर्मदो वन्दे निर्गुणनामधेयमनिशं श्रीसद्गुरुं तं मुदा ॥ 15॥ यो गोपालमुनीन्द्रतुल्यमहिमा रेजे जगत्यामिह पाश्रीः स्वमुखेन यं च निखिलाचार्योऽयमित्याह वै । बापा श्रीवचसां हि यः करुणया संलेखनं चाकरोद् वन्दे श्रीश्वरसद्गुरुं गुरुवरं ह्यानन्ददं तं सदा ॥ 16॥ श्रीमद्ब्रह्मपुरेश्वराक्षरपरश्रीस्वामिनारायण\- सङ्कल्पेन भुवस्तले प्रकटितो बापास्वरूपश्च यः । सर्वाचार्यशिरोमणिर्गुणनिधिः श्रीस्वामिनारायण\- इति श्रीहरिस्वामिनारायणध्यानस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}