% Text title : tAtparyabodhaH % File name : tAtparyabodhaH.itx % Category : vishhnu, krishna, puShTimArgIya % Location : doc\_vishhnu % Author : mAdhavadAsa % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrItAtparyabodhaH ..}## \itxtitle{.. shrItAtparyabodhaH ..}##\endtitles ## (shrItAtparyabodhagrandhAMshaH) shrImachChrIvaragokulAyativilolAkShIkadambAmbuja\- shreNIsanmakarandapAnakushala shrIShaTpadAlIshvaraH | svIyAnAM hi satAmananyamanasAM sampUrayan kAmanAH | so.ayaM shrIvaragokule vijayate shrIgokuleshaH sadA || 1|| natvA vai charaNAmbujaM susukhadaM dhyeyaM satAM sarvadA padmAgAradharendirAbhR^i~NgabhavAnInAdyagamyaM varam | shrIshrIgokulanAyakasya vimalaM tAtparyabodhaM karo\- tImaM vallabhapAdapadmasumanAstasyAj~nayA mAhavaH || 2|| ekasmin samaye sthitau shubhamatI kauchi~njanau gokule\- shA~NghryambUdbhavayugmasaktamanasau shrIvallabhAtipriyau | shreShTho vallabhadAsa eva cha tayorvai kR^iShNadAso.aparaH paprachChAtha vichArya prashnamamala taM shreShThabhaktaM sudhIH || 3|| kR^iShNadAsa uvAcha\- shreShThastvaM bhaktavaryeShu harervallabhadAsa hi | dayAsindho j~nAnasindho kR^ipAM kuru mayi priya || 4|| shrIvallabhA~NgachihnAni dR^ishyamAnAni sarvataH | pR^ichChAmyAshuddhabhAvena kathayasva subuddhiman || 5|| dvijarUpadharaH sAkShAdvallabhaH puruShottamaH | jayatyatishayaM bhUmau svIyAnAM mudamAvahan || 6|| tulasIkAShThasambhUtAM kaNThe mAlAM dharatyasau | tilakaM sAntarAlaM cha radAnambudasannibhAn || 7|| udare chihnamAnIlaM vAmabhAge suvartulam | bahUpavItakaM kaNThe savyabhAge tu sUtrayam || 8|| shrotrapravarayora~NgIkArastatra sulakShma hi | makarAkAramAraktaM tatra kiM kAraNaM priya || 9|| vedAdigrahaNaM kasmAt sandhyAyAstu visheShataH | chakrAdigrahaNaM kasmAt kuNDale chakrasannibhe || 10|| kR^iShNaH shyAmastvayaM gaurastatra kiM kAraNaM priya | purANapuruShaH sAkShAdvallabho dvijarUpabhAk || 11|| vibhurmAnavarUpI na tatra kiM kAraNaM sakhe | shayanaM divase bhUmAvAchArAcharaNaM mahat || 12|| atadanyachcha sarvaM me pR^ichChate kR^ipayA sakhe | kathanIyaM tvayA svasthabuddhitaH shrotumichChate || 13|| tvaM shrIvallabhapAdAbjAsakto.asi harivallabhaH | tvatpAdAbjAshritaM mAM hi kathayasva kR^ipAnidhe || 14|| iti tasyoditaM shrutvA vallabha~Nghrisaroruham | dhyAtvA chovAcha vachanaM taM shrIvallabhasevakaH || 15|| iti shrImAdhavadAsavirachitaH shrItAtparyArthabodhaH granthaH sampUrNaH | ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}