% Text title : trivikramAShTottarashatanAmAvalI % File name : trivikramAShTottarashatanAmAvalI.itx % Category : aShTottarashatanAmAvalI, vishhnu, nAmAvalI, vishnu % Location : doc\_vishhnu % Author : Krishnapremi Anna % Transliterated by : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan Iyer, PSA Easwaran % Description-comments : recited at Shri Trivikrama temple KaazhicheeraamaVinnagaram in Sirkazhi, Tamil Nadu % Latest update : December 28, 2017, July 5, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Trivikrama Ashtottarashatanamavali ..}## \itxtitle{.. shrItrivikramAShTottarashatanAmAvaliH ..}##\endtitles ## OM shrIgaNeshAya namaH || OM trivikramAya namaH | OM trilokeshAya namaH | OM tridashAdhipavanditAya namaH | OM trimUrtiprathamAya namaH | OM viShNave namaH | OM tritAdimunipUjitAya namaH | OM triguNAtItarUpAya namaH | OM trilochanasamarchitAya namaH | OM trijagannAyakAya namaH | OM shrImate namaH | 10 OM trilokAtItavaibhavAya namaH | OM daityanirjitadevArtibha~nchanorjitavaibhavAya namaH | OM shrIkashyapamano.abhIShTapUraNAdbhutakalpakAya namaH | OM aditipremavAtsalyarasavarddhanaputrakAya namaH | OM shravaNadvAdashIpuNyadinAvirbhUtavigrahAya namaH | OM chaturvedashiroratnabhUtadivyapadAmbujAya namaH | OM nigamAgamasaMsevyasujAtavaravigrahAya namaH | OM karuNAmR^itasaMvarShikAlameghasamaprabhAya namaH | OM vidyullatAsamoddIptadivyapItAmbarAvR^itAya namaH | OM rathA~NgabhAskarotphullasuchAruvadanAmbujAya namaH | 20 OM karapa~NkajasaMshobhihaMsabhUtatarottamAya namaH | OM shrIvatsalA~nChitoraskAya namaH | OM kaNThashobhitakaustubhAya namaH | OM pInAyatabhujAya namaH | OM devAya namaH | OM vaigandhIvibhUShitAya namaH | OM AkarNasa~nchChannanayanasaMvarShitadayArasAya namaH | OM atyadbhutasvachAritraprakaTIkR^itavaibhavAya namaH | OM purandarAnujAya namaH | OM shrImate namaH | 30 OM upendrAya namaH | OM puruShottamAya namaH | OM shikhine namaH | OM yaj~nopavItine namaH | OM brahmachAriNe namaH | OM vAmanAya namaH | OM kR^iShNAjinadharAya namaH | OM kR^iShNAya namaH | OM karNashobhitakuNDalAya namaH | OM mAhAbalimahArAjamahitashrIpadAmbujAya namaH | 40 OM pArameShThyAdivaradAya namaH | OM bhagavate namaH | OM bhaktavatsalAya namaH | OM shriyaHpataye namaH | OM yAchakAya namaH | OM sharaNAgatavatsalAya namaH | OM satyapriyAya namaH | OM satyasandhAya namaH | OM mAyAmANavakAya namaH | OM haraye namaH | 50 OM shukranetraharAya namaH | OM dhIrAya namaH | OM shukrakIrtitavaibhavAya namaH | OM sUryachandrAkShiyugmAya namaH | OM digantavyAptavikramAya namaH | OM charaNAmbujavinyAsapavitrIkR^itabhUtalAya namaH | OM satyalokaparinyastadvitIyacharaNAmbujAya namaH | OM vishvarUpadharAya namaH | OM vIrAya namaH | OM pa~nchAyudhadharAya namaH | 60 OM mahate namaH | OM balibandhanalIlAkR^ite namaH | OM balimochanatatparAya namaH | OM balivAksatyakAriNe namaH | OM balipAlanadIkShitAya namaH | OM mahAbalishiranyastasvapAdasarasIruhAya namaH | OM kamalAsanapANisthakamaNDalujalArchitAya namaH | OM svapAdatIrthasaMsiktapavitradhruvamaNDalAya namaH | OM charaNAmR^itasaMsiktatrilochanajaTAdharAya namaH | OM charaNodakasambandhapavitrIkR^itabhUtalAya namaH | 70 OM svapAdatIrthasusnigdhasagarAtmajabhasmakAya namaH | OM bhagIrathakuloddhAriNe namaH | OM bhaktAbhIShTaphalapradAya namaH | OM brahmAdisurasevyAya namaH | OM prahlAdaparipUjitAya namaH | OM vindhyAvalIstutAya namaH | OM vishvavandyAya namaH | OM vishvaniyAmakAya namaH | OM pAtAlakalitAvAsasvabhaktadvArapAlakAya namaH | OM tridashaishvaryasannAhasantoShitashachIpataye namaH | 80 OM sakalAmarasantoShastUyamAnacharitrakAya namaH | OM romashakShetranilayAya namaH | OM ramaNIyamukhAmbujAya namaH | OM romashAdimushreShThasAkShAtkR^itasuvigrahAya namaH | OM shrIlokanAyikAdevInAyakAya namaH | OM lokanAyakAya namaH | OM kalihAdimahAsurimahitAdbhutavikramAya namaH | OM apArakaruNAsindhave namaH | OM anantaguNasAgarAya namaH | OM aprAkR^itasharIrAya namaH | 90 OM prapannaparipAlakAya namaH | OM parakAlamahAbhaktavAkpaTutvapradAyakAya namaH | OM shrIvaikhAnasashAstroktapUjAsuvrAtamAnasAya namaH | OM govindAya namaH | OM gopikAnAthAya namaH | OM godAkIrtitavikramAya namaH | OM kodaNDapANaye namaH | OM shrIrAmAya namaH | OM kausalyAnandanAya namaH | OM prabhave namaH | 100 OM kAverItIranilayAya namaH | OM kamanIyamukhAmbujAya namaH | OM shrIbhUminILAramaNAya namaH | OM sharaNAgatavatsalAya namaH | OM saMrAjatpuShkalAvartavimAnanilayAya namaH | OM sha~NkhatIrthasamIpasthAya namaH | OM chakratIrthataTAlayAya namaH | OM avyAjakaruNA.a.akR^iShTapremikAnandadAyakAya namaH | 108 kalisAmrAjyanAshAya nAmasAmrAjyavR^iddhaye | shrIman sadgururAjendra loke digvijayaM kuru || shrIpremikendrasadgurumahArAj kI jay ma~NgalAni bhavantu ## Composed by Shri Shri Krishnapremi Anna, this aShTottaram is recited at Shri Trivikrama temple in Sirkazhi, Tamil Nadu. The temple is known as KaazhicheeraamaVinnagaram and is one of the 108 DivyaDesams. Legend has it that Vishnu blessed Romesha muni with a vision of Trivikrama with his left foot raised in the gesture of dominating the three worlds.The presiding deityTrivikramanfaces the eastern direction; Taayaarhere is Lokanayaki. The Utsavamurti-s are Trivikrama Narayanan and Mattavizhkuzhali. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}